प्रधानमन्त्री यस्य रोबोट्-कम्पनीं प्रति ध्यानं ददाति सा झेजियाङ्ग-नगरस्य अस्ति
2024-08-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाओ न्यूज ग्राहक संवाददाता जिया दान
अगस्तमासस्य २५ दिनाङ्के २०२४ तमे वर्षे पञ्चदिवसीयस्य विश्वरोबोट् सम्मेलनस्य समाप्तिः अभवत् । तस्मिन् दिने "न्यूज नेटवर्क्" इति प्रतिवेदनानुसारं सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य स्थायीसमितेः सदस्यः राज्यपरिषदः प्रधानमन्त्री च ली किआङ्गः २०२४ तमस्य वर्षस्य विश्वरोबोट् एक्स्पो प्रदर्शनीभवने आगत्य एबीबी, कुका, २०६८ तमवर्षस्य भ्रमणं कृतवान् । Xinsong, Yushu Technology, Beijing Shurui, CITIC Heavy Industry, and National Agricultural Intelligent Equipment प्रासंगिक-इकायानां प्रमुखैः सह संवादं कर्तुं तथा च उत्पाद-प्रदर्शनस्य, तकनीकी-स्तरस्य विषये विस्तरेण पृच्छितुं अभियांत्रिकी-प्रौद्योगिकी-अनुसन्धान-केन्द्रम् इत्यादीनां उद्यमानाम् संस्थानां च रोबोट्-बूथ-स्थानानां भ्रमणं कुर्वन्तु , विशेषतः च अनुप्रयोगस्य शर्ताः।
योङ्गजिन्जुन् अवलोकितवान् यत् प्रधानमन्त्रिणा भ्रमितेषु उद्यमानाम् मध्ये अनेके झेजियाङ्ग-तत्त्वानि सन्ति ।
२०१० तमे वर्षे एव शेनयाङ्ग-आधारित-सियासोङ्ग-रोबोट्, घरेलु-औद्योगिक-रोबोट्-मध्ये अग्रणी, हाङ्गझौ-नगरस्य कियन्ताङ्ग-मण्डले स्वस्य "दक्षिणी-मुख्यालयः" हाङ्गझौ-सियासोङ्ग-रोबोट्-स्वचालन-कम्पनी-लिमिटेड्-इत्यस्य स्थापनां कृतवान्
युशु टेक्नोलॉजी इति कम्पनी झेजियाङ्ग-नगरे जन्म प्राप्य पालनपोषणं च कृतवती । विश्वरोबोट् एक्स्पो इत्यस्य नित्यं आगन्तुकत्वेन युशु-प्रौद्योगिकी अस्मिन् वर्षे पञ्च रोबोट् आनयत्, येषु उपभोक्तृ-रोबोट्, औद्योगिक-श्रेणी-रोबोट् च सन्ति परन्तु यत् सर्वाधिकं ध्यानं आकर्षयति तत् सार्वत्रिकं मानवरूपं रोबोट् H1, यस्य उन्नयनं अद्यापि क्रियते, नूतनं उत्पादं G1 च, यत् चीनदेशे प्रारम्भं कृतवान्
प्रदर्शन्यां युशु मानवरूपी रोबोट्। कम्पनीद्वारा प्रदत्तं चित्रम्
अस्मिन् प्रदर्शने बहुधा ध्यानं आकर्षितवान् विश्वस्य प्रथमः Unitree G1 मानवरूपः रोबोट् प्रायः १२७ सेन्टिमीटर् ऊर्ध्वः अस्ति, तस्य भारः च प्रायः ३५ किलोग्रामः अस्ति युशु इत्यस्य मते ९९,००० युआन् मूल्यात् आरभ्य मूल्यं प्राप्तः अयं मानवरूपः रोबोट् सामूहिकनिर्माणपदे प्रविष्टः अस्ति ।
