समाचारं

शेफः प्रकाशयति : प्रीमियर झोउ इत्यस्य आहारस्य आदतयः

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा उक्तं यत् "जनानाम् कृते भोजनं सर्वाधिकं महत्त्वपूर्णम् अस्ति।" भिन्न-भिन्न-रस-प्राधान्यानां, भिन्न-भिन्न-अवधारणानां च कारणात् चीनीयजनानाम् "भोजनस्य" दृष्ट्या सर्वविधाः विचित्र-अभ्यासाः विकसिताः सन्ति ।

प्रीमियर झोउ इत्यस्य शेफः श्री एन् झेन्चाङ्गः एकदा प्रीमियर झोउ इत्यस्य त्रिभोजनस्य दिनचर्याम् प्रीमियर झोउ इत्यस्य भगिनीयाः झोउ बिङ्गी इत्यस्य समक्षं प्रकटितवान् ।

एन् झेन्चाङ्गमहोदयस्य वर्णनात् वयं प्रीमियर झोउ इत्यस्य सर्वाधिकं पृथिव्यां वास्तविकं च पक्षं द्रष्टुं शक्नुमः यः सर्वदा सर्वेषु विषयेषु व्यस्तः भवति...

दिने त्रिभोजनस्य नियतसंयोगः

प्रीमियर झोउ इत्यस्य आहारप्राथमिकता चीनगणराज्यस्य स्थापनायाः पूर्वं पश्चात् च इति रूपेण विभक्तुं शक्यते ।

यस्मिन् दिने सः अध्यक्षस्य माओ इत्यस्य अनुसरणं कृत्वा देशं जितुम् अगच्छत्, तस्मिन् दिने प्रधानमन्त्री झोउ इत्यस्य दैनिकः आहारः अतीव सरलः आसीत् सः सैनिकाः यत् किमपि खादन्ति स्म तत् खादति स्म ।

ज्वारस्य तण्डुलः, वाष्पयुक्ताः बन्सः, कुक्कुटस्य पेस्टः, बाजरादलिया...सः प्रतिवारं एतानि साकं धान्यानि महता स्वादेन खादति स्म।

यदा परिस्थितयः किञ्चित् उत्तमाः भवन्ति तदा प्रीमियर झोउ इत्ययं हलचलं खादितुम् अर्हति । तथापि एतेषु भटेषु मांसलस्वादः प्रायः नास्ति, ते च सर्वे ऋतुशाकाः सन्ति, यथा श्वेतमूली, शिशिरखरबूजः, गोभी इत्यादयः । प्रीमियर झोउ केवलं तदा मांसं खादितुम् अर्हति यदा सैनिकानाम् आपूर्तिः न्यूनीभवति।

न्यू चाइना इत्यस्य स्थापनायाः अनन्तरं प्रीमियर झोउ इत्यस्य आहारस्य महती उन्नतिः अभवत् सः इदानीं साकं धान्यं न खादति, स्वस्य रोचमानानि व्यञ्जनानि च चिन्वितुं शक्नोति । अपि च तस्य कृते पाकं कर्तुं समर्पितः पाकशास्त्रज्ञः अस्ति ।

उपरि उल्लिखितः एकः झेन्चाङ्गः जनसमूहस्य महान् सभागृहात् प्रीमियर झोउ इत्यस्य पक्षे स्थानान्तरितः ।

एन् झेन्चाङ्गस्य स्मरणानुसारं प्रीमियर झोउ प्रतिदिनं त्रीणि भोजनानि किं खादिष्यति, तानि कथं खादितव्यानि इति सर्वं निश्चितम् आसीत् । सामान्यतया रसोईयाः अस्मिन् विशाले ढाञ्चे प्रीमियर झोउ इत्यस्य प्राधान्यानुसारं पाकं कुर्वन्ति ।

सामान्यतया सोया दुग्धं अनाजं च प्रीमियर झोउ इत्यस्य मानकनाश्तावस्तूनाम् अस्ति । शेषं द्रव्यं घृतयुक्तं रोटिकां, खण्डितं हैम्, अण्डानि वा त्रिविधं भोजनं क्रमेण खादितम् आसीत्, तत्र महत् कार्यं नासीत् ।

प्रधानमन्त्री झोउ इत्यस्य स्वास्थ्यवैद्यः झाङ्ग ज़ुओलियाङ्गः प्रीमियर झोउ इत्यस्य अतुलनीयं प्रातःभोजनं दृष्ट्वा अतीव भ्रमितः अभवत् यत् प्रतिदिनं एतानि वस्तूनि खादित्वा भवन्तः न क्लान्ताः भविष्यन्ति वा?

