समाचारं

सः जापानी-महिला-बन्दीं मारयितुं न शक्तवान्, ततः ३४ वर्षाणाम् अनन्तरं तां ग्राम्यक्षेत्रे एकान्तवासं कर्तुं नीतवान्, सः ज्ञातवान् यत् तस्य भार्यायाः परिचयः सरलः नास्ति ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(अस्याः कथायाः वास्तविकः आदर्शः अस्ति, लेखस्य केषाञ्चन पात्राणां छद्मनामानि सन्ति।)

==परिचय==

१९७८ तमे वर्षे सिचुआन्-नगरे एकस्मिन् साधारणे प्रातःकाले लियू युण्डा नत्वा क्षेत्रेषु कार्यं कुर्वन् आसीत् यदा सः सहसा प्राङ्गणात् बहिः आगच्छन्तं कार-इञ्जिनस्य शब्दं श्रुतवान् तस्य कृते एषा दुर्लभा घटना आसीत् - ग्रामं प्रति अत्यल्पानि यानानि आगच्छन्ति स्म, नैमित्तिकः ट्रकः केवलं गच्छति स्म । लियू युण्डा उपरि पश्यन् स्वगृहस्य पुरतः अनेकाः यानानि निरुद्धानि दृष्टवन्तः प्रथमदृष्ट्या ते सामान्यजनाः न आसन् ।

"किमर्थम् अयं व्यक्तिः अत्र अस्ति?" एते अतिथयः स्वस्य आगमनस्य प्रयोजनं प्रत्यक्षतया न अवदन्, अपितु गृहस्य स्थितिं विशेषतः तस्य भार्यायाः विषये विनयेन पृष्टवन्तः । यथा यथा संभाषणं गभीरं भवति स्म तथा तथा लियू युण्डा इत्यस्य हृदये केचन संशयाः आसन्, अन्तिमः अतिथिः च एकं नाम उक्तवान् यत् "ओमिया शिजुको。”

ओमिया शिजुको

इति नाम श्रुत्वा, २.लियू युण्डा इत्यस्य पत्नी (मो युआन्हुइ इति नामकरणं कृतम् अस्ति) ।अहं स्तब्धः अभवम्। एतत् नाम सा चिरकालात् न श्रुतवती आसीत्, यत् नाम सा मूलतः चिन्तितवती यत् इतिहासस्य गहने सदा दफनम् भविष्यति इति । तस्याः हृदयं घबराहटं न शक्तवान् किम् अन्ते अतीतानां रहस्यं उजागरं कर्तुं शक्यते स्म?

परन्तु आगन्तुकः स्मितं कृत्वा अवदत् यत् ते अत्र कष्टं कर्तुं न आगताः, अपितु जापानदेशात् वार्ताम् आनयन्ति स्म - तस्याः चिरकालात् नष्टः पिता एव अन्ततः वर्षाणां अन्वेषणानन्तरं तां प्राप्नोत्

==कथा समीक्षा==

कथा त्रिंशत् वर्षाणाम् अधिककालपूर्वं आरभ्यते। १९४१ तमे वर्षे जापानविरोधियुद्धस्य तीव्रतमः कालः आसीत् । चीनसेना बर्माराजमार्गे रक्तरंजितयुद्धानि कृतवती, जापानदेशः चीनस्य पृष्ठभागस्य आपूर्तिरेखासु आक्रमणं कर्तुं सैनिकं प्रेषयति स्म । तस्मिन् समये लियू युण्डा अद्यापि युवा कम्पनीसेनापतिः आसीत्, म्यान्मारदेशस्य युद्धक्षेत्रस्य रक्षणार्थं सैनिकानाम् नेतृत्वस्य उत्तरदायी आसीत् । अनेकानाम् घोरयुद्धानां अनन्तरं लियू युण्डा इत्यस्य यूनिट् जापानीबन्दीनां समूहं गृहीतवान्, यत्र एकः युवती महिलासैनिकः-ओमिया जिंग्जी अपि आसीत् ।

