समाचारं

Cover Comment |.सूचनाविकृतिं अराजकतां च विपर्यय्य ऑनलाइन-शॉपिङ्गस्य निर्णयव्ययस्य न्यूनीकरणं कुर्वन्तु

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□जियांग जिंगजिंग
"किं सामान्यं यत् १० लक्षाधिकखण्डानां विक्रयणं भवति तस्य उत्पादस्य केवलं कतिपयानि शतानि समीक्षाः भवन्ति?" ऑनलाइन-शॉपिङ्ग्-कृते महत्त्वपूर्णाः सन्दर्भसूचनाः सन्ति, तेषां उपेक्षा कर्तुं शक्यते, विश्वसनीयता प्रश्नास्पदं भवति, अद्यापि प्रशंसां विक्रयं च वर्धयितुं "प्लवमानसेना" इत्यस्य प्रयासाः बहु सन्ति साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् तीव्रविपण्यस्पर्धायां लाभं प्राप्तुं केचन व्यापारिणः उत्पादविक्रयणं प्रशंसादरं च वर्धयितुं, उपभोक्तृन् भ्रमितुं, तस्मात् स्वस्य व्यापारस्य अवसरान् वर्धयितुं च अन्यायपूर्णसाधनं स्वीकुर्वन्ति एषा घटना न केवलं विपण्यां न्यायपूर्णप्रतिस्पर्धायाः सिद्धान्तस्य उल्लङ्घनं करोति, अपितु उपभोक्तृणां ज्ञातुं चयनस्य च अधिकारस्य उल्लङ्घनं करोति । (कानूनशासन दैनिक) २.
ई-वाणिज्ययुद्धानां नूतनचक्रस्य सन्दर्भे ऑनलाइन-शॉपिङ्गस्य आर्थिकव्ययः न्यूनः भवति, परन्तु तदनुरूपनिर्णयव्ययः वर्धमानः अस्ति तथाकथितः "निर्णयव्ययः" इति समीचीनशॉपिंगविकल्पस्य व्ययः निर्दिशति, यत्र समयः, ऊर्जा, त्रुटिः, हानिः च कर्तुं सम्भावना इत्यादयः सन्ति केषुचित् ई-वाणिज्य-मञ्चेषु विक्रय-समीक्षा इत्यादीनां प्रमुख-सूचनानाम् विकृति-कारणात् पूर्वं उपभोक्तारः यत् "सन्दर्भ-चक्रं" अवलम्बन्ते स्म तत् अधुना विश्वसनीयं न भवति फलतः ऑनलाइन-शॉपिङ्ग् अनिवार्यतया अधिकं कठिनं भविष्यति यदा ऑनलाइन-शॉपिङ्ग् "कठिनं कार्यं" भवति यस्मिन् अनेकानि पदानि, बुद्धि-साहसयोः युद्धं च भवति, तदा तया आनयमाणस्य उपभोक्तृ-अनुभवस्य क्षयः "अल्पमूल्यैः" "व्यय-प्रभावशीलता" च न भवति
ऑनलाइन-भण्डार-दत्तांशः वास्तविक-स्थितेः स्वतःस्फूर्त-प्रस्तुतिः भवितुम् अर्हति, तथा च सः वस्तुनिष्ठः समीचीनः च भवेत् । परन्तु वास्तविकसमस्या अस्ति यत् यथा यथा ई-वाणिज्यस्य विकासः वर्धते च तथा तथा तस्य उपरितन-अधः-उद्योगिकशृङ्खलानां सम्पूर्णः समुच्चयः निर्मितः, येन विविधाः "गुप्तनियमाः" "गुप्त-आदेशाः" च निर्मिताः ब्रश-आदेशान्, समीक्षां नियन्त्रयितुं च इत्यादीनि अवसरवादी-कार्यक्रमाः उद्योगे बहुधा सामान्या प्रचलिताः अभवन् । किञ्चित्कालं यावत् ई-वाणिज्य-विपण्यस्य केषुचित् भागेषु उत्तम-उत्पाद-गुणवत्ता उत्तमं "सञ्चालनं, अनुरक्षणं च" इव उत्तमः नासीत्, यत् एकं सशक्तं विपरीत-प्रदर्शनं भवति यद्यपि "आदेशान् मिथ्याकरणं" "समीक्षां नियन्त्रयितुं" च केवलं तृष्णानिवारणस्य विषयुक्ताः उपायाः सन्ति तथापि क्रीडायां कति जनाः वास्तवतः एकान्ते स्थातुं शक्नुवन्ति?
अस्मिन् वर्षे जुलै-मासस्य प्रथमदिनाङ्के प्रवर्तमानस्य उपभोक्तृअधिकारसंरक्षणकानूनस्य कार्यान्वयनविनियमस्य प्रथमवारं स्पष्टतया निर्धारितं यत् व्यापारिणां "आदेशानां मिथ्याकरणं" निषिद्धम् अस्ति तथा च एतत् लाभप्राप्त्यधारितं अवैधं कार्यम् इति सूचितम् मिथ्याव्यवहारात्, यत् व्यापारनीतिं उल्लङ्घयति तथा च जनसमूहं बाधते विपण्यक्रमानुसारं अनुबन्धः अमान्यः भवेत्। परन्तु एतादृशः व्यापकः बृहत्-प्रमाणस्य च उद्योग-धोखाधड़ी स्पष्टतया उपभोक्तृणां उपरि अवलम्बितुं न शक्नोति यत् ते स्व-अधिकारस्य रक्षणं व्यक्तिगतरूपेण, खण्ड-खण्डे च कर्तुं शक्नुवन्ति अस्मिन् क्रमे मञ्चः स्वस्य मनोवृत्तिं स्पष्टं कृत्वा दृढतया तिष्ठेत्। "दत्तांश-धोखाधड़ी"-विक्रेतृणां कृते उद्योग-प्रतिस्पर्धां सामान्यमार्गे पुनः धकेलितुं सक्रिय-परीक्षण-दण्ड-तन्त्राणि सुदृढानि भवेयुः ।
"१० लक्षाधिकविक्रययुक्तस्य उत्पादस्य कतिपयानि शतानि समीक्षाणि एव सन्ति।" किं पृच्छितव्यं यत्, किमर्थं दत्तांश-प्रौद्योगिक्याः लाभयुक्ताः मञ्चाः अस्य विषये नेत्रं पातयन्ति, स्वमार्गेण गन्तुं च त्यजन्ति? किं केचन ई-वाणिज्यमञ्चाः अपि आन्तरिकनियन्त्रणस्य विफलतायाः कारणेन "प्रकाशानां अधः अन्धकारम्" इति दुविधायां पतितवन्तः वा "बृहत्व्यापाररोगस्य" कारणेन तेषां प्रारम्भिकनिर्णयक्षमता, कार्यक्षमता, शासनक्षमता च नष्टा अस्ति वा? ?
प्रतिवेदन/प्रतिक्रिया