झाङ्ग ज़ुओलियाङ्गः वास्तवतः तत् चिन्तयितुं न शक्तवान् तथा च पृच्छितुं न शक्तवान् यत् "प्रधानमन्त्री, भवतः प्रातःभोजनं सर्वदा समानं किमर्थं भवति?"

प्रधानमन्त्रिणा झोउ स्मितं कृत्वा बेपरवाहस्वरेण अवदत् यत् "यदा अहं व्हाम्पोआ सैन्य-अकादमीयां आसम् तदा अहं प्रतिदिनं चियाङ्ग काई-शेक् इत्यनेन सह प्रातःभोजनं कृतवान्। तत् एव।

एषा आदतिः परिवर्तनं कर्तुं न शक्यते, तत्र दोषः नास्ति इति भावः ।

तथापि यद्यपि प्रीमियर झोउ इत्यनेन उक्तं यत् एषा आदतिः अस्ति तथापि पाकशास्त्रज्ञाः प्रतिदिनं एतानि वस्तूनि खादितुम् न शक्नुवन्ति सः भिक्षुः नास्ति यस्य इच्छाः इच्छाः च नास्ति, किम्?

अतः शेफः एकैकवारं प्रीमियर झोउ इत्यस्य स्वादं परिवर्त्य मुखं मधुरं कर्तुं किञ्चित् मधुरं न तु स्निग्धं जलपानं करिष्यति। यथा - गाजर-पिष्टकं, दक्षिण-गोपालक-पर्स-पिष्टकं, लसत्-तण्डुल-कमल-मूलम् इत्यादयः ।

भोजनमेजस्य एतेषां "नव-अतिथिनां" कृते प्रधानमन्त्री झोउ स्वस्य आदेशं सर्वं खादितवान् । डिम समः बहुविधः अस्ति, सः च यत् किमपि पाकशास्त्रज्ञं करोति तत् खादति, विकल्पः नास्ति।

अस्मात् दृष्ट्या प्रीमियर झोउ इत्यस्य प्रातःभोजनं तु अत्यन्तं समृद्धम् अस्ति । परन्तु व्यस्तकार्यकारणात् सः प्रतिदिनं समये प्रातःभोजनं कर्तुं न शक्नोति ।

यदा प्रथमवारं न्यू चाइना इत्यस्य स्थापना अभवत् तदा तत्र बहु ​​कार्याणि आसन् । अध्यक्षमाओ इत्यस्य कार्यालये प्रतिरात्रं सर्वाम् रात्रौ दीपाः प्रज्वलिताः सन्ति, तथैव प्रीमियर झोउ इत्यस्य कार्यालये अपि प्रज्वलिताः सन्ति ।

सर्वाम् रात्रौ सर्वाम् रात्रौ च कार्यं कुर्वन् प्रीमियर झोउ प्रायः मध्याह्नपर्यन्तं निद्रां करोति, प्रातःभोजनस्य समयं च त्यजति ।

एन् झेन्चाङ्गस्य स्मृतेः अनुसारं यदा प्रीमियर झोउ प्रातःभोजार्थं उत्थितः तदा प्रायः सः समयः आसीत् यदा डेङ्ग यिंगचाओ मध्याह्नभोजनं करोति स्म दम्पती सर्वदा एकत्र तत् कर्तुं न शक्नोति स्म तथा च प्रत्येकस्य स्वकीयं भोजनं भवति स्म

मध्याह्ने "नाश्ता" खादित्वा प्रीमियर झोउ पुनः कार्यं कर्तुं बहिः गतः । प्रस्थानानन्तरं मया सायं पञ्चषड्वादने "मध्याह्नभोजनाय" पुनः आगन्तुम् अभवत्, यत् पुनः डेङ्ग यिंगचाओ इत्यस्य रात्रिभोजस्य सङ्गमेन अभवत् ।

यद्यपि एषा स्थितिः अतीव असहायः अस्ति तथापि तस्य परिणामं दृष्ट्वा सर्वे प्रसन्नाः भवन्ति । अन्ततः, यतः ते कार्ये व्यस्ताः सन्ति, प्रीमियर झोउ, डेङ्ग यिंगचाओ च एकत्र न्यूनसमयं व्यतीतवन्तौ, अधिकं विरहं च यापयन्ति, अतः एकस्मिन् मेजके भोजनं कर्तुं शक्नुवन् महान्

परन्तु प्रत्येकं भोजनस्य विशेषतः मध्याह्नभोजनस्य रात्रिभोजनस्य च समये एव तत् निर्मातुं दुर्लभम् ।

