समाचारं

झोउशान्-नगरे हरित-जहाज-मरम्मत-संशोधन-क्षेत्रे एकः प्रमुखः सफलताः, ३५-मीटर्-उच्चेन तन्तु-रोटर-पालेन सुसज्जितः "कैमेलिया-ड्रीम"-जहाजः स्वस्य प्रथमयात्रां सम्पन्नवान्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव बृहत्-परिमाणेन अयस्क-जहाजः "कैमेलिया ड्रीम" इत्यनेन झोउशान्-नगरस्य कोस्को-शिपिङ्ग-हेवी-इण्डस्ट्री-इत्यत्र ३५ मीटर्-उच्चस्य तन्तु-रोटर-पालस्य स्थापनां सम्पन्नं कृत्वा, सफलतया प्रथमयात्रायाः सम्पन्नं कृत्वा ब्राजील्-देशस्य केप्-माद्रिया-नगरे गोदीं कृतवान् इयं न केवलं चीनदेशे प्रथमा परियोजना अस्ति या क्षैतिजरूपेण ३५ मीटर्-उच्चस्य तन्तुयुक्तस्य समुद्री-रोटर-पालस्य स्थापनां कार्यान्वयति, अपितु विश्वे प्रथमवारं केपाइज्-बल्क-वाहकस्य कृते एतादृशी हरित-प्रौद्योगिकीम् अङ्गीकुर्वति, यत्र क जहाज ऊर्जासंरक्षणस्य उत्सर्जनस्य न्यूनीकरणस्य च नूतनं माइलस्टोन्।
"कैमेलिया ड्रीम" इत्यस्य कुलदीर्घता २९९.९४ मीटर्, विस्तारः ५० मीटर्, गभीरता २४.७ मीटर् च अस्ति । झोउशान् कोस्को शिपिङ्ग हेवी इण्डस्ट्री इत्यस्य एषा यात्रा मुख्यतया नियमितमरम्मतपरियोजनानि कृतवान् यथा ३५ मीटर् ऊर्ध्वं तन्तुयुक्तौ समुद्री रोटरपालद्वयं स्थापनं १० वर्षीयं विशेषनिरीक्षणं च
रोटर-पालः जहाजस्य स्थले स्थापितं यन्त्रं भवति यत् सहायक-चोदनार्थं अपतटीय-वायु-शक्तिं उपयुज्यते । इदं घूर्णनशीलं लघुबाह्यसिलिण्डरं, आधारः, चालन-संचरण-यन्त्रं, नियन्त्रण-प्रणाली च इत्यादिभिः मूलघटकैः निर्मितम् अस्ति पूर्वस्य चलन-नियत-रोटर-पालस्य तुलने, तन्तु-रोटर-पालस्य डिजाइनः अधिकं उन्नतः अस्ति तथा च जलीय-तहः स्वचालित-समायोजन-प्रणाली च अस्ति, यत् तस्य भिन्न-भिन्न-वातावरणानां, जहाज-सञ्चालन-स्थितीनां च अनुसारं अनुकूलरूपेण समायोजनं कर्तुं शक्नोति, येन ऊर्जा-उपयोग-दक्षतायां सुधारः भवति
Caption: "Camellia Dream" इति जहाजं ३५ मीटर् ऊर्ध्वं तन्तुकरोटरपालेन सुसज्जितम् अस्ति । Xia Zhaodan द्वारा फोटो
अवगम्यते यत् तन्तु रोटरपालस्य पृष्ठतः स्थापितं "कैमेलिया ड्रीम" चक्रं भिन्न-भिन्न-सञ्चालन-स्थितौ मुख्य-इञ्जिनस्य कार्बन-उत्सर्जनं ६% तः १०% यावत् न्यूनीकर्तुं शक्नोति तथा च सम्पूर्णस्य जहाजस्य ईंधन-अर्थव्यवस्थायां महत्त्वपूर्णं सुधारं कर्तुं शक्नोति तथा जहाज-उद्योगस्य कृते न्यून-दक्षता-जहाजः कार्बन-संक्रमणं कुशलं ऊर्जा-समाधानं प्रदाति ।
"अस्माकं कम्पनी प्रथमवारं रोटरपालस्थापनपरियोजनां कृतवती अस्ति। परियोजनायाः आरम्भादेव कम्पनी अस्य महत्त्वं दत्तवती अस्ति झोउशान् कोस्को शिपिङ्ग हेवी इंडस्ट्री कम्पनी इत्यस्य एकलजहाजप्रबन्धकस्य मा जियान इत्यस्य मते।" लिमिटेड, प्रारम्भिक-उत्पादन-तत्परात् पर-चरण-विभाजनपर्यन्तं आधारस्य समग्र-उत्थापन-नियोजनेन सह वयं प्रत्येकस्य लिङ्कस्य नोड्-इत्यस्य च कृते पूर्णचर्चा-विशेष-नियोजनानि च कृतवन्तः, विस्तृत-निर्माण-योजनां क्रमेण कृत्वा सूत्रितवन्तः, तथा च शब्देषु पर्याप्त-तत्परतां कृतवन्तः गुणवत्तायाः सुरक्षायाश्च, प्रौद्योगिक्याः सामग्रीसमर्थनस्य च इत्यादीनां सुचारु प्रगतिः सुनिश्चित्य परियोजनासंशोधनेन ठोसः आधारः स्थापितः।
"कैमेलिया ड्रीम" इत्यनेन अस्मिन् समये स्वीकृता क्षैतिजस्थापनपद्धतिः चीनदेशे प्रथमवारं अस्ति, या निःसंदेहं संस्थापनसटीकतायै, संचालनकौशलस्य च अपूर्वचुनौत्यं जनयति रोटरपालस्य आधारस्य च १०० छिद्राणां मध्ये संयोजनं मिलीमीटरस्तरस्य सटीकताम् अवश्यं प्राप्नुयात् एतत् न केवलं रोटरपालस्य स्थिरसञ्चालनेन सह सम्बद्धं भवति, अपितु तस्य कार्यकाले वायुवर्धनप्रभावस्य अधिकतमीकरणं प्रत्यक्षतया प्रभावितं करोति "कैमेलिया ड्रीम" जहाजस्य सफलं परिवर्तनं न केवलं हरितजहाजमरम्मतस्य परिवर्तनस्य च क्षेत्रे झोउशान् कृते प्रमुखा सफलता अस्ति, अपितु वैश्विकनौकायान-उद्योगस्य हरित-कम-कार्बन-विकासस्य सशक्तः प्रचारः अपि अस्ति
Xinmin इवनिंग न्यूज संवाददाता तांग वेन्यी संवाददाता वो किंग्किंगलिन् शांगजुन
प्रतिवेदन/प्रतिक्रिया