समाचारं

डेङ्ग क्षियाओपिङ्ग् सिङ्गापुरं गत्वा राज्यभोजने ली कुआन् यू इत्यस्य वचनं श्रुत्वा सः किमपि न अवदत् ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २३ दिनाङ्के ली कुआन् यू महाविद्यालये २० वर्षस्य उत्सवस्य रात्रिभोजः आयोजितः ।रात्रिभोजने उपस्थितः भवितुं वर्तमानस्य डीनः को सेङ्ग-ह्सिङ्ग् इत्यनेन सह वार्तालापं कर्तुं च आमन्त्रितः महत्त्वपूर्णः अतिथिः सिङ्गापुरस्य उपप्रधानमन्त्री हेङ्ग् स्वी कीट् आसीत्

गोह चोक् टोङ्ग, तान विङ्ग चोई, वाङ्ग गुङ्ग वु, महबुबानी महबुबानी इत्यादयः विशिष्टाः व्यक्तिः प्रेक्षकाणां मध्ये उपविष्टाः आसन् ।

पूर्वदिने, २.अगस्तमासस्य २२ दिनाङ्कः डेङ्ग क्षियाओपिङ्गस्य जन्मनः १२० वर्षाणि पूर्णानि सन्ति ।चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या संगोष्ठी आयोजिता, केन्द्रीयनेतृभिः महत्त्वपूर्णभाषणं कृतम् ।

स्पष्टतया एतयोः विषययोः तार्किकः सम्बन्धः नास्ति । कालस्य संयोगः एव, एकस्य पश्चात् अन्यस्य।

सप्ताहान्ते मम अवकाशसमयस्य लाभं गृहीत्वा लेखकः सिङ्गापुरस्य कामरेड् क्षियाओपिङ्ग्, ली कुआन् यू च इति कथायाः विषये वदिष्यति। क्वान् डाङ्गः "ली कुआन् यू तथा "शिक्षकाः" तेषां उत्तराधिकारिणः च इति श्रृङ्खलायाः अन्तिमः अध्यायः अस्ति ।

एकम्‌,

प्रथमं Comrade Xiaoping इत्यस्य विषये वदामः ।यौवने सः विदेशं गतः ।१९२० तमे वर्षे सेप्टेम्बरमासे १६ वर्षीयः डेङ्ग् क्षियाओपिङ्ग् कार्य-अध्ययनकार्यक्रमाय शाङ्घाई-नगरात् फ्रान्स्-नगरं प्रति नौकायानेन गतः । अस्तिफ्रांस्देशः५ वर्षाणि ३ मासानि च यावत् जीवित्वा अहं पुनः मास्कोनगरम् आगतः।सोवियत संघप्रायः १ वर्षं यावत् जीवितवान् । १९२६ तमे वर्षे अन्ते सः मास्को-नगरात् निर्गत्य १९२७ तमे वर्षे फेब्रुवरी-मासे चीनदेशं प्रत्यागतवान् ।

यूरोपे यत् षड् वर्षाणाम् अधिकं समयं व्यतीतवान् तत् कामरेड् क्षियाओपिङ्ग् इत्यस्य उपरि अमिटं चिह्नं त्यक्तवान् ।यथा जीवनाभ्यासस्य दृष्ट्या सः रोटिकां, आलू, पनीरं च खादितुं, फ्रेंच-मद्यं, काफीं च पिबितुं, फुटबॉल-क्रीडां च द्रष्टुं रोचते ।

यथा, पारस्परिकसञ्चारस्य दृष्ट्या फ्रान्स्देशे स्थित्वा सः झोउ एन्लाइ, ली फुचुन्, नी रोङ्गझेन् इत्यादिभिः फ्रान्स्देशे अध्ययनं कुर्वतां जनानां सह गहनमैत्रीं स्थापितवान्, विशेषतया च झोउ एन्लाइ इत्यस्मै स्वस्य "भ्राता" इति मन्यते स्म

सोवियतसङ्घस्य वाससमये १९.डेङ्ग जिओपिङ्गतथाचियाङ्ग चिंग-कुओसम्पर्काः अपि अभवन् । परवर्तीषु वर्षेषु ताइवान-प्रकरणस्य समाधानार्थं सः "मास्कोनगरे मम सहपाठिम्" चियाङ्ग चिङ्ग्-कुओ इत्यस्मै विविधमार्गेण बहुवारं सूचनां प्रसारयति स्म । १९८५ तमे वर्षे यदा सहचरः क्षियाओपिङ्ग् ली कुआन् यू इत्यनेन सह मिलितवान् तदा सः अवदत् यत् -अग्रिमे समये तं नमस्कारं कुर्वन्तु। आशासे यत् छात्राः परस्परं सहकार्यं कर्तुं शक्नुवन्ति।

बाह्यस्य अतिरिक्तं आन्तरिकप्रभावः अधिकः महत्त्वपूर्णः भवति ।विदेशगमनस्य अनुभवेन तस्य क्षितिजं विस्तृतं जातम्

चीनीक्रान्तिः "नगरान् परितः ग्राम्यक्षेत्राणां" मार्गं अनुसृत्य आसीत् केवलं पिहितद्वारेषु पृष्ठतः निर्माणं कुर्वन्ति। अतएव,सुधारस्य, उद्घाटनस्य च पूर्वं बहुसंख्यकं कार्यकर्तारः देशं कदापि न त्यक्तवन्तः आसन् ।स्वनिवृते वातावरणे स्वस्य दोषाणां परबलानाञ्च आविष्कारः कठिनः भवति, आत्मतृप्तः वा नार्सिसिस्टः अपि सुलभः भवति