पञ्चषड्वादने प्रीमियर झोउ इत्यस्य "नियमितमध्याह्नभोजनसमयः" भवति । असामान्यसमयेषु यथा सभा भवति तदा सायंकाले अष्टनववादनपर्यन्तं समयः स्थगितः भविष्यति ।

यतः अत्र बहु ​​कार्याणि सन्ति, प्रीमियर झोउ अतीव शीघ्रं खादति, पञ्चवारं त्रिवारं खादति, द्विवारं च विभजति, ततः भोजनं कृत्वा कार्यं कर्तुं त्वरयति

पाकशास्त्रज्ञाः जानन्ति स्म यत् प्रीमियर झोउ इत्यस्य समयः बहुमूल्यः अस्ति, अतः ते तण्डुलान् वाष्पं कृत्वा तस्य पुनरागमनात् पूर्वं सामग्रीं प्रक्षालितवन्तः । प्रीमियर झोउ पुनः आगत्य एव पाकशालायां गोलीकाण्डः आरब्धः ।

यथासाधारणं प्रीमियर झोउ इत्यस्य मध्याह्नभोजनं तण्डुलं, हलचल-तले शाकं च भवति । अत्र तण्डुलाः अस्माभिः कल्पिताः बृहत्तण्डुलाः न सन्ति, अपितु "बहुधान्यतण्डुलाः" बाजरा, ज्वारतण्डुलैः वा रक्तताम्बूलैः वा मिश्रिताः सन्ति ।

गोलिकानां ओलापातं गतवन्तः बहवः वृद्धाः लालसेनासैनिकाः बहुधान्यतण्डुलान् खादितुम् इच्छन्ति यत् ते स्वमूलानि न विस्मरन्तु इति स्मरणं कुर्वन्ति।

बहुधान्यतण्डुलानां अतिरिक्तं प्रीमियर झोउ इत्यस्य भोजनमेजस्य उपरि प्रायः गृहे पक्वौ व्यञ्जनद्वयं भवति । एकं मांसं, एकं शाकं, अपि च सूपं, अतीव सरलम्।

एतयोः हलचल-भर्जनव्यञ्जनयोः नियतशैली नास्ति, प्रायः ते प्रीमियर झोउ इत्यस्य प्राधान्यानुसारं निर्मिताः भवन्ति ।

एन् झेन्चाङ्ग इत्यस्य मते प्रीमियर झोउ इत्यस्य प्रियमांसव्यञ्जनानि सिंहशिरः, शुष्कप्रूनैः सह ब्रेज्ड् शूकरमांसम्, भ्रूयुक्तानि कोफ्तानि च सन्ति

सिंहस्य शिरः वाष्पं न कर्तव्यं, अपितु ब्रेज्ड् करणीयम्, अतः तण्डुलैः सह सम्यक् गच्छति। मांसं भरणं कृत्वा, किञ्चित् जलचेस्टनट्, मशरूम वा अन्ये ऋतुशाकानि योजयन्तु, ततः द्वौ गोलौ आकारं कुर्वन्तु, प्रत्येकं मुष्टिप्रमाणस्य, घटे स्टू, प्रीमियर झोउ एकस्मिन् उपविष्टे सम्पूर्णं वा अर्धं वा खादितुम् अर्हति।

शुष्कप्लम्, शाकैः सह भृष्टं शूकरमांसम् अपि प्रीमियर झोउ इत्यस्य प्रियम् अस्ति । स्थूलं पतलं च शूकरस्य उदरं अचारयुक्तैः शाकैः सह परोक्ष्यते, येन जनानां भूखः एतावत् रोमाञ्चकारी भवति यत् प्रीमियर झोउ प्रतिवारं स्वस्य चॉप्स्टिकं उद्धर्तुं न सहते।

परन्तु तस्मिन् समये देशस्य स्थितिः सुष्ठु नासीत्, आपूर्तिः अपि अल्पा आसीत्, केन्द्रसर्वकारस्य प्रमुखस्य अपि जीवनयापनस्य बजटं सीमितम् आसीत्, प्रतिदिनं बृहत् मत्स्यं मांसं च खादितुम् न शक्नोति स्म ।

प्रीमियर झोउ केवलं एकैकवारं शुष्कप्लम्, शाकैः सह भृष्टस्य शूकरमांसस्य व्यञ्जनं खादितुम् अर्हति स्म यत् स्वस्य तृष्णां पूरयितुं शक्नोति स्म ।