ओमिया शिजुको शत्रुवधार्थं प्रत्यक्षतया युद्धक्षेत्रं न गता । परन्तु तदपि तस्याः हृदयं दृढम् अस्ति । सा सर्वदा जापानदेशः न्यायपूर्णः दलः इति मन्यते स्म, सा च स्वदेशस्य कृते युद्धं करोति स्म, सा गृहीता अपि बहुवारं पलायितुं प्रयत्नं कृतवती परन्तु पुनः पुनः असफलतां प्राप्तवती ।

तस्याः सदृशानां बन्दीनां कृते चीनसेना कदाचित् कठोरतरं उपायं करोति, वधस्य सम्भावनां अपि न निराकरोति ।परन्तु लियू युण्डा एतां जापानी-युवतीं अवलोकितवान्, परन्तु सः अद्यापि एतावत् क्रूरं भवितुं न सहितवान् । सः मन्यते स्म यत् एषा बालिका केवलं जापानी-सर्वकारेण मस्तिष्कप्रक्षालनस्य शिकारः अस्ति, सा च वास्तविकं तथ्यं न अवगच्छति ।

अतः लियू युण्डा तया सह वार्तालापं कर्तुं आरब्धवान्, तस्याः मनः परिवर्तयितुं च प्रयत्नं कृतवान् । सः तां ७ जुलै-दिनाङ्कस्य घटनायाः, नानजिङ्ग्-नरसंहारस्य, चीनदेशे जापानीसेनायाः अन्येषां अपराधानां विषये अवदत् । ओमिया जिंगजी प्रथमं एतानि वचनानि न विश्वसिति स्म सा अनुभूतवती यत् चीनदेशीयाः जापानदेशस्य निन्दां कुर्वन्ति। परन्तु यथा यथा समयः गच्छति स्म तथा तथा लियू युण्डायाः धैर्यं प्रमाणं च तस्याः विश्वासं शनैः शनैः विदारयति स्म । अन्ते सा अवगच्छत् यत् यस्मिन् देशे सा विश्वासं करोति सः एव वस्तुतः युद्धस्य प्रवर्तकः, वधस्य जल्लादः च अस्ति ।

एतेन विचारपरिवर्तनेन ओमिया शिजुको अतीतानां विषये खेदपूर्णा अभवत्, अपि च अतीतात् सर्वथा विच्छेदं कर्तुं निर्णयं कृतवती । सा जापानदेशस्य कृते युद्धं कुर्वती महिलासैनिकी नास्ति, सा नूतनजीवनस्य आरम्भं कर्तुम् इच्छति।

==युद्धानन्तरं ग्राम्ये एकान्तवासः सुखदः==

युद्धानन्तरं ओमिया शिजुको चीनदेशे स्थातुं चितवती । सा लियू युण्डा च तस्य गृहनगरं सिचुआन्-नगरस्य लघुग्रामं प्रति प्रत्यागतवन्तौ । अतीतानां सम्पर्कं पूर्णतया विच्छिन्दितुं सा स्वस्य नाम मो युआन्हुइ इति परिवर्तितवती । अत्र कोऽपि तस्याः जापानी-परिचयं न जानाति, तस्याः त्रयः बालकाः अपि न जानन्ति यत् तेषां माता कदाचित् जापानी आसीत् ।

अस्मिन् सिचुआन्-देशे लियू युण्डा, मो युआन्हुइ च साधारणं सुखदं च जीवनम् आरब्धवन्तौ । ते कृषिकार्यं कृत्वा जीवनं यापयन्ति, यद्यपि तेषां जीवनं कठिनं भवति तथापि परिवारः परस्परं प्रेम करोति, एतत् शान्तजीवनं तेषां मनसि आरामं जनयति ।

युद्धस्य धूमः विसर्जितः, अतीतानां वेदना च क्रमेण क्षीणा अभवत्, केवलं मृतरात्रौ मो युआन्हुई यदा कदा दूरं जापानदेशे स्थितानां स्वबन्धुजनानाम् विषये चिन्तयति, किं ते अद्यापि जीवन्ति वा, ते तां अपि गम्यन्ते वा इति .