"प्रधानमन्त्रीं दृष्ट्वा अहं बहु उत्साहितः अभवम्, परन्तु किञ्चित् घबराहटः अपि अभवम्।" स्वस्य धारणायां प्रधानमन्त्री रोबोट्-प्रयोगस्य विषये अतीव चिन्तितः अस्ति तथा च कम्पनीभ्यः अधिकानि रोबोट्-विकासाय प्रोत्साहयति यत् जनानां उत्पादन-जीवन-परिदृश्येषु एकीकृत्य स्थापयितुं शक्यते |. सः उत्साहेन अवदत् यत् - "सम्प्रति वयं एनआईओ-कारखाने निबन्धन-आदि-कार्ययोः कृते मानवरूपिणः रोबोट्-इत्येतत् सफलतया नियोजितवन्तः, तस्य अनुप्रयोग-परिदृश्यानां विस्तारं कृतवन्तः
युशु इत्यस्य अतिरिक्तं योङ्गजिन्जुन् इत्यनेन एतदपि ज्ञातं यत् झेजियांग मानवरूपी रोबोट् नवीनताकेन्द्रस्य नूतनं मानवरूपं रोबोट् उत्पादं "Navigator 2 NAVIAI" अपि २०२४ तमे वर्षे विश्वरोबोट् सम्मेलने प्रकटितम् अवगम्यते यत् झेजियांग मानवरूपी रोबोट् नवीनताकेन्द्रं निङ्गबो-नगरे स्थितम् अस्ति, तस्य मूलकर्मचारिणः च झेजियांग-विश्वविद्यालयस्य रोबोटिक्स-प्रयोगशालातः आगच्छन्ति
उद्योगस्य वायुः कुत्र प्रवहति ? प्रदर्शनी सर्वोत्तमः अवलोकनजालकः अस्ति । अस्य मजेदारस्य, सजीवस्य, रोचकस्य च रोबोटिक्स-सम्मेलनस्य पृष्ठतः वस्तुतः अत्याधुनिक-प्रौद्योगिक्याः घोर-प्रतियोगितायाः नूतनः दौरः अस्ति । यथा प्रीमियर ली किआङ्ग् इत्यनेन सर्वेक्षणस्य समये बलं दत्तं, रोबोट् विभिन्नानां आधुनिकप्रौद्योगिकीनां व्यापकं एकीकरणं मूर्तरूपं ददाति, नवीनप्रौद्योगिकीनां तथा कृत्रिमबुद्धिः, नवीनसामग्री, बायोनिक्स इत्यादीनां नूतनानां उद्योगानां च एकीकरणं करोति, तथा च प्रौद्योगिकीनवाचारस्य उच्चस्तरीयनिर्माणस्य च मापनस्य महत्त्वपूर्णं प्रतीकं भवति स्तराः ।
अस्मिन् वर्षे सम्मेलने सर्वाधिकं लोकप्रियः मानवरूपः रोबोट् आसीत् । अस्मिन् सम्मेलने मानवरूपिणां रोबोट्-इत्यस्य कुलम् २७ आदर्शाः प्रदर्शिताः, ये अद्यपर्यन्तं सर्वाधिकं नायकाः इति वक्तुं शक्यते ।
रोबोट् बालकैः सह अन्तरक्रियां करोति। कम्पनीद्वारा प्रदत्तं चित्रम्
सम्प्रति मानवरूपिणः रोबोट् न केवलं नूतनानां उत्पादकशक्तीनां विकासस्य प्रतिनिधिरूपेण गण्यन्ते, अपितु भविष्यस्य उद्योगानां अग्रगामिनः इति अपि गण्यन्ते, येषां नेतृत्वं प्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनपरिक्रमे भविष्यति इति अपेक्षा अस्ति गतवर्षे उद्योग-सूचना-प्रौद्योगिक्याः मन्त्रालयेन आधिकारिकतया "मानवरूपिणः रोबोट्-इत्यस्य नवीनतायाः विकासस्य च मार्गदर्शक-मताः" जारीकृताः, येन स्पष्टीकृतं यत् २०२५ तमे वर्षे मानवरूपी रोबोट्-नवीनीकरण-प्रणाली प्रारम्भे स्थापिता भविष्यति, तथा च " मस्तिष्कं, मस्तिष्कं, अङ्गं च" भङ्गं प्राप्नुयुः ।
रोबोट्-उद्योगस्य विकासाय झेजियाङ्ग-नगरस्य दीर्घकालीन-इच्छा आसीत् ।