भ्रूमांसपुटम्, एतत् व्यञ्जनं सर्वेषां कृते किञ्चित् अपरिचितं भवेत्। सरलतया वक्तुं शक्यते यत् अन्यैः सामग्रीभिः सह तप्ताः, दुद्धाः च मांसपुटकानि एव । अत्र अन्ये अवयवः सामान्यतया समुद्रककड़ीं निर्दिशन्ति, अतः भोजनमेजस्य उपरि अपि एषः दुर्लभः अतिथिः अस्ति, प्रीमियर झोउ केवलं एकवारं एकवारं खादति

अवश्यं प्रीमियर झोउ न केवलं एतानि त्रीणि व्यञ्जनानि खादितुम् रोचते, मत्स्यं खादितुम् अपि रोचते। प्रीमियर झोउ इत्यस्मै ब्रेज्ड् मत्स्यं, वाष्पयुक्तं मत्स्यं, ग्रिलड् मत्स्यं च रोचते, मत्स्यं च सः अतीव रोचते ।

शाकाहारीव्यञ्जनानां विषये प्रीमियर झोउ इत्यस्य प्रियं लूफा, अचारशाकैः सह हलचल-फ्राइड् ब्रॉड् बीन्स् च सन्ति ।

अत्र हलचल-तले लूफाः अखरोट-गुटिकाभिः सह हलचल-तप्तः भवति यथा अचार-शाक-सहितं हलचल-तले विस्तृत-ताम्बूलस्य विषये, अद्यापि एतत् शास्त्रीयं गृहे पक्वं व्यञ्जनं इति वक्तुं नावश्यकता वर्तते

सूपस्य चयनस्य विषये प्रीमियर झोउ इत्यस्य अपि स्पष्टं प्राधान्यम् अस्ति । सः क्रूसियन् कार्प् सूपं, खण्डितं मूलीसूपं, शुष्कं खण्डितं सूपं च रोचते, प्रतिवारं च तान् स्वच्छतया पिबति ।

सामान्यतया प्रीमियर झोउ इत्यस्य स्वादः लघुः अस्ति, यः अध्यक्षस्य माओ इत्यस्य सर्वथा विपरीतः अस्ति । अन्ततः अध्यक्षः माओ हुनाननगरस्य अस्ति, तस्य स्वादः च प्रबलः अस्ति तथा च प्रीमियर झोउ जियांग्सुनगरस्य अस्ति, सः अधिकं हुआइयाङ्ग् भोजनं खादति।

प्रीमियर झोउ इत्यस्य रात्रिभोजनं प्रायः मध्यरात्रौ भवति । यदि प्राक् अस्ति तर्हि ११ वा १२ वा, यदि विलम्बः भवति तर्हि २ वा ३ वा भोजनं कर्तुं न शक्नुवन् सामान्यम्।

सामान्यतया रात्रिभोजनं मुख्यतया पास्ता भवति । पाकशाला नूडल्स् आदेशयिष्यति, वॉन्टन् निर्मास्यति, अथवा प्रीमियर झोउ कृते कतिपयानि लघु भापयुक्तानि बन्नि निर्मास्यति।

वाष्पितबन्साः मांसेन पूरिताः सन्ति प्रीमियर झोउ शेफं तेषु केचन जलचेस्टनट् वा शिशिरवेणुशूट्स् योजयितुं वक्ष्यति, येन ते ताजाः न तु स्निग्धाः भविष्यन्ति, तथा च समृद्धतरं बनावटं भविष्यति।

एषः प्रीमियर झोउ इत्यस्य मूलभोजनपद्धतिः अस्ति । अस्य दृष्ट्या प्रीमियर झोउ अद्यापि वरिष्ठः पेटू अस्ति!

यतो हि प्रीमियर झोउ एतावत् व्यस्तः आसीत् यत् सः कदापि भूमौ न स्पृशति स्म तथा च तस्य आहारः अत्यन्तं अनियमितः आसीत्, तस्मात् पाकशाला सः बुभुक्षितः भविष्यति इति भीतः आसीत् तथा च प्रीमियर झोउ इत्यस्य कृते स्वादिष्टं भोजनं सज्जीकर्तुं सर्वं प्रयतते स्म यत् सः बहिः गमनात् पूर्वं स्वेन सह नेतुम् अर्हति स्म

भृष्टानि मूंगफली-अखरोटानि च लघुपेटिकायां स्थापयतु यदा सः क्षुधार्तः आसीत् तदा सः स्वस्य उदरस्य कुशनार्थं कतिपयानि खादितुम् बहिः आनयति स्म । कदाचित्, शेफः प्रीमियर झोउ इत्यस्य कृते किञ्चित् दलियां पचति स्म, चीनीमिश्रणस्य कुण्डे स्थापयति स्म, प्रीमियर झोउ च चायवत् पिबति स्म ।