यद्यपि तेषां जीवनं सरलं भवति तथापि लियू युण्डा-मो युआन्हुइ-योः सम्बन्धः गहनः गहनः भवति । कियत् अपि कठिनः समयः भवतु, द्वयोः परस्परं समर्थनं भवति, जीवनस्य आव्हानानां च मिलित्वा सामना भवति । मो युआन्हुई इत्यस्याः अतीतः दूरस्थः स्वप्नः जातः इव दृश्यते सा चीनीयपत्न्यारूपेण स्वस्य परिचयस्य अभ्यस्ता अस्ति, साधारणजीवनेन आनयितसन्तुष्टिं च आनन्दयति।

==परिवारस्य आह्वान==

एतत् सर्वं १९७८ तमे वर्षे एकस्मिन् दिने परिवर्तत । जापानी-अतिथिस्य आगमनेन मो युआन्हुइ इत्यस्याः अतीतस्य सामना कर्तव्यः आसीत् यत् सा चिरकालात् विस्मर्तुं प्रयतमाना आसीत् । आगन्तुकः तां अवदत् यत् तस्याः पिता तां अन्वेष्टुं कदापि न त्यक्तवान् ।

युद्धानन्तरं मम पिता व्यापारजगति सम्मिलितः अभवत्, शीघ्रमेव धनिकः भूत्वा जापानदेशे व्यापारिकः उद्यमी अभवत् । तस्मिन् एव काले सः चीन-जापान-मैत्रीसङ्घस्य अपि सम्मिलितः भूत्वा द्वयोः देशयोः सम्बन्धस्य मरम्मतं विकासं च कर्तुं समर्पितवान् ।

पितृत्वेन सः युद्धकाले विरक्तां कन्याम् कदापि विस्मर्तुं न शक्नोति । सः तां दशकैः अन्वेषयति । अधुना एव सः केषाञ्चन सम्पर्कद्वारा मो युआन्हुइ इत्यस्य विषये ज्ञातवान् । तस्य पुत्री अद्यापि जीवति, सुष्ठु च अस्ति इति ज्ञात्वा सः वृद्धः अत्यन्तं उत्साहितः भूत्वा स्वपरिवारेण सह पुनः मिलितुं तां पुनः जापानदेशं नेतुम् कञ्चित् प्रेषयितुं निश्चितवान्

एतादृशीनां वार्तानां सम्मुखे मो युआन्हुई इत्यस्य हृदयं जटिलभावनाभिः पूरितम् आसीत् । सा वर्तमानजीवने एतावता अभ्यस्ता अस्ति यत् सा स्वस्य जापानीनाम अपि विस्मृतवती अस्ति । अपि च चीनदेशे तस्याः स्वकीयं गृहम् अस्ति, यत्र पतिः, बालकाः च सन्ति । सा पुनः जापानदेशं गत्वा सर्वं नाशयितुम् इच्छति स्म । परन्तु अपरपक्षे जलात् रक्तं स्थूलतरं भवति, तस्याः पितुः आकांक्षा अपि तां एतत् आह्वानं नकारयितुं असमर्थं करोति ।

लियू युण्डा इत्यनेन सह बहुवारं चर्चां कृत्वा अन्ततः मो युआन्हुई इत्यनेन स्वस्य वृद्धं पितरं द्रष्टुं अस्थायीरूपेण जापानदेशं प्रति प्रत्यागन्तुं निश्चयः कृतः । सा चीनदेशात् पूर्णतया निर्गन्तुं योजनां न कृतवती, परन्तु पितरं विदां कर्तुम् इच्छति स्म, ततः पुनः आगन्तुं इच्छति स्म यत् सा स्वस्य सरलजीवनं निरन्तरं जीवितुं शक्नोति स्म ।

==दुर्घटना==

जापानदेशं प्रत्यागत्य मो युआन्हुइ इत्यनेन सर्वं परिवर्तनं जातम् इति ज्ञातम् । सा मूलतः चिन्तितवती यत् एषा केवलं बन्धुजनानाम् दर्शनार्थं अल्पयात्रा एव, परन्तु विषयाः यथा चिन्तितवती तथा सरलाः न आसन् । तस्याः पिता पूर्वमेव जापानीव्यापारसमुदायस्य नेता आसीत्, परिवारस्य व्यापारे अनेके क्षेत्राणि सम्मिलिताः आसन्, मो युआन्हुई पुनरागमनमात्रेण सा अस्मिन् विशाले व्यापारसाम्राज्ये संलग्नवती