सहचरः क्षियाओपिङ्ग् प्राचीनपीढीयाः कतिपयेषु क्रान्तिकारिषु अन्यतमः आसीत् यः सुधारस्य उद्घाटनस्य च पूर्वं विकसितपूँजीवादीदेशेषु गतः आसीत्यूरोपदेशस्य जीवनेन तस्य नेत्राणि उद्घाटितानि। यथा कथ्यते यत् "न तुलना, न हानिः" इति तया अनुभवेन चीन-विकसितदेशयोः आधुनिकीकरणस्य विशालस्य अन्तरस्य विषये सः यथार्थतया अवगतः अभवत्, येन सः सुधारस्य तात्कालिकतायाः भावः, उद्घाटितः, ग्रहणं च कृतवान्

यूरोपदेशे तस्य अनुभवेन तस्य जीवनस्य भाग्यं निर्धारितं, चीनदेशस्य ऐतिहासिकप्रक्रिया अपि प्रभाविता इति वक्तुं शक्यते ।

१९७८ तमस्य वर्षस्य विषये वदन् बहवः जनाः सुधारस्य, उद्घाटनस्य च विषये चिन्तयिष्यन्ति। परन्तु एकादशकेन्द्रीयसमितेः तृतीयपूर्णसत्रस्य आयोजनात् पूर्वं अन्यः दूरगामी घटना अभवत् ।

जूनमासस्य २३ दिनाङ्के विदेशेषु छात्राणां प्रेषणस्य विषये सहचरः जिओपिङ्ग् अवदत् यत् - "अहं मुख्यतया प्राकृतिकविज्ञानेषु संलग्नानाम् अन्तर्राष्ट्रीयछात्राणां संख्यायाः वृद्धेः समर्थनं करोमि, ततः मार्गः विस्तृतः विस्तृतः च भविष्यति" इति

तस्मिन् समये चीन-अमेरिका-देशयोः औपचारिकरूपेण कूटनीतिकसम्बन्धः अद्यापि न स्थापितः आसीत् । अन्तर्राष्ट्रीयछात्राणां अमेरिकादेशे अध्ययनार्थं प्रेषणस्य विषये केचन जनाः चिन्तिताः सन्ति यत् अन्तर्राष्ट्रीयछात्राः स्वदेशं न प्रत्यागन्तुं शक्नुवन्ति इति। सहचरः क्षियाओपिङ्गः उत्तरितवान् यत् -यावत् चीनस्य विकासः सुष्ठु भवति तावत् ते पुनः आगमिष्यन्ति इति मम विश्वासः। यदि चीनदेशः १० वर्षेषु विकासं कर्तुं न शक्नोति तर्हि अहं न इच्छामि यत् ते पुनः आगच्छन्तु, पुनरागमनं च व्यर्थं भविष्यति...

यदि वयं तस्य विस्तारं कर्तुम् इच्छामः तर्हि एषः अभिप्रायः चीनदेशेन बहुवर्षेभ्यः अनन्तरं स्थापितायाः विदेशे अध्ययननीत्या सह सङ्गतः अस्ति ।

१९९३ तमे वर्षे चीनस्य साम्यवादीदलस्य १४ तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे प्रथमवारं केन्द्रीयदस्तावेजरूपेण स्पष्टतया उक्तं यत् "विदेशेषु अध्ययनस्य समर्थनं कुर्वन्तु, चीनदेशं प्रति प्रत्यागमनं प्रोत्साहयन्तु, आवागमनस्य स्वतन्त्रतां च कुर्वन्तु"विदेशे अध्ययनं नीतिः। विंशतिवर्षेभ्यः अनन्तरं २०१३ तमे वर्षे केन्द्रीयनेतृभिः अग्रे प्रस्तावः कृतः "विदेशे अध्ययनस्य समर्थनं कुर्वन्तु, पुनरागमनं, आवागमनस्य स्वतन्त्रतां च प्रोत्साहयन्तु, भूमिकां च निर्वहन्तु"विदेशेषु अध्ययनार्थं षोडशवर्णनीतिः।"

द्वि,

सहचरः जिओपिङ्गः सर्वदा अत्यन्तं बहुमूल्यं गुणं - व्यवहारवादं - निर्वाहितवान् अस्ति ।. एतेन सः न अभिमानी न अभिमानी भवति, तत्सह "चीनीजनपुत्रः" इति नाम्ना सः अवमानितः न भवति ।

सः बहु न पठति इति दावान् अकरोत्, परन्तु तथ्यतः सत्यं अन्वेष्टुं सः विश्वसिति स्म "अधिकं सटीकं वक्तुं अहं सुधारस्य आरम्भे, उद्घाटनस्य च आरम्भे चीनस्य पश्चात्तापं स्वीकुर्वितुं साहसं कृतवान्

१९७८ तमे वर्षे यदा सः जापानदेशं गतः तदा सः सर्वत्र "दारिद्र्यस्य" विषये कथितवान् जापानीजनाः एतत् आत्मविश्वासस्य चिह्नम् इति अवदन् । "त्वं कुरूपः, किमर्थं सुन्दरस्य अभिनयं करोषि?"सोवियतसङ्घः एतादृशं हानिम् अनुभवति स्म यत् सर्वं स्वस्य कृते उत्तमम् इति वस्तुतः कृषिः, प्रौद्योगिकी च अतीव पश्चात्तापं करोति स्म ।

