समाचारं

ताङ्गवंशस्य सम्राट् ज़ुआन्जोङ्ग इत्यनेन एतावत् अनुकूलं व्यवहारं कृत्वा एन् लुशान् किमर्थं विद्रोहं कृतवान् ?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशे अन्शीविद्रोहः सर्वाधिकप्रभावशाली विनाशकारी च विद्रोहः आसीत् । ७५५ तमे वर्षे आन् लुशान् इत्यनेन फन् याङ्ग इत्यस्य उपरि आक्रमणं कृतम्, ततः २,००,००० अश्वसैनिकाः राजधानीद्वयं व्याप्य ताङ्गवंशस्य महतीं क्षतिं, हानिञ्च कृतवन्तः एतेन विद्रोहेण चीनदेशस्य सामन्तवंशस्य शिखरं व्यतीतम् इति अपि चिह्नितम् । परवर्तीषु वंशेषु समृद्धस्य ताङ्गवंशस्य साहसं नासीत् ।

एन् लुशान् किमर्थं विद्रोहं कृतवान् इति विषये विद्वांसः भिन्नाः मताः सन्ति । बलतुलनायाः दृष्ट्या यद्यपि अनलुशन्-नगरे बलिष्ठाः सैनिकाः अश्वाः च सन्ति तथापि अद्यापि तस्य संख्या ताङ्गवंशस्य इव उत्तमः नास्ति । हेबेइ-नगरस्य त्रयाणां नगरानां शक्तिना यद्यपि ते किञ्चित्कालं यावत् विजयं प्राप्तुं शक्नुवन्ति स्म तथापि ते दीर्घकालं यावत् मध्य-ताङ्ग-वंशस्य, हेडोङ्ग-वायव्य-चीन-देशयोः जीएदुशी-दूतानां च गठबन्धनस्य प्रतिरोधं कर्तुं न शक्नुवन्ति स्म स्पष्टतया आन् लुशान् इत्यस्य विद्रोहः द्यूतः आसीत्, ताङ्गवंशः त्रुटिं करिष्यति इति शर्तं कृतवान् ।

अतः पक्षद्वयस्य बलम् एतावत् विषमम् आसीत् तदा अन् लुशान् किमर्थम् एतावत् उग्रतया विद्रोहं कृतवान् ? एतस्य आरम्भः अन् लुशान् राजकुमारस्य च सम्बन्धात् भवति ।

क्षमतायाः दृष्ट्या तांग्-वंशस्य सम्राट् ज़ुआन्जोङ्ग् चीन-इतिहासस्य कतिपयेषु नायकेषु अन्यतमः आसीत् यः नागरिक-सैन्य-कार्ययोः बहुमुखी आसीत् परन्तु पितृत्वेन सः क्रूरः पशुः अस्ति यः कुलस्नेहस्य चिन्तां न करोति, सः स्वसन्ततिं दंशति च। मूलतः ताङ्ग क्सुआन्जोङ्ग् इत्यस्य युवराजः ली यिङ्ग् आसीत् । परन्तु ७३३ तमे वर्षे उपपत्नी वु हुई इत्यनेन प्रासादे चोराः सन्ति इति बहाने एकं युक्तिं स्थापयित्वा ली यिङ्ग्, ली याओ, ली जू इत्यादयः त्रयः राजकुमाराः प्रासादे प्रविष्टाः त्रयः राजानः प्रासादं प्रविष्टवन्तः ततः परं उपपत्नी वु हुई इत्यनेन तेषां उपरि देशद्रोहस्य मिथ्या आरोपः कृतः यत् ते त्रयः जनाः कवचधारिणः प्रासादं प्रविष्टवन्तः इति

एतादृशस्य स्पष्टनिन्दायाः कारणात् ताङ्गवंशस्य सम्राट् ज़ुआन्जोङ्ग् इत्यनेन वस्तुतः त्रयोऽपि राजकुमाराः एकस्मिन् दिने एव मृत्युदण्डः दत्तः । तथा च एषा घटना "एकदिने त्रयः राजानः वधः" इति घटना आसीत् या जगत् स्तब्धं कृतवती।

ली यिङ्ग् इत्यस्य वधानन्तरं निष्ठावान् राजा ली हेङ्ग् सिंहासनस्य उत्तराधिकारी अभवत् । भ्रातुः त्रुटिभ्यः ज्ञात्वा ली हेङ्गः स्वाभाविकतया सर्वेषु विषयेषु सावधानः, आदरपूर्णः च आसीत् । परन्तु तदपि ली हेङ्ग् इत्ययं ताङ्ग् ज़ुआन्जोङ्ग इत्यनेन धमकीकृतः, बहुवारं ताडितः, प्रायः अनेकवारं पदच्युतः च । प्रधानमन्त्रिणा ली लिन्फुः ताङ्ग् क्सुआन्जोङ्ग् इत्यस्य विचारान् शीघ्रमेव अवगच्छत्, अतः सः सम्राट् इत्यस्य पुरतः बहुवारं राजकुमारस्य नाशं कर्तुं प्रयतितवान्, ततः शीघ्रमेव तं पदच्युतवान्