२०१७ तमे वर्षे एव झेजिआङ्ग् इत्यनेन "झेजियांग-प्रान्तस्य "रोबोट्+" कार्ययोजना" जारीकृता, देशस्य प्रथमः प्रान्तः अभवत् यः "रोबोट्+" नीतिं प्रस्तावितवान् ।
ततः परं झेजियांग इत्यनेन "बुद्धिमान् रोबोट् उद्योगस्य उच्चभूमिं (२०२०-२०२५) निर्मातुं झेजियांग प्रान्तस्य कार्ययोजना" जारीकृता, यत्र "२०२५ पर्यन्तं राष्ट्रियबुद्धिमान् रोबोट् उद्योगस्य उच्चभूमिः भवितुम् प्रयत्नः करणीयः" इति प्रस्तावः कृतः
वस्तुतः वर्षाणां सञ्चयानन्तरं झेजियाङ्ग-नगरस्य रोबोट्-उद्योगे पूर्वमेव केचन औद्योगिकलाभाः सन्ति ।
यथा झेजियांग मानवरूपी रोबोट् नवीनताकेन्द्रस्य प्रमुखः ज़ियोङ्ग रोङ्गः अवदत्, रोबोट् बुद्धिमान् संवेदननियन्त्रणप्रौद्योगिक्याः अनुसन्धानं कृत्वा पूर्णयन्त्रप्रणालीनां विकासे च हाङ्गझौ लाभाः सन्ति, यदा तु निङ्गबो कतिपयेषु घरेलुकम्पनीषु अन्यतमः अस्ति यः व्यापकरूपेण विन्यस्यति रिड्यूसरस्य, नियन्त्रकस्य, सर्वो मोटरस्य च "त्रयः प्रमुखाः घटकाः" ।
केचन झेजिआङ्ग-रोबोट्-कम्पनयः क्रमेण अग्रणीकम्पनीरूपेण स्वस्य गतिं दर्शितवन्तः । युशु प्रौद्योगिक्याः मार्केट् लीडर वाङ्ग किक्सिन् इत्यस्य मते वर्तमानकाले चतुष्पद रोबोट् इत्यस्य वैश्विकशिपमेण्ट् इत्यस्य प्रायः ६०%-७०% भागः युशु टेक्नोलॉजी इत्यस्य भागः अस्ति, यत् मानवरूपी रोबोट् इत्यस्य वैश्विकशिपमेण्ट् इत्यत्र प्रथमस्थानं प्राप्नोति
सम्प्रति मानवरूपिणः रोबोट् अग्रणीः सन्ति, प्रथमगतिलाभः यस्य झेजियाङ्गः अपि समयस्य भावनायाः विषये गहनतया अवगतः अस्ति । योङ्गजिन्जुन् इत्यनेन अवलोकितं यत् अस्मिन् वर्षे जूनमासस्य अन्ते झेजियांग-प्रान्तीयदलसमितेः उपसचिवः, हाङ्गझौनगरपालिकदलसमितेः सचिवः च लियू जी इत्यनेन मानवरूपी रोबोट्-कम्पनीनां (मञ्चानां) विशेषानुसन्धानं कृतम्
अतः पूर्वं हाङ्गझौ-नगरं बुद्धिमान् रोबोट्-उद्योगस्य उच्चगुणवत्तायुक्तं विकासं प्रवर्तयितुं कार्यान्वयन-मतं निर्गन्तुं पूर्वमेव योजनां कुर्वन् आसीत् । अस्मिन् वर्षे एप्रिलमासे प्रकाशितस्य औद्योगिकनीतिमसौदेनुसारं हाङ्गझौ बुद्धिमान् रोबोट् "मस्तिष्क" तथा "सेरिबैलम्", मूलघटकानाम्, सम्पूर्णयन्त्रनिर्माणस्य प्रमुखप्रौद्योगिकीसंशोधनस्य निर्माणे नीतिवित्तीयसमर्थनं प्रदास्यति। २०२६ तमे वर्षे सम्पूर्णस्य बुद्धिमान् रोबोट्-उद्योगशृङ्खलायाः औद्योगिक-उत्पादन-मूल्यं ५० अरब-युआन्-अधिकं भविष्यति, तथा च ५० नवीनाः सम्पूर्ण-यन्त्र-उत्पादाः साकाराः भविष्यन्ति, येषु ३ पूर्ण-मानवरूप-रोबोट्-उत्पादाः औद्योगिकीकरण-स्तरं न प्राप्नुयुः
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।