प्रीमियर झोउ गृहे एव रात्रौ कार्यं कृतवान्, रात्रौ विलम्बेन जलपानं च कृतवान् । वाष्पयुक्तानि अण्डकस्टर्ड्, स्टूड् कमलबीजानि, श्वेतकवकं, बादामचायः च सर्वाणि सज्जानि सन्ति, शीतलकस्य अन्तः स्थापितानि च । यावत् प्रीमियर झोउ क्षुधार्तः अस्ति तावत् कर्तव्यं कुर्वन्तः कर्मचारीः भोजनं रेफ्रिजरेटरे तापयित्वा प्रीमियर झोउ इत्यस्मै वितरति।

तथापि, एतत् केवलम् एकं वाक्यम् अस्ति यत् प्रीमियर झोउ क्षुधार्तं न भवेत् इति सर्वं कुर्वन्तु।

पश्चात् परवर्तीवर्षेषु प्रीमियर झोउ रोगकारणात् चिकित्सालये निक्षिप्तः, सः यथा इच्छति तथा रोचमानं भोजनं खादितुम् न शक्तवान् ।

चर्वणस्य पाचनस्य च सुविधायै प्रीमियर झोउ आस्पतेः समये दलियां वा मृदुशाकं वा खादति स्म, मांसस्य व्यञ्जनानि च दुर्लभतया खादति स्म ।

मांसं प्रेम्णा प्रीमियर झोउ इत्यस्य कृते किञ्चित् असहजं भवितुम् अर्हति।

वस्तुतः प्रीमियर झोउ इत्यस्य भोजनस्य विषये दृष्टिकोणात् द्रष्टुं शक्यते यत् सः "भक्षणस्य" प्रक्रियायाः आनन्दं लभते । तथापि देशस्य जनानां च पुरतः तस्य व्यक्तिगतप्राथमिकता वस्तुतः तुच्छा एव । अतः मांसभक्षणं रोचते चेदपि सः अधिकं न क्रीणाति, केवलं त्रीणि तालानि वा अर्धं बिडालं वा प्रत्येकं समये।

एषा अन्यत् आहार-अभ्यासः यत् प्रधानमन्त्रिणा झोउ इत्यनेन स्वस्य अस्थिषु उत्कीर्णं कृतम् अस्ति : मितव्ययता ।

भोजने मितव्ययः

प्रधानमन्त्री झोउ स्वस्य मितव्ययतायाः कृते प्रसिद्धः अस्ति, यत् सामान्यजनाः तत् अवगन्तुं न शक्नुवन्ति इति अपि ।

गणराज्यस्य प्रधानमन्त्रित्वेन २६ वर्षेषु तस्य केवलं त्रीणि चर्मजूतयुग्मानि आसन्, येषां सर्वेषां तलवः अनेकवारं प्रतिस्थापितः, तस्य वस्त्राणि, जूताः, टोप्याः च पुनः पुनः संशोधनं कृतम्

प्रीमियर झोउ इत्यस्य सर्वाधिकं पट्टिकायुक्तं वस्त्रं पायजामा-युग्मम् अस्ति, यत्र कुलम् ७३ पट्टिकाः सन्ति । केचन पट्टिकाः गमछाभिः संशोधिताः भवन्ति, केचन च लघुतौल्यैः, गोजैः च संशोधिताः भवन्ति, वयं पटस्य उपरि न लप्यन्ते, यत् किमपि वस्त्रं उपलब्धं तत् उपयुञ्ज्महे।

तत्र नेत्र-पोपिंग ५३ पट्टिकाः युक्तः तौल्यः अपि आसीत् ।

परिश्रमस्य, मितव्ययस्य च एषा भावना प्रधानमन्त्री झोउ इत्यनेन अपि भोजनमेजस्य उपरि आनीता ।

थालीयां प्रत्येकं भोजनं परिश्रमः इति कः चिन्तयिष्यति स्म ? प्रीमियर झोउ इत्यस्य भोजनाभ्यासेषु प्रथमः सिद्धान्तः अस्ति यत् तण्डुलस्य कणिकायाः ​​अपव्ययः न करणीयः ।

भोजनं कुर्वन् यदि मेजस्य उपरि तण्डुलस्य कणिका पतति तर्हि प्रीमियर झोउ तत् चॉप्स्टिकैः उद्धृत्य खादिष्यति।

प्रीमियर झोउ इत्यस्य एकस्य अंगरक्षकस्य स्मृत्यानुसारं प्रीमियर झोउ इत्यस्य "तण्डुलकणिकाः उद्धर्तुं" आदतिः अद्यापि निर्वाहिता आसीत् यदा सः आहतः अभवत्, तस्य गतिं कर्तुं कष्टं च अनुभवति स्म