परन्तु राजकुमारत्वेन ली हेङ्गः स्वाभाविकतया राष्ट्रियकार्येषु भागं गृह्णाति स्म, केभ्यः सीमासेनापतयः, दरबारीभिः च सह सुसम्बन्धं निर्मास्यति स्म । तेषु ली हेङ्ग्, ताङ्गवंशस्य सम्राट् ज़ुआन्जोङ्गस्य नकलीपुत्रः वाङ्ग झोङ्गसी च बाल्यकालात् एव एकत्र अध्ययनं कृतवन्तौ, अतीव उत्तमः सम्बन्धः च आसीत् तस्मिन् एव काले वाङ्ग झोङ्गसी तस्मिन् समये ताङ्गवंशस्य अजेयः सैन्यदेवः आसीत् सः हेक्सी, लोङ्ग्यो, शुओफाङ्ग, हेडोङ्ग इति चतुर्णां नगरेषु सैन्यदूतरूपेण कार्यं कृतवान् । ताङ्गवंशस्य सम्पूर्णः वायव्यः, हेडोङ्गसैन्यप्रदेशः अपि राजकुमारस्य समर्थकाः आसन् इति वक्तुं शक्यते ।

यथा "राजकुमारः केवलं बलवन्तसैनिकैः अश्वैः च लभ्यते" इति । राजकुमारस्य वायव्यसैन्यक्षेत्रस्य समर्थनम् आसीत्, यत् स्वाभाविकतया ताङ्ग् ज़ुआन्जोङ्ग्, ली लिन्फु च पिन-सुई-योः उपरि स्थापयति स्म । अतः ते हेबेई-सैन्यक्षेत्रे दृष्टिम् अस्थापयत्, मूलतः विविधः पुरुषः आन् लुशान् इति त्रयाणां सैन्यनगरानां, द्विलक्षस्य सेनायाः च प्रभारी शक्तिशाली सैन्यसेनापतिरूपेण स्थापितवन्तः

एवं प्रकारेण ताङ्ग् ज़ुआन्जोङ्ग्, आन् लुशान्, ली लिन्फु च त्रयाणां दिग्गजानां अचञ्चलं गठबन्धनं कृतवन्तः । ताङ्गवंशस्य सम्राट् ज़ुआन्जोङ्गः एन् लुशान् इत्यस्य अत्यन्तं प्रीतिमान् आसीत् न केवलं तस्मै अधिकानि आधिकारिकपदानि दत्तवान्, अपितु सः तं डोङ्गपिङ्ग्-मण्डलस्य राजकुमारः अपि कृतवान्, यत् प्रथमवारं भिन्न-भिन्न-उपनाम-युक्तानां जीएदु-दूतानां राजानस्य उपाधिः प्राप्ता

आधिकारिकपदवीनां अतिरिक्तं ताङ्गवंशस्य सम्राट् ज़ुआन्जोङ्गः अपि विभिन्नविवरणानां माध्यमेन अनलुपर्वते स्वस्य प्रेमं दर्शितवान् । "ज़ी झी टोंग जियान" के अनुसार।

"वयं भोजार्थं किन्झेङ्ग-भवनं गतवन्तः, अधः शतशः अधिकारिणः उपविष्टाः आसन् । ​​केवलं लुशान् एव सिंहासनस्य पूर्वदिशि सुवर्णस्य मुर्गस्य बाधां स्थापयित्वा पुरतः पर्यङ्कं स्थापयित्वा पर्दान् आवर्तयितुं आदेशं दत्तवान् तस्य मानं दर्शयितुं” इति ।

ताङ्ग ज़ुआन्जोङ्गस्य अनुग्रहस्य "प्रतिदानार्थं" आन् लुशान् अपि सम्राट् प्रति स्वस्य निष्ठां सिद्धयितुं सर्वान् उपायान् प्रयतितवान् । अस्य कारणात् सः तस्मात् १६ वर्षाणि कनिष्ठां उपपत्नीयाङ्गं मातृत्वेन ज्ञातुं अपि न संकोचम् अकरोत् । एन् लुशान्-याङ्ग-गुइफेइ-योः सम्बन्धः एतावत् निकटः आसीत् यत् बहवः कुरूपाः अफवाः अपि आसन्, परन्तु ताङ्ग् ज़ुआन्जोङ्ग् इत्यनेन सर्वथा ध्यानं न दत्तम् ।

एन् लुशान् इत्यस्य बन्दुकस्य समर्थनेन ताङ्ग् ज़ुआन्जोङ्ग् आत्मविश्वासेन साहसेन च राजकुमारं पृष्ठतः वायव्यसेनानेतृषु च आक्रमणं कर्तुं शक्नोति स्म । ७४९ तमे वर्षे वाङ्ग झोङ्गसी इत्यस्य दोषी इति ज्ञात्वा अन्ते चिन्तायां तस्य मृत्युः अभवत् । राजकुमारः स्वस्य बृहत्तमं समर्थकं त्यक्तवान्, अन् लुशान् अपि स्वस्य बृहत्तमं प्रतिद्वन्द्वी अपि हारितवान् । किन्तु अत्र वाङ्ग झोङ्गसी इत्यनेन सह एन् लुशान् सर्वथा विद्रोहं कर्तुं न शक्तवान् ।