तस्याः पिता आशास्ति यत् सा पारिवारिकव्यापारं स्वीकृत्य सर्वं उत्तराधिकारं प्राप्तुं शक्नोति । पितुः अपेक्षाणां पारिवारिकदायित्वस्य च सम्मुखीभूय मो युआन्हुई हानिम् अनुभवति स्म । सा कदापि अरबपतिः भवितुम्, व्यापारे परिश्रमं कर्तुं वा न चिन्तितवती । परन्तु तस्याः पितुः शारीरिकदशा अधिकाधिकं दुर्गता भवति स्म, तस्याः पितुः अन्तिमाभिलाषस्य उल्लङ्घनं कर्तुं न शक्नोति स्म, अतः सा केवलं एतत् भारं स्वीकुर्वितुं शक्नोति स्म

==लियू युण्डायाः परिवारस्य नवीनं जीवनम्==

मो युआन्हुई इत्यस्य प्रबलानुरोधेन वर्षद्वयानन्तरं सा लियू युण्डा इत्यस्य उपरि नीत्वा तस्य सह जापानदेशे निवसति स्म । लियू युण्डा प्रथमं एतत् सर्वं बहु अपरिचितः इति अनुभवति स्म । सः न अपेक्षितवान् यत् तस्य पत्नी एककोटियुआन्-अधिकमूल्येन उत्तराधिकारी भविष्यति, सः अपि तस्य बालकैः सह विलासपूर्णे विला-गृहे निवसति, कदापि न कल्पितं जीवनं जीविष्यति इति

यद्यपि जीवनस्य परिस्थितौ अत्यन्तं परिवर्तनं जातम् तथापि लियू युण्डा किञ्चित् असहजतां अनुभवति । सः चिन्तितः आसीत् यत् मो युआन्हुई अस्मिन् भौतिकसमृद्धे जगति स एव व्यक्तिः न भविष्यति इति ।

परन्तु अन्ततः लियू युण्डा तदा निश्चिन्तः अभवत् यदा मो युआन्हुई तस्मै अवदत् यत् "अहम् अद्यापि सा एव ग्रामीणपत्नी मो युआन्हुई अस्मि" इति । सः जानाति यत् तेषां जीवनं यथापि परिवर्तते तथापि तस्य भार्यायाः हृदयं पूर्ववत् एव अस्ति, अद्यापि सा एव व्यक्तिः अस्ति यः तस्य सह साधारणदिनानि व्यतीतुं इच्छति

मो युआन्हुई स्वपितुः विरासतां उत्तराधिकारं प्राप्य परिवारस्य व्यापारसाम्राज्यस्य प्रभारं स्वीकृतवती । यद्यपि तस्याः व्यापारिककार्यं तां अतीव व्यस्तं करोति तथापि सा अद्यापि लियू युण्डा-सन्ततिभिः सह व्यतीतस्य समयस्य पोषणं करोति । सा अवगच्छति यत् धनं महत्त्वपूर्णं, परन्तु परिवारः एव तस्याः यथार्थः गन्तव्यः ।

==पतितपत्राणि मूलं प्रति प्रत्यागच्छन्ति==

यद्यपि जापानदेशस्य जीवनं अधिकाधिकं आरामदायकं भवति तथापि लियू युण्डा सर्वदा स्वस्य गृहनगरं हृदये एव स्मरति । दशकशः ग्राम्यजीवनं तस्य हृदये गभीरं निहितम् अस्ति, नगरस्य चञ्चलतायाः अनुकूलतां च सः कदापि न शक्तवान् । अतः परवर्तीवर्षेषु सः सिचुआन्-नगरे स्वस्य गृहनगरं प्रति, यत्र एकदा सः मो युआन्हुइ-इत्यनेन सह मिलित्वा कृषिं कृतवन्तौ तत्र भूमिं च प्रत्यागन्तुं निश्चयं कृतवान् ।

मो युआन्हुई तस्य पसन्दस्य आदरं कृतवान् । यद्यपि तस्याः लियू युण्डा इत्यनेन सह ग्राम्यजीवने पुनरागमनस्य कोऽपि उपायः नासीत् तथापि सा भर्तुः मनोदशां अवगच्छति स्म । सर्वेषां हृदये स्वकीया गन्तव्यं भवति लियू युण्डायाः मूलं चीनदेशे अस्ति, तस्याः हृदयं च तस्य सह सर्वदा सम्बद्धं भविष्यति।