पश्चात् सिङ्गापुरे चीन-एजेन्सी-प्रभारी मुख्येन व्यक्तिना सह मिलित्वा सः अवदत् यत् - "वयं दरिद्राः, तर्हि किमर्थं दर्शयामः? वयं दरिद्राः स्मः, अतः धनिकत्वस्य अभिनयं मा कुरुत। यावत् वयं प्रतीक्षामहे" इति वस्तुनि सुस्थानि भवन्ति।"

१९८० तमे वर्षे विदेशीय-अतिथिभिः सह मिलित्वा सः अवदत्- "एकदा मया जापानदेशे उक्तं यत् यदि कश्चन व्यक्तिः सुन्दरः नास्ति तर्हि यदि सः सौन्दर्यरूपेण वेषं धारयितुम् इच्छति तर्हि तत् कार्यं न करिष्यति" इति ।इमान्दारः मनोवृत्तिः वस्तुतः अस्माकं कार्ये सुधारं कर्तुं शक्नोति, अस्माकं देशस्य विकासं च कर्तुं शक्नोति। यदि त्वं आत्मानं न जानासि तर्हि आशा नास्ति ।

पश्चात्तापं स्वीकुर्वन् पृष्ठतः पतितुं इच्छुकः इति न भवति । केवलं लज्जां ज्ञात्वा ततः साहसी भूत्वा, अन्तरं च अवगत्य एव वयं प्रथमाः भवितुम्, पूर्वानुभवानाम् आधारेण नवीनतां कर्तुं, परस्परं बलात् शिक्षितुं, विकसितदेशैः सह अन्तरं संकुचितं कर्तुं च प्रयत्नशीलाः भवितुम् अर्हति |.

इदानीं यदा वयं सिङ्गापुरस्य विषये वदामः तदा एतत् उल्लेखनीयं यत् सहचरः क्षियाओपिङ्ग् स्वजीवने द्विवारं तत्र गतः।

एकः समयः १९२० तमे वर्षे आसीत् यदा अहं कार्य-अध्ययन-कार्यक्रमाय फ्रान्स्-देशं प्रति नौकायानेन गत्वा सिङ्गापुर-नगरात् अतीतः ।केचन जनाः पृच्छन्ति यत्, यदि भवान् गत्वा आगच्छति तर्हि भवान् स्वदेशं प्रत्यागत्य सिङ्गापुरमार्गेण गन्तव्यः वा? वस्तुतः सः मास्कोतः स्थलमार्गेण प्रत्यागतवान् । १९२६ तमे वर्षे जनवरीमासे सः रेलयानं गृहीत्वा पेरिस्-नगरात् जर्मनी-पोलैण्ड्-देशयोः गत्वा सोवियत-सङ्घम् आगतः । मास्कोनगरे सः "डोजोरोव" इति रूसीनाम गृहीतवान् ।सूर्य यात-सेन विश्वविद्यालयअध्ययनम्‌। १९२६ तमे वर्षे नवम्बरमासे सोवियतसङ्घस्य वासं समाप्तं कृत्वा पूर्वमेव चीनदेशं प्रति प्रत्यागन्तुं सूचना प्राप्तवती । प्रथमं रेलयानं गृहीत्वा ततः कारं प्रति स्थानान्तरणं कृत्वा १९२७ तमे वर्षे फेब्रुवरीमासे चीनदेशं प्रत्यागतवान् ।

अन्यः समयः १९७८ तमे वर्षे चीनस्य साम्यवादीदलस्य ११ तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य आयोजनात् पूर्वं यदा सः सिङ्गापुरं गतः ।विशेषतः अस्मिन् समये सहचरः जिओपिङ्गः चीनस्य साम्यवादीदलस्य उपाध्यक्षः, राज्यपरिषदः उपप्रधानः, केन्द्रीयसैन्यआयोगस्य उपाध्यक्षः च इति नाम्ना सः नव औद्योगिकदेशस्य सिङ्गापुरस्य उदयस्य साक्षी भवितुम् आगतः अनुभवात् शिक्षणस्य मानसिकतायाः सह।

सिङ्गापुरे कामरेड् जिओपिङ्ग् आवासविकासमण्डलस्य (अधुना आवासविकासमण्डलस्य) भ्रमणं कृत्वा...सार्वजनिक आवासयोजनायाः परिचयः, तस्य परितः नवनिर्मितानि सार्वजनिकावासभवनानि पश्यन् ब्यूरो-कार्यालयभवनस्य उपरि आरुह्य च । पश्चात् सः जुरोङ्ग औद्योगिकक्षेत्रम् आगत्य तस्य विकासस्य विषये श्रुतवान्औद्योगिक उद्यान, विदेशीयनिवेशस्य आकर्षणस्य परिचयः।

स्मरणार्थं सः जुरोङ्ग-नगरस्य शिखरे मैत्री-शान्ति-प्रतीकं समुद्रसेबवृक्षम् अपि रोपितवान् ।

अस्मिन् यात्रायां कामरेड् जिओपिङ्ग् इत्यनेन ली कुआन् यू इत्यस्य सुझावः स्वीकृत्य चीनदेशे दक्षिणपूर्व एशियायाः साम्यवादीदलस्य रेडियोप्रसारणं निरुद्धं कृतम् । सिङ्गापुरविषये केन्द्रीयमाध्यमानां प्रतिवेदनानि अपि पूर्वकालस्य स्वरं निर्धारितवन्तः।"अमेरिकन साम्राज्यवादस्य नौकरः" ।, परिणतम्"उद्याननगरम्" ।, नगरीयहरिद्रीकरणं, सार्वजनिकावासः, पर्यटनं च अन्वेषणस्य अध्ययनस्य च योग्याः सन्ति ।

