समाचारं

२००७ तमे वर्षे वाङ्ग युलिङ्ग् मेन्ग्लियाङ्गु-नगरम् आगत्य यस्मिन् स्थाने तस्याः पतिः झाङ्ग लिङ्गफू युद्धे मृतः तत्र स्थित्वा समूहचित्रं गृहीतवती

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाङ्ग युलिंग् तस्याः पुत्रः झाङ्ग दाओयुः च

२००७ तमे वर्षे मेमासे झाङ्ग लिङ्गफू इत्यस्य विधवा वाङ्ग युलिंग् मेन्ग्लियाङ्गु-नगरम् आगता यत्र तस्याः पतिः युद्धे मृतः तत्र गुहायाम् बहिः स्थित्वा स्वपुत्रेण झाङ्ग-दाओयु-इत्यनेन सह समूह-चित्रं गृहीतवती । यदा एतत् छायाचित्रं गृहीतम् तदा वाङ्ग युलिङ्ग् वर्षद्वयं यावत् चीनदेशं प्रत्यागत्य स्वपुत्रेण सह शाङ्घाई-नगरे निवसति स्म । अस्मिन् समये वाङ्ग युलिङ्ग् ७९ वर्षीयः आसीत्, अद्यापि गरिमापूर्णः, सुरुचिपूर्णः च, असाधारणस्वभावः च आसीत् ।

१९४७ तमे वर्षे मेमासस्य १६ दिनाङ्के मेन्ग्लियाङ्गु-नगरे युद्धे झाङ्ग् लिङ्गफू ४४ वर्षे मृतः । यदा झाङ्ग लिङ्गफू युद्धे मृतः तदा वाङ्ग युलिंग् केवलं १९ वर्षाणि यावत् आसीत् तदा सा एकमासाधिकं यावत् स्वपुत्रं झाङ्ग दाओयुं जनयति स्म । तस्मिन् समये वाङ्ग युलिंग् नानजिङ्ग्-नगरे दूरं आसीत् सा स्वपतिस्य अग्रपङ्क्तौ पुनरागमनस्य प्रतीक्षां कुर्वती आसीत् यत् त्रयाणां परिवारः पुनः मिलितुं शक्नोति ।

एकं वस्तु निश्चितम्, यतः चियाङ्ग काई-शेक् इत्यनेन युद्धे झाङ्ग लिङ्गफू इत्यस्य मृत्योः वार्ता अवरुद्धा इति अनुरोधः कृतः, तस्मात् वाङ्ग युलिंग् इत्यनेन तत्क्षणमेव दुर्वार्ता न ज्ञाता यतः सा चिरकालात् भर्तुः पत्रं न प्राप्तवती, तस्मात् वाङ्ग युलिंग् इत्यस्य अपि संशयः आसीत्, परन्तु अन्यैः सेनापतिभिः सह तेषां भार्यैः सह वार्तालापं कृत्वा तस्याः कृते उक्तं यत् एतत् अग्रपङ्क्तौ घोरयुद्धस्य कारणेन भवितुम् अर्हति न तु इति अति चिन्ता।

वाङ्ग युलिंग् तस्याः पुत्रः झाङ्ग दाओयुः च

प्रायः कतिपयेभ्यः मासेभ्यः अनन्तरं वाङ्ग युलिङ्ग् इत्यनेन यथासाधारणं गृहे एव स्वपुत्रस्य पालनं कृतम् । सहसा झाङ्ग लिङ्गफू इत्यस्य पूर्वसल्लाहकारः तस्य गृहम् आगतः यदा एव सल्लाहकारः वाङ्ग युलिंग् इत्यस्य दर्शनं कृतवान् तदा एव सः तस्याः पुरतः जानुभ्यां न्यस्तः अभवत्, अश्रुपातं च कृतवान् । वाङ्ग युलिंग् अद्यापि स्वस्य परवर्तीषु वर्षेषु एतत् दृश्यं सजीवरूपेण स्मरति स्म ।

"स्टाफ याङ्गः अश्रुभिः मां अवदत् यत् मेङ्ग लिआङ्ग्गु इत्यस्य युद्धम् अतीव दुःखदम् अस्ति। सेनापतिः झाङ्गः सम्पूर्णं जीवनं युद्धं कुर्वन् आसीत्, सः जानाति स्म यत् सः इतः परं धारयितुं न शक्नोति, मित्रवतः सैनिकाः अपि सर्वथा न आगमिष्यन्ति। अन्ते, तत्र was no way out and he could not escape.

