समाचारं

अधिकं सुन्दरं भवितुं ४ युक्तयः, दृढतायाः योग्याः |.लोकप्रिय विज्ञानसमयः

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वेषां सौन्दर्यस्य प्रेम वर्तते। अधुना वयं यत् सौन्दर्यं अनुसृत्य गच्छामः तत् न केवलं बाह्यरूपस्य शरीरस्य च सौन्दर्यम्, अपितु अन्तःकरणस्य, नैतिकचरित्रस्य, आदर्शानां, संवर्धनस्य, संज्ञानस्य च सौन्दर्यम् अपि अस्ति । आन्तरिकसौन्दर्यं क्रमेण कतिपयैः जीवनानुभवैः प्राप्तुं आवश्यकं भवति, यदा तु बाह्यसौन्दर्यं केवलं स्वस्थजीवनशैलीं निर्वाहयितुम् आवश्यकं भवति । यद्यपि भवतः मुखस्य उत्तमविशेषताः उत्तमशरीरस्य अनुपातः च नास्ति तथापि कठिनत्वक्, चञ्चलकेशाः, सामान्यभारः, उत्तममुद्रा च जनान् स्वस्थसौन्दर्यस्य उत्सर्जनं करिष्यति
स्वस्थजीवनशैल्यां चत्वारः पक्षाः सन्ति : उचितः आहारः, मध्यमव्यायामः, धूम्रपानं त्यक्त्वा मद्यपानं सीमितं करणं, मनोवैज्ञानिकसन्तुलनं च । तेषु अस्माकं बाह्यसौन्दर्यं निर्वाहयितुम् आहारः व्यायामः च अतीव महत्त्वपूर्णाः सन्ति । अधः एतयोः पक्षयोः केचन सुझावाः दास्यामि यदि भवन्तः दीर्घकालं यावत् तस्मिन् लप्यन्ते तर्हि भवन्तः सुन्दरत्वस्य लक्ष्यं प्राप्तुं शक्नुवन्ति।
दीर्घकालीनसन्तुलित आहारस्य व्यायामस्य च माध्यमेन एव उत्तमः आकृतिः प्राप्तुं शक्यते । सर्वप्रथमं स्पष्टं भवितुमर्हति यत् अत्र उल्लिखितायाः सद्रूपस्य किञ्चित् कृशतायाः आवश्यकता नास्ति, अपितु सामान्यशरीरद्रव्यमानसूचकाङ्कः अर्थात् शरीरद्रव्यमानसूचकाङ्कः १८.५ तः २३.९ पर्यन्तं भवति, स्त्रियाः सामान्यकटिपरिधिः भवति ८० से.मी.पर्यन्तं नियन्त्रितं भवति, पुरुषाणां सामान्यकटिपरिधिः ८५ से.मी.
साभारः जनस्वास्थ्य पत्रिका
लेखकः - राजधानी चिकित्सा विश्वविद्यालयेन सम्बद्धस्य बीजिंग मैत्री अस्पतालस्य पोषणविभागस्य उपमुख्यचिकित्सकः डिंग बिङ्गजी
समीक्षा : राष्ट्रीयस्वास्थ्यविज्ञानलोकप्रियीकरणविशेषज्ञदत्तांशकोशस्य सदस्यः चीनीरोगनियन्त्रणनिवारणकेन्द्रस्य शोधकर्ता च झाङ्ग यू
योजना : यू युन्क्सी तथा वाङ्ग निङ्ग
सम्पादकः चेन ज़िउचाओ
स्रोतः स्वस्थः चीनः
प्रतिवेदन/प्रतिक्रिया