त्रयः,

यथा "श्रवणं मिथ्या, दर्शनं विश्वासः" इति स्वचक्षुषा पश्यन् स्वयमेव अनुभवित्वा एव भेदः अनुभूयते।

सिङ्गापुरविषये सहचरः क्षियाओपिङ्गस्य आकर्षणं तस्य अनन्तरं भाषणेषु बहुवारं प्रतिबिम्बितम् ।१९७९ तमे वर्षे सः एकस्मिन् भाषणे अवदत् यत् - अहं सिङ्गापुरं गतः यत् ते विदेशीयपुञ्जस्य उपयोगं कथं कुर्वन्ति तथा च विदेशिभिः स्थापितानां कारखानानां सिङ्गापुरस्य लाभः कथं भवति इति अन्वेष्टुं... सिङ्गापुरस्य विकासस्य उपलब्धयः चीनस्य सुधारस्य, उद्घाटनस्य च सन्दर्भं प्रददति इति वक्तुं शक्यते ।

१९९० तमे वर्षे चीन-सिङ्गापुरयोः कूटनीतिकसम्बन्धः स्थापितः । १९९२ तमे वर्षे कामरेड् क्षियाओपिङ्गस्य दक्षिणभाषणेन चीनदेशः सुधारस्य, उद्घाटनस्य च अधिकं प्रचारं कृतवान्, सिङ्गापुरस्य उच्चशिक्षा अपि नूतनयात्रायाः आरम्भं कृतवती

अस्मिन् वर्षे शेन्झेन्-नगरे सहचरः जिओपिङ्ग् इत्यनेन व्यक्तं यत् सः आशास्ति यत् गुआङ्गडोङ्ग-नगरं २० वर्षाणाम् अन्तः एशिया-देशस्य "चतुर्णां लघु-अजगरानाम्" सङ्गतिं कर्तुं शक्नोति इति सः पुनः पुष्टिं कृतवान् यत् सिङ्गापुर - "सामाजिकव्यवस्था उत्तमः इति मन्यते ते च कठोररूपेण कार्याणि प्रबन्धयन्ति, तेषां अनुभवात् अस्माभिः शिक्षितव्यं, तेभ्यः अपेक्षया उत्तमरीत्या कार्याणि प्रबन्धितव्यानि च।

अस्मिन् वर्षे अपि सिङ्गापुरस्य सार्वजनिकविश्वविद्यालयद्वयेन सार्वजनिकनीतिपाठ्यक्रमस्य आरम्भः कृतः । १९९२ तमे वर्षे सिङ्गापुरस्य राष्ट्रियविश्वविद्यालयः (NUS) तथा अमेरिकादेशस्य हार्वर्डविश्वविद्यालयस्य केनेडीस्कूल आफ् गवर्नमेण्ट् इत्यनेन संयुक्तरूपेण सार्वजनिकनीतिविषये स्नातकोत्तरपदवीकार्यक्रमस्य स्थापना कृता सिङ्गापुरस्य नान्याङ्ग-प्रौद्योगिकीविश्वविद्यालयः (एनटीयू इति उच्यते) चीनसर्वकारस्य अधिकारिणां कृते विदेशेषु उन्नतप्रशिक्षणपाठ्यक्रमं प्रदातुं प्रथमः अस्ति ।

एनटीयू इत्यत्र ते पृथक् पृथक् उद्घाटिताः भवन्तिप्रबन्धकीय अर्थशास्त्र (1998), लोक प्रबन्धन (2005)स्नातकोत्तरपदवीकार्यक्रमद्वयम्। यतः ते सर्वे चीनीयाधिकारिणां उपाधिकार्यक्रमाः सन्ति, ते " " इति उच्यन्ते ।मेयर वर्ग” इति २००९ तमे वर्षे नान्याङ्गस्नातकविद्यालयस्य स्थापना अभवत् ।

एनयूएस-संस्थायां ली कुआन् यू स्कूल् आफ् पब्लिक पॉलिसी (2004) इति विद्यालयस्य स्थापना अभवत्, पूर्वं सिङ्गापुर-अमेरिका-देशयोः विश्वविद्यालयद्वयेन आरब्धः पब्लिक पॉलिसी-मास्टर-कार्यक्रमः २०१० तमे वर्षे महाविद्यालयः उद्घाटितःएमपीएएम(लोकप्रशासने प्रबन्धने च स्नातकोत्तरः, संक्षिप्तनाम: MPAM, चीनी अनुवादः "उन्नत लोक प्रशासन एवं प्रबन्धन में स्नातकोत्तर") परियोजना, या उदयमान अर्थव्यवस्थासु सर्वकारीयाधिकारिभ्यः, सार्वजनिकसंस्थाभ्यः, निगमकार्यकारीभ्यः च सार्वजनिकप्रबन्धनशिक्षां प्रदाति। एमपीएएम परियोजनायाः विषये लेखकेन "ली कुआन यू महाविद्यालयस्य प्रसिद्धाः, प्रसिद्धाः उद्धरणाः, प्रसिद्धाः भवनाः च" इत्यत्र तस्य परिचयः कृतः

एतयोः विश्वविद्यालययोः लोकप्रशासनपरियोजनासु क्रमशः २०११ (NTU) तथा २०१९ (NUS) तमे वर्षे "Business China Enterprise Award" इति पुरस्कारः प्राप्तः ।

"व्यापार चीन" न्यूजीलैण्ड-चीन-सर्वकारैः आरब्धा संस्था अस्ति "व्यापार-चाइना-पुरस्काराः" २०१० तमे वर्षे स्थापिताः सन्ति, ते त्रयः पुरस्काराः विभक्ताः सन्ति: उपलब्धि-पुरस्कारः, युवानां पुरस्कारः च येषां योगदानम् अस्ति चीन-चीन-मैत्रीसम्बन्धं प्रति।

चतुः, ९.