एकदा प्रीमियर झोउ इत्यस्य बाहुः गम्भीररूपेण घातितः अभवत्, सः इच्छानुसारं गन्तुं न शक्तवान् । एतादृशेषु परिस्थितिषु सामान्यतया केवलं चॉपस्टिकं प्रसारयित्वा यत् साधयितुं शक्यते तत् असम्भवं भवति ।

भोजनकाले यदा तस्य हस्तेषु तण्डुलकणिकाः सन्ति अथवा तण्डुलकणिकाः मेजस्य उपरि पतन्ति तदा प्रधानमन्त्रिणा झोउ इत्यनेन स्वस्य सम्पूर्णशरीरं संयोजयित्वा परिभ्रमणं कर्तव्यं भवति, तण्डुलकणिकाः मुखं प्रति आनेतुं च बहु परिश्रमः भवति

गतिसमूहं सम्पन्नं कृत्वा प्रीमियर झोउ किञ्चित् श्वसति स्म, तस्य ललाटे स्वेदस्य कृशः स्तरः उद्भूतः । परन्तु तदपि सः तण्डुलकणिकामपि अपव्ययितुं न इच्छति स्म ।

प्रीमियर झोउ इत्यस्य अपि भोजनस्य आदतिः अस्ति । प्रत्येकं भोजनं समाप्तं कृत्वा सः शाकपत्रं उद्धृत्य कटोरे परितः मार्जयति स्म यावत् कटोरे सर्वं तैलं, सूपं, तण्डुलं च मार्जयति स्म

ततः, सः शाकपत्राणि आवर्त्य खादितवान् ततः सः अवशिष्टं शाकसूपं क्वथनजलेन प्रक्षाल्य भोजनं समाप्तवान्।

कदाचित् नानाकारणात् भोजनं अवशिष्टं भवति । प्रधानमन्त्री झोउ, डेङ्ग यिंगचाओ च अवशिष्टानि स्थापयित्वा अग्रिमे भोजने तानि खादितवन्तौ यदि ते न समाप्ताः आसन् तर्हि तानि क्षिप्तुं आवश्यकता नासीत् ।

प्रधानमन्त्रिणः झोउ इत्यस्य भोजने मितव्ययता चीनदेशस्य ९९% जनानां अपेक्षया न्यूना इति वक्तुं शक्यते । एषः बहुमूल्यः गुणः न केवलं प्रीमियर झोउ-परिवारस्य भोजनमेजस्य उपरि विद्यते, अपितु प्रीमियर-झोउ-महोदयस्य कार्यस्य जीवनस्य च सर्वेषु पक्षेषु अपि प्रविशति

१९४३ तमे वर्षे मार्चमासस्य ५ दिनाङ्के प्रीमियर झोउ इत्यस्य ४५तमः जन्मदिनः आसीत् । मुख्यस्य जन्मदिनस्य उत्सवस्य कृते अष्टममार्गस्य सेनाकार्यालयस्य कतिपये सहचराः प्रधानमन्त्री झोउ इत्यस्य रात्रिभोजने कतिपयानि अधिकानि व्यञ्जनानि योजितवन्तः

प्रधानमन्त्रिणा झोउ मेजस्य उपरि अतिरिक्तानि व्यञ्जनानि अवलोक्य भ्रूभङ्गं कृत्वा निन्दनीयस्वरेण अवदत् यत् "अग्रे युद्धं तनावपूर्णम् अस्ति।"

कथं वयं विलासिताः भवेयुः यदा अस्माकं अन्नवस्त्रस्य अभावः आसीत् । " " .

कार्यालये सहचराः भ्रान्ताः परस्परं पश्यन्ति स्म, किञ्चित् कालानन्तरं कश्चन कुहूकुहूम् अकरोत्, "अद्य भवतः ४५तमः जन्मदिनः अस्ति" इति ।

प्रधानमन्त्री झोउ क्षणं यावत् मूर्च्छितः आसीत्, किमपि न वदन् सः जनान् व्यञ्जनानि अधः आनयन् सर्वैः सह साझां कर्तुं पृष्टवान् ।

अपरपक्षे अन्ये सहचराः अपि प्रीमियर झोउ इत्यस्य कृते खरबूजस्य फलानां च जलपानं कृतवन्तः । फलतः सर्वे प्रतीक्षन्ते प्रतीक्षन्ते स्म, परन्तु तेषु कश्चन अपि न दर्शितवान् ।