वाङ्ग युलिंग् तस्याः पुत्रः झाङ्ग दाओयुः च

तस्मिन् क्षणे वाङ्ग युलिङ्ग् स्थले एव जमति स्म, सा विश्वासं कर्तुं न शक्नोति स्म यत् एतत् सत्यम् अस्ति। अस्मिन् समये वाङ्ग युलिंग् केवलं १९ वर्षीयः आसीत्, तस्याः सुन्दरं जीवनं अधुना एव आरब्धम् आसीत् तथापि तस्याः पतिः स्वर्गं गतः । ततः परं किं कर्तव्यम् ? शिशुपुत्रं पश्यन् वाङ्ग युलिङ्ग् केवलं स्वस्य दुःखं सहितुं शक्नोति स्म, अचिरेण मातुः सह ताइवानदेशं गता ।

वाङ्ग युलिङ्ग् इत्यस्य विचारानुसारं तस्याः पतिः स्वजीवने महत्त्वपूर्णं पदं धारयति स्म, अतः युद्धे तस्य मृत्योः अनन्तरं सा प्राधान्यं प्राप्नुयात्, परन्तु सा निराशा अभवत् ताइवानदेशे निवसन् वाङ्ग युलिंग् यथार्थतया निर्जनराज्ये जीवनस्य निर्जनतायाः अनुभवं कृतवान् ।

ताइवानदेशे तस्याः भविष्यं कृशं इति दृष्ट्वा वाङ्ग युलिङ्ग् इत्यस्याः विचारः आसीत् यत् सः अमेरिकादेशं गत्वा करियरं निर्मातुम् अर्हति । अस्य कारणम् अस्ति यत् तस्मिन् काले ताइवानदेशस्य बहवः युवानः परिश्रमं कर्तुं अमेरिकादेशं गच्छन्ति स्म इति वाङ्ग युलिंग् इत्यस्याः विचारः अतीव सरलः आसीत् यत् उपाधिं प्राप्तुं अध्ययनं कृत्वा सा स्थातुं अमेरिकादेशे कार्यं प्राप्स्यति स्म , ततः पुत्रं मातरं च तया सह वसितुं आनयतु।

वांग युलिंग

परिश्रमस्य फलं प्राप्तम् । पश्चात् वाङ्ग युलिङ्ग् अमेरिकनविमानसेवायां सम्मिलितवती, तत्र सा २१ वर्षाणि यावत् कार्यं कृतवती, यावत् सा अन्ततः निवृत्ता न अभवत् । तस्मिन् समये वाङ्ग युलिंग् इत्यस्याः आयः अत्यन्तं अधिकः आसीत्, सा एकं वाहनम् क्रीत्वा उच्चस्तरीय-अपार्टमेण्ट्-मध्ये स्वपुत्रं, मातरं च पार्श्वे निवसति स्म ।

वाङ्ग युलिंग् स्मरणं कृतवान् यत् "अहं स्वस्य पोषणं कर्तुम् इच्छामि, मम पुत्रं मातरं च पालयितुम् इच्छामि, स्वजीवनं च अनुसृत्य कार्यं कर्तुम् इच्छामि। अहं मन्ये हुनान् जनानां स्वयमेव एषः दम्भः अस्ति, एताः कष्टानि च अतितर्तुं शक्नुवन्ति तथापि यथा यथा सा वृद्धा भवति तथा तथा वाङ्ग युलिंग् रिटर्निंग् इत्यस्य आकांक्षां अनुभवति मुख्यभूमिं प्रति बन्धुजनानाम् मित्राणां च दर्शनार्थं, विशेषतया मेन्ग्लियाङ्गु-नगरं गन्तुं आशासे।