यतः सः व्यावहारिकतायाः अपि प्रशंसाम् अकरोत्, ली कुआन् यू सहकर्मी क्षियाओपिङ्गस्य विकासस्य अनुसरणं कृतवान्, तस्य सह स्पष्टतया संवादं कर्तुं च इच्छति स्म ।

१९७६ तमे वर्षे मेमासे ली कुआन् यू तस्य प्रतिनिधिमण्डलेन सह चीनदेशं गत्वा राज्यपरिषदः नूतनप्रधानमन्त्री, दलस्य केन्द्रीयसमितेः प्रथमोपाध्यक्षः च हुआ गुओफेङ्ग् इत्यस्य स्वागतं कृतवान् अतः पूर्वं डेङ्ग क्षियाओपिङ्ग् दलस्य अन्तः बहिश्च सर्वेभ्यः पदेभ्यः निष्कासितः आसीत् ।

चीनदेशस्य भ्रमणकाले ली कुआन् यू इत्यस्य प्रथमा यात्रा पेकिङ्ग् विश्वविद्यालयस्य प्रथमहस्तस्य "डेङ्ग क्षियाओपिङ्ग् इत्यस्य आलोचनायाः आन्दोलनस्य" अनुभवार्थं आसीत् ।

तस्मिन् समये जनाः डेङ्ग क्षियाओपिङ्ग् इत्यस्य आलोचनां कृतवन्तः यत् सः "अनपश्चातापशीलः पूंजीवादी रोडरः" इति । परन्तु राजनैतिकसङ्घर्षान् अनुभवन् ली कुआन् यू इत्यस्य पुरतः दृश्ये स्वस्य निर्णयः स्पष्टतया अस्ति ।

१९७८ तमे वर्षे कामरेड् क्षियाओपिङ्ग् सिङ्गापुरं गतवान् । चीनदेशस्य प्रथमयात्रायाः समये मिलितुं असमर्थः, केवलं "बृहत्-चरित्र-पोस्टरं द्रष्टुं आलोचनां च श्रोतुं" शक्नुवन्तं कामरेड् जिओपिङ्ग् इत्यस्य सम्मुखे ली कुआन् यू इदानीं आधिकारिकतया तस्य सह मिलित्वा महता सम्मानेन, सौजन्येन च व्यवहारं कृतवान् तस्मिन् समये ली कुआन् यू ५५ वर्षीयः, कामरेड् क्षियाओपिङ्ग् ७४ वर्षीयः च आसीत् ।

सहचरः जिओपिङ्ग् इत्यनेन सह गहनविनिमयस्य अनन्तरं ली कुआन् यू इत्यनेन तस्य मूल्याङ्कनं "पुरुषेषु तेजस्वी पुरुषः" इति कृतम् ।यद्यपि सः सप्ततिवर्षेभ्यः अधिकः अस्ति तथापि अप्रियवास्तविकतायाः सम्मुखे सः मनः परिवर्तयितुं सर्वदा सज्जः भवति ।

राज्यभोजसमारोहे ली कुआन् यू इत्यनेन सहकर्मी क्षियाओपिङ्ग् इत्यस्मै उक्तं यत् सिङ्गापुरे चीनदेशीयाः चीनदेशस्य गुआङ्गडोङ्ग, फुजियान् इत्यादिषु स्थानेषु अनपढ़ानां भूमिहीनानां च कृषकाणां वंशजाः एव सन्ति, यदा तु चीनदेशः सर्वे मध्यदेशे स्थितानां गणमान्यजनानाम्, साक्षराणां च वंशजाः सन्ति मैदानं । सिङ्गापुरं किमपि कर्तुं न शक्नोति यत् चीनदेशः तस्मात् उत्तमं कर्तुं न शक्नोति वा कर्तुं न शक्नोति वा। तस्मिन् समये सहचरः क्षियाओपिङ्ग् श्रुत्वा किमपि न अवदत् ।

१९९२ तमे वर्षे चीनदेशः सिङ्गापुरं अतिक्रमितुं इच्छति इति डेङ्गस्य चर्चां दृष्टवान् ।ली कुआन् यू हृदये जानाति स्म यत् डेङ्गः तत् आव्हानं स्वीकृतवान् यत् सः १४ वर्षपूर्वं तस्मिन् रात्रिभोजपार्टिषु शान्ततया क्षिप्तवान् ।

यदा अहं सिङ्गापुरं गतः तदा सिङ्गापुरस्य आयुः १५ वर्षाणाम् न्यूनः आसीत् । एतादृशः लघुदेशः संस्थापकपितृणां नेतृत्वे तत्कालीनावसरं गृहीत्वा स्वस्य अर्थव्यवस्थायाः प्रबलतया विकासं कृत्वा समृद्धं सामञ्जस्यपूर्णं च सर्वकारं निर्मितवान् निवासिनः गृहेषु शीतलकेषु प्रचुरं मांसं भोजनं च संगृहीतं दृष्ट्वा सहचरः क्षियाओपिङ्ग् स्तब्धः अभवत् । तस्मिन् समये चीनदेशस्य जनाः येषां पर्याप्तं भोजनं भवति स्म, ते अद्यापि "गृहदायित्वव्यवस्था" सम्यक् अस्ति वा अयोग्यम् इति विवादं कुर्वन्ति स्म ।