किञ्चित्कालानन्तरं प्रधानमन्त्री झोउ विलम्बेन आगतः । परन्तु सः अत्र समारोहे भागं ग्रहीतुं न आसीत्, अपितु सर्वेभ्यः सूचयितुं आसीत् यत् सर्वाणि फलानि, जलपानं च रात्रौ पालिषु सैनिकेभ्यः दत्तम्, यस्य तस्य आवश्यकता नासीत्

अस्मिन् दिने ४५ वर्षीयः जन्मदिवसस्य बालकः केवलं नूडल्स् इत्यस्य कटोरा खादितवान्, अण्डरहितः प्रकारः ।

प्रधानमन्त्रिणः झोउ आहारस्य दृष्ट्या स्वस्य कठोरव्यवहारं कृतवान् इति प्रथमवारं न।

त्रिवर्षीय कठिनकाले प्रधानमन्त्रिणा झोउ देशे सर्वत्र क्षुधार्तानां जनानां विषये दयां अनुभवति स्म, अतः सः स्वस्य मेखलां कठिनं कृत्वा जनानां सह आनन्दं दुःखं च साझां कृतवान् सः शूकरमांसम्, अण्डानि, तण्डुलानि वा न खादति सः प्रतिदिनं साकं धान्यं खादति।

एकदा शेफः प्रीमियर झोउ इत्यस्मै प्रतिदिनं साकं धान्यं न खादितुम् उपदेशं दत्तवान् । किन्तु प्रधानमन्त्री वृद्धः अस्ति, दिवारात्रौ कार्यं करोति तस्य पोषणस्य पूरकत्वेन सम्यक् खादितुम्, सम्यक् पिबितुं च आवश्यकता वर्तते। अपि च प्रधानमन्त्री झोउ बहु न खादति, देशस्य जनानां च भारं न जनयिष्यति।

प्रधानमन्त्रिणा झोउ इत्यनेन शेफस्य दयालुप्रस्तावः अङ्गीकृतः । सः सार्थकम् अवदत्- "न, भवता अवश्यं खादितव्यम्। यदि भवन्तः तत् खादन्ति तर्हि भवन्तः अतीतं जनान् च न विस्मरिष्यन्ति!"

प्रधानमन्त्री झोउ इत्यस्य वचनं अतीव गहनम् अस्ति। तदेव उक्तवान्, तदेव च कृतवान्।

१९६१ तमे वर्षे प्रधानमन्त्री झोउ एन्लै, डेङ्ग यिंग्चाओ च पश्चिमपुष्पभवने नववर्षस्य पूर्वसंध्यायाः भोजं कृत्वा बीजिंगनगरे ज्ञातिजनाः, कर्मचारीः, तेषां परिवाराः च आमन्त्रितवन्तौ वयं सर्वे स्वपरिवारं स्वैः सह आनयन्तः त्रयः मेजः उपविष्टवन्तः।

सायं अष्टवादने आधिकारिकतया भोजः आरब्धः । सर्वेषां ध्यानस्य प्रत्याशायाश्च नेत्रेषु अद्य रात्रौ "व्यञ्जनं" कर्मचारिणः परोक्ष्यन्ते स्म: मांसस्य बन्सस्य विशालः घटः, बाजरादलियायाः विशालः घटः च।

अतिथिनां संदिग्धदृष्टिकोणानां सम्मुखीभूय डेङ्ग यिंगचाओ, प्रधानमन्त्री झोउ च परस्परं दृष्ट्वा स्मितेन व्याख्यातवन्तौ यत् तेषां सर्वेषां बाजरादलियां खादितुम् आमन्त्रणस्य कारणं चीनीयक्रान्तिः बाजरा-राइफलैः सह युद्धं कृतवती इति

मांसस्य बन्सस्य एकः विशालः कटोरा सर्वेभ्यः स्मारयति यत् चीनस्य साम्यवादीदलस्य अध्यक्षस्य माओ इत्यस्य च दयालुतां न विस्मरन्तु। किन्तु यदि चीनस्य साम्यवादीदलः अध्यक्षः माओ च जनसमूहं "त्रयपर्वतानां" पतनं न कृतवन्तः स्यात् तर्हि अत्र सर्वे स्वादिष्टानि मांसस्य बन्सं खादितुम् न शक्नुवन्ति स्म

डेङ्ग यिंगचाओ इत्यस्य वचनं समाप्तमात्रेण दृश्यात् गरजन्तः तालीवादनाः उद्भूताः । अस्य नववर्षस्य पूर्वसंध्यायाः भोजस्य यद्यपि व्यञ्जनानि सरलाः सन्ति तथापि महत् महत्त्वम् अस्ति । एतत् पुनः प्रीमियर झोउ इत्यस्य परिश्रमस्य, मितव्ययस्य च उत्तमं चरित्रं, तथैव स्वस्य मिशनं कदापि न विस्मरितुं तस्य बहुमूल्यं मौलिकं अभिप्रायं च प्रदर्शयति

