समाचारं

एन्थ्रोपिक् क्लाउड् एआइ मॉडल् कृते सिस्टम् प्रॉम्प्ट्स् विमोचयति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News on August 27, प्रौद्योगिकीमाध्यमेन Techcrunch इत्यनेन कालः (26 अगस्त),एन्थ्रोपिक् इत्यनेन क्लाउड्एआइ मॉडलस्य "सिस्टम् प्रॉम्प्ट्स्" प्रकटिताः ।

सिस्टम् प्रॉम्प्ट्

एआइ मॉडल् मानवनिर्देशान् अधिकतया अवगन्तुं अनुमतिं दातुं, प्रॉम्प्ट् परियोजनायां वास्तवतः मूलसामग्री, उपयोक्तृप्रोम्प्ट्, सिस्टम् प्रॉम्प्ट् च द्वौ स्तरौ स्तः:

  • उपयोक्तृप्रोम्प्ट् शब्दाः : उपयोक्त्रा प्रॉम्प्ट् शब्दाः निवेशिताः, ततः AI मॉडल् उपयोक्तृप्रोम्प्ट् शब्दानाम् आधारेण उत्तराणि जनयति ।

  • सिस्टम् प्रॉम्प्ट् शब्दाः : एते सिस्टम्-जनित-प्रोम्प्ट्-आदयः सन्ति येषां उपयोगः सामान्यतया वार्तालापस्य सन्दर्भं सेट् कर्तुं, मार्गदर्शनं दातुं, नियमं निर्धारयितुं वा भवति ।

IT Home तः टिप्पणी: सामान्यतया, सिस्टम् प्रॉम्प्ट् शब्दाः मॉडलं तस्य मूलभूतगुणान् अवगन्तुं ददति, तथैव किं कर्तव्यं किं न कर्तव्यं च।

उद्योगे सामान्या व्यवहारः

OpenAI तः Anthropic पर्यन्तं प्रत्येकं जननात्मकं AI विक्रेता मॉडल्-प्रॉम्प्ट्-उपयोगं करोति यत् मॉडल्-दुर्व्यवहारं निवारयितुं (अथवा न्यूनतया निवारयितुं प्रयतते) तथा च मॉडल्-प्रतिक्रियाणां समग्र-स्वरं, भावनां च मार्गदर्शनं करोति

यथा, एकः सिस्टम् प्रॉम्प्ट् शब्दः आदर्शं वक्तुं शक्नोति यत् सः विनयशीलः भवेत् किन्तु कदापि क्षमायाचनां न कर्तव्यः, अथवा प्रामाणिकतया स्वीकुर्यात् यत् सः सर्वं ज्ञातुं न शक्नोति।

परन्तु निर्मातारः स्पर्धा इत्यादिकारणानां कारणात् तथा च एतां सूचनां ज्ञात्वा दुष्टप्रयोक्तृणां सुरक्षासंरक्षणं त्यक्तुं न शक्नुवन्ति इति कारणतः एतान् प्रणालीप्रॉम्प्ट् शब्दान् गोपनीयं स्थापयितुं शक्नुवन्ति

एन्थ्रोपिक् सिस्टम् प्रॉम्प्ट् शब्दान् प्रकटयितुं चयनं करोति

तथापि एन्थ्रोपिक् अधिकं नैतिकं पारदर्शकं च एआइ-आपूर्तिकर्तारूपेण स्वं चित्रयितुं बहु परिश्रमं कुर्वन् अस्ति, तथा च तया स्वस्य नवीनतम-माडलस्य (क्लाउड् ३.५ ओपस्, सॉनेट् तथा हाइकु) कृते क्लाउड्-आइओएस-एण्ड्रॉयड्-एप्स्-मध्ये तथा च जाल-संकेतेषु प्रणाल्याः अनावरणं कृतम् अस्ति .

एन्थ्रोपिक् इत्यस्य विकासकसम्बन्धप्रमुखः एलेक्स अल्बर्ट् इत्यनेन एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तं यत् एन्थ्रोपिक् इत्यस्य योजना अस्ति यत् एतां सूचनां नियमितरूपेण प्रकाशयितुं यतः सः सिस्टम् प्रॉम्प्ट् अपडेट् करोति, सूक्ष्मतया च ट्यून् करोति।