जापान-सिङ्गापुर-देशयोः भ्रमणानन्तरं १९.१९७८ तमे वर्षे डिसेम्बरमासे एकादशकेन्द्रीयसमितेः तृतीयपूर्णसत्रं कृत्वा सुधारस्य उद्घाटनस्य च महान् निर्णयः कृतः ।

अथ, संक्षिप्तं चीरात्मकं च " ।Deng Xiaoping के उद्धरण” अपि लोकप्रियाः अभवन् – “दारिद्र्यं न समाजवादः”, “नेतृत्वं किम्?” "नेतृत्वं सेवा एव", "नियोजनं विपण्यं च आर्थिकसाधनद्वयम्", "प्रथमं केचन जनाः धनिनः भवेयुः", "यदि भवान् सम्यक् वस्तु पश्यति तर्हि साहसेन साहसेन प्रयासं कुरुत उद्यमं च कुर्वन्तु" इति

ली कुआन् यू महाविद्यालये कामरेड् जिओपिङ्गस्य प्रसिद्धं उद्धरणम् अपि एकस्मिन् स्थाने स्थापितं यत् अन्यैः सहजतया न लक्षितं भवति - बिडालः कृष्णः श्वेतवर्णः वा इति महत्त्वं नास्ति, यावत् सः मूषकान् गृह्णाति, तस्य अर्थः अस्ति यत् जनाः तया परिचिताः सन्ति।न तु बिडालः कृष्णः श्वेतः वा, यावत् मूषकान् गृह्णाति तावत् सः उत्तमः बिडालः अस्ति

२०१० तमे वर्षे चीन-न्यूजीलैण्ड्-देशयोः कूटनीतिकसम्बन्धस्थापनस्य २० वर्षस्य अवसरे केन्द्रीयनेतारः देशस्य उपराष्ट्रपतिरूपेण सिङ्गापुरं गत्वा ली कुआन् यू इत्यनेन सह डेङ्ग् जिओपिङ्गस्य नवसम्पन्नस्य कांस्यप्रतिमायाः अनावरणं कृतवन्तः सिङ्गापुरनदी । कांस्यप्रतिमायाः पृष्ठभागे स्पष्टतया उत्कीर्णानि सन्ति“विकासः एव अन्तिमः शब्दः”तत् बुद्धिमान् वचनम्।

पंचं,

१९७८ तमे वर्षे चीनस्य साम्यवादीदलस्य ११ तमे केन्द्रीयसमितेः तृतीयस्य पूर्णसत्रस्य समयस्य समीपे अनहुई-प्रान्तस्य फेङ्गयाङ्ग-मण्डलस्य क्षियाओगाङ्ग-ग्रामस्य अष्टादश-ग्रामिणः कृषि-"बृहत्-अनुबन्धस्य" कार्यान्वयनार्थं गुप्तरूपेण स्वस्य अङ्गुलिचिह्नानि दबावन्ति स्म । . परिणामस्वरूपं गृहसन्धिदायित्वव्यवस्था अन्ततः चीनस्य मूलभूतग्रामीणप्रबन्धनव्यवस्था अभवत् ।

गृहेषु उत्पादनकोटा "नवीनवस्तु" नास्ति, न च उपरितः अधः "आविष्कारः" अस्ति एतत् उत्पादनरूपं १९५६ तमे वर्षे एव योङ्गजिया-मण्डले, झेजियांग-प्रान्ते एव प्रादुर्भूतम् अस्ति तथापि, काउण्टी-पक्षस्य सचिवः यः प्रभारी आसीत् सः समयः गृहोत्पादनकोटायाः पक्षे आसीत् सः स्वपदात् निष्कासितः भूत्वा कृषिकार्यं कर्तुं स्वगृहं प्रेषितः ।पेकिंग विश्वविद्यालयस्य प्राध्यापकः झोउ किरेन्लेखे उक्तं यत् - सहचरः क्षियाओपिङ्गस्य महत्त्वं अस्मिन् तथ्ये निहितं यत् यावत् यावत् कोऽपि प्रकारः सम्पत्तिअधिकारः, संगठनः वा अनुबन्धः वा उत्पादनवृद्धिं जनानां जीवनस्य सुधारं च प्रवर्धयितुं सिद्धः भवति तावत् सः स्वस्य राजनैतिकप्रतिष्ठायाः उपयोगं कर्तुं इच्छुकः अस्ति राज्यस्य यन्त्राणि संयोजयित्वा तस्य कानूनी मान्यतां प्रदातुं सामान्यशीर्षकेण "चीनीलक्षणयुक्तसमाजवादः" इति कार्यान्वितम्।

डु रुन्शेङ्गस्य स्मरणानुसारं १९६२ तमे वर्षे एव सहचरः क्षियाओपिङ्ग् इत्यनेन ग्रामीणोत्पादनसम्बन्धानां मनोवृत्तेः विषये उक्तं यत्, "कस्मिन् अपि स्थाने कृषिउत्पादनस्य पुनर्स्थापनार्थं विकासाय च यत्किमपि रूपं कर्तुं शक्यते; यत्किमपि रूपं जनसमूहः स्वीकुर्वितुं इच्छति" इति . , यत् रूपं ग्रहीतव्यम्, .अवैधं वैधानिकं कुर्वन्तु”。