केचन जनाः मन्यन्ते यत्, देशस्य प्रधानमन्त्री इति नाम्ना तस्य कृते एतादृशः "जर्जरः" दैनिकः आहारः वास्तवतः जर्जरः अस्ति । केचन जनाः प्रधानमन्त्रिमण्डलं झोउ इत्यस्मै अपि अवदन् यत् तस्य अतिशयेन मितव्ययता साधु नास्ति इति ।

एतेषां "उन्मत्तशब्दानां" विषये प्रधानमन्त्री झोउ इत्यस्य दृढं मनोवृत्तिः अस्ति, सः सर्वथा अतिदूरं गतः इति न अनुभवति । सः मन्यते यत् भोजनस्य पोषणार्थं वा भोजनस्य, आनन्दस्य, अतिशयस्य, अपव्ययस्य च दुष्टाभ्यासानां दमनार्थं वा सर्वं कर्तव्यम् ।

"अस्माकं देशः अद्यापि अतीव दरिद्रः अस्ति... अहं यत् करोमि तत् केवलं मम व्यवसायः नास्ति। एतेन अहं यत् वकालतम् करोमि तत् दर्शयति।"

तस्य वचनं ध्वनितम्, शक्तिशाली च आसीत् यत् "किं ६ तः ७ कोटिजनसंख्या मितव्ययस्य वकालतम् कर्तव्यम्, अथवा अधुना राष्ट्रियस्थितिं न कृत्वा भोगस्य अनुसरणं कर्तव्यम्? अहं यत् अधिकं मन्ये तत् उत्तरम् एव

अतः, पश्यन्तु, अस्माकं प्रियः प्रधानमन्त्री झोउ भोजनस्य विषये सर्वदा देशस्य जनानां च विषये चिन्तयति, सः च जनसेवायाः उद्देश्यं सर्वात्मना अभ्यासं करोति।

एकः जनभावना इतिहासे सदा गमिष्यति। अद्यत्वे प्रधानमन्त्री झोउ ४८ वर्षाणि यावत् गतः, परन्तु तस्य स्वरः, स्मितं च अद्यापि प्रत्येकस्य चीनीयस्य हृदये वर्तते।

देशस्य जनस्य च कृते आत्मनः समर्पणस्य तस्य उदात्तं नैतिकं चरित्रं, प्रामाणिकः, प्रामाणिकः, यत्नशीलः, मितव्ययः च इति तस्य उत्तमशैली च जनानां पीढीनां प्रभावं कृतवती अस्ति

सः सर्वदा जनानां कृते उत्तमः प्रधानमन्त्री भविष्यति।

सूचनासन्दर्भः १.

चीनस्य साम्यवादी दलस्य समाचारजालम् - परिश्रमः तथा बचतम्, स्थायिगुणाः

चीनस्य साम्यवादी दलस्य समाचारजालम् - [साक्षात्कारस्य अभिलेखः] झोउ बिङ्गडे इत्यनेन स्मरणं कृतं यत् झोउ एन्लाइ जीवने अर्थव्यवस्थायाः अभ्यासं कथं करोति स्म तथा च ११ पारिवारिकनियमानां विस्तरेण व्याख्यानं कृतवान्

People's Daily Online - परिश्रमस्य, मितव्ययस्य च कथाः पुनः पश्यन्तु

Hubei Daily - Hubei Daily Forum |

चीन कम्युनिस्ट पार्टी न्यूज नेटवर्क-झोउ एन्लाइ इत्यस्य परिवारस्य भोजनमेजः भोजनस्य आदतयः च-झिहुआ हॉलस्य शेफः एन् झेन्चाङ्ग इत्यस्य साक्षात्कारः

झोउ एन्लै स्मारकजालस्थल-झोउ एन्लाइ इत्यस्य आहार-अभ्यासः : तस्य हल्कः स्वादः अस्ति, सः क्रूसियन् कार्प् सूपं पिबितुं रोचते

जनानां दैनिकं ऑनलाइन - १९६१ तमे वर्षे झोउ एन्लाइ इत्यस्य नववर्षस्य पूर्वसंध्यायां रात्रिभोजनम्: बाजरादलिया तथा च बृहत् भापयुक्ताः बन्सः

पत्रम् - शतवर्षाणां पार्टी-इतिहासस्य प्रतिदिनं शिक्षणम्‖ शाकपत्रस्य एकः खण्डः कटोरे तलभागं मार्जयति