डेङ्ग यिंगचाओ तथा वाङ्ग युलिंग्

वस्तुतः प्रधानमन्त्री झोउ अपि अमेरिकादेशे वाङ्ग युलिङ्ग् इत्यस्य जीवनस्य स्थितिं प्रति ध्यानं ददाति । १९७३ तमे वर्षे शरदऋतौ वाङ्ग युलिङ्ग् हाङ्गकाङ्ग-मकाऊ-देशयोः यात्रां कृतवती, तस्मिन् काले तस्याः गुप्तरूपेण बीजिंग-नगरम् आगन्तुं व्यवस्था कृता । ग्रेट् हॉल आफ् द पीपुल् इत्यत्र प्रधानमन्त्री झोउ वाङ्ग युलिंग् इत्यनेन सह मिलितवान् सः वाङ्ग युलिंग् इत्यस्य स्वागतं कृतवान् यत् सः मुख्यभूमिं प्रति प्रत्यागत्य स्वजनानाम् मित्राणां च दर्शनं कृतवान् ।

एषा एव समागमः वाङ्ग युलिंग् चीनदेशं प्रत्यागत्य निवसितुं निश्चितवान् । १९९७ तमे वर्षे वाङ्ग युलिंग् इत्यस्य माता अमेरिकादेशात् निवसितुं चाङ्गशानगरं प्रत्यागतवती । यदा तस्याः माता स्वर्गं गता तदा वाङ्ग युलिंग् इत्यस्याः वयः ७४ वर्षीयः आसीत् तदा सा चीनदेशं प्रति प्रत्यागत्य निवसितुं अधिकं उत्सुका आसीत् ।

वाङ्ग युलिंग् तस्याः परवर्तीषु वर्षेषु

२००५ तमे वर्षे वाङ्ग युलिङ्ग् निवसितुं शाङ्घाई-नगरं प्रत्यागत्य स्वपुत्रेण झाङ्ग-दाओयु-इत्यनेन सह निवसति स्म । तस्मिन् समये वाङ्ग युलिंग् इत्यस्याः अनेके पदाः आसन् सा सन याट्-सेन् अन्तर्राष्ट्रीयप्रतिष्ठानस्य उपाध्यक्षा, हाङ्गकाङ्ग-विशेषप्रशासनिकक्षेत्रस्य व्हाम्पोआ-पूर्वविद्यार्थी-सङ्घस्य उपाध्यक्षा आसीत् । वाङ्ग युलिंग् इत्यनेन बहुवारं उक्तं यत् एते पदाः "अपराधाः" सन्ति ।

२००७ तमे वर्षे मेन्ग्लियाङ्गु-युद्धस्य ६० वर्षस्य पूर्वसंध्यायां वाङ्ग युलिंग् इत्यनेन सु यु इत्यस्य भ्रातुः सु गङ्गबिङ्ग् इत्यस्य आधिकारिकं आमन्त्रणं प्राप्तम् यत् सः मेन्ग्लियाङ्ग्गुनगरं गत्वा सम्बन्धितक्रियाकलापयोः भागं ग्रहीतुं शक्नोति, येन अस्य लेखस्य आरम्भे एव फोटो दृश्यते तस्मिन् दिने वाङ्ग युलिङ्ग् तस्याः पुत्रः झाङ्ग दाओयुः च तस्याः गुहायाः श्रद्धांजलिम् अर्पयितुं आगतवान् यत्र झाङ्ग लिङ्गफू युद्धे मृतः ।

वांग युलिंग

यदा वाङ्ग युलिंग् गतः तदा सा गुहायाः बहिः स्वपुत्रेण झाङ्ग दाओयु इत्यनेन सह समूहचित्रं गृहीतवती, सा अपि दण्डस्य अनुसरणं कृत्वा अवदत् यत् - "भवन्तः मम कृते स्थानं त्यक्तुं स्मर्यन्ते" इति शाङ्घाईनगरे स्वगृहे मृता , ९३ वर्षे मृता ।