एषः एव सहचरः क्षियाओपिङ्गस्य व्यावहारिकतावादः,यतः कोऽपि उत्पादनसम्बन्धः अन्ततः उत्पादकताविकासस्य मौलिकप्रयोजनं सेवते ।

अर्थव्यवस्थायाः विकासाय निजी उद्यमिनः स्वाभाविकतया अनिवार्याः सन्ति ।सुधारस्य उद्घाटनस्य च अनन्तरं सः उद्यमिनः चीनदेशं प्रति आमन्त्रितवान् । "मूर्ख खरबूजबीजानां" विषये सः स्वस्य राजनैतिकाधिकारस्य उपयोगेन बहुवारं स्वस्य स्थितिं प्रकटितवान् अस्ति ।निजी उद्यमिनः लापरवाहीपूर्वकं गले मारयितुं राज्ययन्त्राणां उपयोगं त्यजन्तु।. क्रान्तिकारी वृद्धः धैर्यपूर्वकं पुनः पुनः पृष्टवान् ।एतेषां उद्यमिनः अस्तित्वं स्थापयितुं अनुमतिं दत्त्वा समाजवादस्य खतरे भवति वा?

सहचरः क्षियाओपिङ्गः एकः सामान्यजनः अस्ति यत् सः पठनं अध्ययनं च न रोचते इति भासते-लेनिनवादः बृहत् पुस्तकानां पठनं न करोति परिचयात्मकाः शिक्षकाः "The Communist Manifesto" तथा "The ABCs of Communism

सः सेतुः, महजोङ्गः च क्रीडितुं रोचते, तर्कार्थं पत्तेः उपयोगं करोति च । यदा अहं जीवितः आसम् तदा चीनदेशे सर्वदा जनाः अमेरिकादेशेन सह पूर्णरूपेण सम्मुखीकरणस्य आह्वानं कुर्वन्ति स्म । सहचरः क्षियाओपिङ्गः अवदत् यत् -अहं सेतुः क्रीडितुं शक्नोमि यदि भवतः चत्वारः राजानः सन्ति तर्हि महत् इति मा विस्मरतु।

यथा प्रतिवेदने उक्तं सः सर्वदा मनः मुक्तं करोति, तथ्येभ्यः सत्यं च अन्वेषयति ।अधीनाः कार्याणि कुर्वन्तु सुधारं च कुर्वन्तु

१९७९ तमे वर्षे एप्रिलमासे गुआङ्गडोङ्ग-प्रान्तीयदलसमित्या प्रस्तावः कृतः यत् केन्द्रसर्वकारः निर्यातप्रक्रियाक्षेत्रस्य स्थापनायाः समर्थनं करिष्यति इति । सः स्पष्टतया सूचितवान् यत् सः अद्यापि आह्वयतिविशेष क्षेत्रठीकम्, केन्द्रसर्वकारः काश्चन नीतयः प्रदातुं शक्नोति, भवान् च ताः स्वयमेव कार्यान्वितुं शक्नोति।रक्तरंजितं मार्गं युद्धं कुरुत. तस्मिन् एव वर्षे जुलैमासे दलस्य केन्द्रीयसमित्या राज्यपरिषदः च गुआङ्गडोङ्ग-फुजियान्-प्रान्तयोः "विशेषनीतिः, लचीलाः उपायाः, अग्रणीः च" कार्यान्वितुं, परीक्षण-आधारेण निर्यात-विशेषक्षेत्राणि स्थापयितुं च अनुमोदनं कृतवन्तः

सः जिन् योङ्गस्य युद्धकला उपन्यासेषु अपि आकृष्टः अस्ति । १९८१ तमे वर्षे बीजिंगनगरे जिन् योङ्ग् इत्यनेन सह मिलितवान् एषः प्रथमः हाङ्गकाङ्ग-देशस्य देशवासी आसीत् ।

जिन् योङ्गः अपि बहुवारं व्यक्तवान् यत् सः स्वजीवने यः व्यक्तिः सर्वाधिकं प्रशंसति सः डेङ्ग क्षियाओपिङ्ग् अस्ति ।"जिन योङ्ग" इति चा लिआङ्गयोङ्गस्य लेखनीनाम । २०२४ तमे वर्षे चा लिआङ्गयोङ्गस्य जन्मनः शतवार्षिकी अस्ति । लेखकः एकदा तत् अतीतघटना "तस्मिन् वर्षे चा लिआङ्गयोङ्गः सिंहनगरस्य अद्यतनस्य शरणं गृहीतवान्" इति लिखितवान् ।

उच्चमार्गात् सरलं यावत्, कामरेड जिओपिङ्गस्य "किमपि न कृत्वा शासनं" इति दृष्ट्वा लेखकः ली कुआन् यू महाविद्यालयस्य भित्तिस्थं वाक्यं चिन्तयितुं न शक्नोति - यदा प्रभावी नेता स्वकार्यं समाप्तं भवति तदा... जनाः वदन्ति यत् स्वाभाविकतया एव अभवत्।