यदा यदा लियू युण्डा मो युआन्हुइ इत्यस्य पत्रं प्राप्नोति स्म तदा तदा सः कक्षे सम्यक् पठति स्म । तेन वचनेन सः स्वपत्न्याः स्वरूपं पश्यति इव यद्यपि सः सहस्रशः पर्वतनदीभिः विरक्तः आसीत् तथापि सा अद्यापि तस्य पार्श्वे एव अस्ति इति सः अनुभवति स्म । सः अपि जानाति स्म यत् यद्यपि तस्य पत्नी धनेन जीवति तथापि सिचुआन्-ग्राम्यक्षेत्रं, तेषां एकत्र व्यतीतानां साधारणानां समयानां च स्मरणं करोति

==अन्तिम विदाई==

कालः शीघ्रं व्यतीतः, लियू युण्डायाः शरीरं क्रमेण पूर्वापेक्षया दुर्बलतरं जातम् । परवर्तीषु वर्षेषु सः अधिकाधिकं दुर्बलः भूत्वा अन्ते शयने रोगी अभवत् । मृत्युशय्यायां तस्य बहु पश्चातापः नासीत्, केवलं अन्तिमवारं स्वपत्न्याः दर्शनं कर्तुम् इच्छति स्म यदा मो युआन्हुई इत्यनेन लियू युण्डा गम्भीररूपेण रोगी इति वार्ता प्राप्ता तदा सः तत्क्षणमेव हस्ते सर्वं स्थापयित्वा त्वरितरूपेण सिचुआन्-नगरं गतः

यदा सा भर्तुः पार्श्वे त्वरितवती तदा लियू युण्डा पूर्वमेव म्रियते स्म । सा भर्तुः हस्तं गृहीत्वा अश्रुपूर्णाक्षिभिः सह "अहं पुनः आगता" इति कुहूकुहू कृतवती ।

लियू युण्डा किञ्चित् स्मितं कृतवान् यद्यपि सः दुर्बलः आसीत् तथापि सः स्वपत्न्याः कृते कोमलतापूर्वकं पश्यति स्म । अन्तिमेन बलेन सः मृदुना प्रतिवदति स्म यत् "गृहे स्वागतम्" इति ।

तस्मिन् क्षणे मो युआन्हुई अश्रुपातं कृतवान् । सा जानाति स्म यत् एतत् तस्याः भर्तुः अन्तिमविदाई अस्ति।

==निष्कर्षः==

लियू युण्डा इत्यस्य निधनानन्तरं मो युआन्हुइ इत्यनेन सिचुआन्-नगरे तस्य सरलं अन्त्येष्टिः कृता । सा भर्तुः शरीरं जापानदेशं प्रति परिवहनं न कृतवती अपितु तस्य इच्छानुसारं तं तस्य प्रियभूमौ, तेषां मिलित्वा कृषिक्षेत्राणां पार्श्वे अन्त्येष्टिम् अकरोत्

मो युआन्हुई सिचुआन्-नगरे बहुकालं न स्थितवती यतः तस्याः अद्यापि बहवः दायित्वाः आसन् येषां निवारणं जापानदेशे पुनः कर्तव्यम् आसीत् । परन्तु सा जानाति स्म यत् सा कुत्रापि भवतु, तस्याः हृदये सर्वदा एकं स्थानं भविष्यति यत्र तस्याः सर्वाधिकं प्रियजनाः दफनाः भवन्ति, तेषां एकत्र व्यतीतानि वर्षाणि दफनानि भवन्ति।

मो युआन्हुई जापानदेशे पारिवारिकव्यापारस्य प्रबन्धनं निरन्तरं कुर्वती अस्ति तस्याः जीवनं अद्यापि व्यस्तम् अस्ति, परन्तु सा अन्तः अधिकं शान्तिं अनुभवति । सा जानाति यत् जीवनं यथापि परिवर्तते तथापि सा ग्राम्यसिचुआन्-नगरस्य पत्नी मो युआन्हुइ इति सर्वदा भविष्यति, तस्याः मूलं च तस्मिन् देशे एव भविष्यति ।