तदतिरिक्तं आन् लुशान् अपि अवसरेषु अभिनयं कृत्वा ताङ्ग ज़ुआन्जोङ्ग इत्यनेन सह राजकुमारस्य अपमानं कर्तुं सहकार्यं कृतवान् । "पुराण ताङ्ग पुस्तकम्: एकः लुशान जीवनी" अभिलेखः अस्ति:

यदा अन् लुशान् न्यायालये आसीत् तदा क्सुआन्जोङ्गः तं राजपुत्रं द्रष्टुं आज्ञापितवान्, "लुशान् तस्य पूजां कर्तुं न अस्वीकृतवान्। सः वामदक्षिणयोः प्रणामं कृतवान्, लुशान् उत्थाय उत्थाय अवदत्- 'अहं हू पुरुषः अस्मि यः दरबारसंस्कारेषु अभ्यस्तः नास्ति न च मुकुटराजं धारयितुं जानाति?'" सम्राट् अवदत्- "अयं राजकुमारः राजकुमारः अस्ति।" यू! वर्षसहस्रानन्तरं अहं भवतः प्रभुः भविष्यामि। लुशान् अवदत्- "अहं मूर्खः, किन्तु अहमेव ज्ञातव्यं यत् मम राजकुमारः अस्ति।

एकः सरलः अनुवादः अस्ति यत् ताङ्गवंशस्य सम्राट् ज़ुआन्जोङ्ग् इत्यनेन एन् लुशान् इत्यनेन राजकुमारस्य समक्षं प्रणामस्य आदेशः दत्तः, परन्तु अन् जानी-बुझकर मूर्खस्य अभिनयं कृत्वा अवदत् यत् सः बर्बरः अस्ति, न जानाति यत् राजकुमारः कीदृशः अधिकारी अस्ति, अतः सः न शक्तवान् जानुभ्यां न्यस्तं कुर्वन्तु। तदनन्तरं सः वक्षःस्थलं अपि आलिङ्गितवान्, "मम हृदये केवलं महामहिमः एव अस्ति। किं नरकं युवराजः?"

न केवलं सम्राट्-आदेशं ग्रहीतुं तस्य निष्ठा दर्शिता, अपितु राजपुत्रेण सह तस्य किमपि सम्बन्धः नास्ति इति अपि दर्शितम् । यद्यपि राजपुत्रं आक्षेपं कृतवान् तथापि सम्राट् प्रीणयितुं समर्थः अभवत् अतः तावत्पर्यन्तं सौदाः अद्यापि उत्तमः एव आसीत् ।

आन् लुशान् इत्यस्य एतावत् आत्मविश्वासस्य कारणं आसीत् यत् सः ताङ्ग् ज़ुआन्जोङ्ग्, ली लिन्फु इत्यनेन सह गठबन्धनं कृतवान् इति सः पूर्णतया विश्वासं करोति इव आसीत् यत् ली लिन्फुः राजकुमारं पतित्वा नूतनं युवराजं स्थापयितुं समर्थः भविष्यति, येन स्वस्य धनं निर्वाहयितुम् जीवनं च । परन्तु ली लिन्फु इत्यस्य मृत्योः अनन्तरं राजनैतिकशत्रुः याङ्ग गुओझोङ्गः तत् पदं उत्तराधिकारं प्राप्तवान्, परन्तु राजकुमारस्य स्थितिः अक्षुण्णः एव अभवत् ।

ताङ्गवंशस्य सम्राट् ज़ुआन्जोङ्गः ७० वर्षाणाम् अधिकः आसीत् । एतेषु बलेषु स्वस्य लाभं निर्वाहयितुम् एकस्य लुशनस्य क्षमता पूर्णतया ज़ुआन्जोङ्गस्य अनुग्रहस्य, तस्मिन् विश्वासस्य च कारणेन आसीत् एकदा ज़ुआन्जोङ्गस्य निधनं जातं चेत्, अनलुशान् इत्यस्य प्रतीक्षायां आक्रमणस्य, निर्मूलनस्य च भाग्यं भविष्यति

यथा यथा ज़ुआन्जोङ्गः वृद्धः जातः तथा तथा अन्ये बलाः तस्य कृते अधिकाधिकं तर्जनं जनयन्ति स्म, अतः सः "पूर्वं राजकुमारं न पूजितवान् इति मन्यते स्म, तस्य वयः दृष्ट्वा सः अत्यन्तं भीतः आसीत् एतत् अपि आन् लुशन् इत्यस्य विद्रोहस्य बाह्यकारणम् आसीत् । अतः केचन विद्वांसः वदन्ति यत् अनलुशान् विद्रोहस्य कारणं ताङ्गवंशस्य सम्राट् ज़ुआन्जोङ्गः अभवत् । तस्य मतेन अन् लुशान् केवलं तस्य परित्यक्तः शतरंजः एव । किं पुनः अन लुशान्, यदि भवान् एव आसीत् तर्हि भवान् अपि विद्रोहं कर्तुम् इच्छति।