इदं वाक्यं "ताओ ते चिंग" - 1000 इत्यस्मात् आगतं ।सफलता प्राप्ते जनाः सर्वे वदन्ति- अहं स्वाभाविकतया अस्मि. ताओधर्मस्य संस्थापकत्वेन लाओजी इत्यस्य मतं यत् तेजस्वी शासकः विरक्तः आरामदायकः च भवति, दुर्लभतया आदेशं ददाति, जनाः तस्य उपस्थितिम् अपि न अनुभवन्ति यदा किमपि क्रियते तदा जनाः तत् यथा भवितव्यम् इति मन्यन्ते ।

षष्टं,

ली कुआन् यू महाविद्यालयं प्रति पुनः। अयं महाविद्यालयः सिङ्गापुरे "राष्ट्रस्य पिता" इत्यस्य नामधेयेन एकमात्रं शैक्षणिकसंस्था अस्ति । अस्य चिकित्सालयस्य २० वर्षाणि महत्त्वपूर्णदिनम् अस्ति। ली कुआन् यू इत्यस्य व्यक्तिगतसचिवरूपेण कार्यं कृतवान् (१९९७-२०००) ।वांग रुइजी, महाविद्यालयस्य वार्षिकोत्सवे उपस्थितिः स्पष्टतया उचिता अस्ति।

अयं चकाचौंधपूर्णः जीवनवृत्तः, उत्तराधिकारीरूपेण प्रशिक्षितः च राजनेता एकदा प्रधानमन्त्रिपदात् एकं पदं दूरम् आसीत् । किं प्रशंसनीयं यत् सः परमशक्तेः आग्रहं नियन्त्रितवान्, स्थितिं परिमाणं कृतवान्, शारीरिक-वयो-कारणानां आधारेण प्रतिभां त्यक्तुं च उपक्रमं कृतवान्

अतः सिङ्गापुरस्य राजनैतिकक्षेत्रे वर्तमानस्थितिः । मे १५, २०२४, जन्म १९७२ तमे वर्षेलॉरेन्स वोङ्ग, ५२ वर्षे सिङ्गापुरस्य चतुर्थः प्रधानमन्त्री अभवत् । १९६५ तमे वर्षे सिङ्गापुरस्य स्वातन्त्र्यप्राप्तेः अनन्तरं जन्म प्राप्य सः प्रथमः प्रधानमन्त्री अस्ति । तस्य मन्त्रिमण्डले १९६५ तमे वर्षे अनन्तरं सर्वे मन्त्रिणः जाताः ।

शान्तिपूर्वकं सत्ताहस्तांतरणेन सिङ्गापुरस्य राजनैतिकक्षेत्रस्य स्थिरतायाः विषये बहिः जगत् शोकं कृतवान् अस्ति।ली ह्सिएन् लूङ्गस्य "सत्तां समर्पयितुं", हेङ्ग् स्वी कीट् इत्यस्य "प्रतिभानां त्यागः", लॉरेन्स वोङ्गस्य "बाध्यता" च सर्वे परिपक्वराजनेतानां उदारं, सीधां च राजनैतिकं चरित्रं प्रदर्शयन्ति

वित्तमन्त्रीरूपेण स्वस्य कार्यकाले लॉरेन्स वोङ्गः इति नाम्ना प्रसिद्धः आसीत्"धनस्य देवः" ।. मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे सः स्मितेन अवदत्- "वित्तमन्त्री धनस्य देवः नास्ति, धनमुद्रणस्य क्षमता च नास्ति । अतः पर्याप्तं धनं नास्ति, धनं कुतः आगच्छति इति अस्माकं बृहत्तमं आव्हानं ( वित्तमन्त्रालयः)।"

चीनदेशे सहचरः क्षियाओपिङ्ग् चीनदेशस्य जनानां "धनस्य देवः" अस्ति ।तस्य वकालतस्य सुधारस्य, उद्घाटनस्य च कारणात् चीनदेशीयाः जनाः सुपोषिताः, वस्त्राणि, समृद्धाः च अभवन्, दशकैः प्रगतेः, सुखस्य च सुजीवनं यापयन्ति चीनीजनाः "अन्ततः विवेकी भवितुं भविष्यस्य अनुसरणं च" इति मूल्यं ददति।

२० वर्षस्य उत्सवे पुनः आगत्य रात्रिभोजने उपस्थितानां अतिथिषु वाङ्ग गुङ्गु, गोह चोक् टोङ्ग च ली कुआन् यू महाविद्यालयस्य प्रबन्धनसमितेः अध्यक्षरूपेण कार्यं कृतवन्तौ चेन् योङ्गकै वर्तमानं राष्ट्रियविश्वविद्यालयस्य अध्यक्षः अस्ति । महबुबनी महबुबनी ली कुआन् यू महाविद्यालयस्य पूर्वाध्यक्षः अस्ति ।

राजनैतिकनेतृणां गमनानन्तरं जनमतं गपशपं कुर्वन् आसीत् । येषां राजनेतारः सामान्यजनाः हृदये सन्ति, देशः यथाशीघ्रं दारिद्र्यात् मुक्तः भविष्यति, जनाः शीघ्रमेव समृद्धजीवनं यापयिष्यन्ति इति आशां कुर्वन्ति, ते जनाः सर्वदा जनाः स्मर्यन्ते।

यथा यथा समयः गच्छति तथा तथा सिङ्गापुरदेशिनः ली कुआन् यू इत्यस्य विषये चिन्तनं न करिष्यन्ति, चीनीजनाः च ली कुआन् यू इत्यनेन "पुरुषेषु सर्वोत्तमः" इति प्रशंसितस्य कामरेड् डेङ्ग जिओपिङ्ग् इत्यस्य सदैव स्मरणं करिष्यन्ति