समाचारं

ये अन्तरिक्षयात्रिकाः बोइङ्ग्-इत्यनेन उद्धर्तुं न शक्नुवन्ति ते प्रतियोगिभ्यः दातव्याः भविष्यन्ति ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/Observer.com स्तम्भकार गाओ तियानवेई]

प्रायः मासद्वयं यावत् अन्तरिक्षे अटन्तः अमेरिकन-अन्तरिक्षयात्रिकाः अन्ततः गृहं प्रत्यागन्तुं दिवसं निश्चयं कृतवन्तः, परन्तु तेषां अन्तरिक्षयानं परिवर्तयितव्यम् अस्ति

२०२४ तमस्य वर्षस्य अगस्तमासस्य २५ दिनाङ्के बीजिंग-समये प्रातःकाले नासा-संस्थायाः (राष्ट्रीय-वायुयान-अन्तरिक्ष-प्रशासनम्) घोषितं यत् अस्मिन् वर्षे जून-मासे बोइङ्ग्-स्टारलाइनर-अन्तरिक्षयानेन (स्टारलाइनर्) प्रस्थायमाणौ अन्तरिक्षयात्रिकौ अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके कारणतः अटतः to the failure of the spacecraft to be completely eliminated, इदं Boeing इत्यस्य प्रतियोगिना SpaceX इत्यनेन विकसितं Dragon इति अन्तरिक्षयानं प्रति स्विच् करिष्यति तथा च आगामिवर्षस्य फरवरीमासे पृथिव्यां पुनः आगमिष्यति

१० वर्षपूर्वं आधिकारिकतया आरब्धा परियोजना इति नाम्ना, यस्य कुलव्ययः प्रायः ६ अर्ब अमेरिकीडॉलर् (यस्य बोइङ्ग् इत्यनेन न्यूनातिन्यूनं १.५ अर्बं प्रतिदत्तः), प्रथमस्य मानवयुक्तविमानस्य ७ वर्षाणां विलम्बः च इति रूपेण, दुःखदं यत् बोइङ्ग् इत्यनेन अन्ततः स्टारलाइनर-अन्तरिक्षयानं एवं समाप्तम् ।

यात्रीविमानस्य गुणवत्ता, आपूर्तिशृङ्खलाप्रबन्धनम् इत्यादीनां समस्यानां अनन्तरं बोइङ्ग् इत्यनेन अद्यतनकाले एषः अपरः भारी आघातः अभवत् । "अमेरिकादेशस्य ज्येष्ठः पुत्रः" सहसा वैश्विकविमर्शस्य उपहासस्य च विषयः अभवत् ।

वस्तुतः "गत २० वर्षेषु बृहत् परिवर्तनात्" स्टारलाइनर परियोजनापर्यन्तं बोइङ्ग् इत्यस्य बहवः कार्याणि समस्यानां उजागरीकरणात् पूर्वं कृष्णशुक्लानि न आसन्, अपि च केषाञ्चन घरेलुकम्पनीनां प्रवृत्तिभिः सह सङ्गतानि आसन् एतेन अस्माभिः दातव्यम् अस्ति निकटतया ध्यानं दत्त्वा अपि सजगः।

“बोइङ्ग-समस्याः” काः सन्ति ?

1. प्रथमं लाभं, प्रौद्योगिक्याः रियायताः

बोइङ्ग्-कम्पन्योः "२० वर्षाणां महान् परिवर्तनस्य" आरम्भः शताब्दस्य परिवर्तने बोइङ्ग्-मैक्डोनेल्-डग्लस्-योः विलयेन अभवत्, यत्र मैक्डोनेल् डग्लस्-कर्मचारिणः नूतनकम्पन्योः शीर्षप्रबन्धनस्य नियन्त्रणं स्वीकृतवन्तः अस्य शासनलक्षणं भागधारकाणां कृते लाभस्य प्रतिफलनस्य च उपरि अधिकं बलं दत्तं भवति, यदा तु प्रौद्योगिकीसंशोधनविकासयोः रूढिवादी भवति, अथवा अन्येषु शब्देषु प्रौद्योगिकी हितस्य सेवां करोति

एकः विशिष्टः प्रकरणः अस्ति यत् २०१० तमे वर्षे नूतनानां एरो इञ्जिनानां उद्भवेन सह नवविकसितानां एकगलियारायात्रीविमानानाम् अनुकूलतायै परिस्थितयः तुल्यकालिकरूपेण परिपक्वाः आसन् (मम देशस्य C919 परियोजना अस्मिन् समये स्थापिता आसीत्) अस्य अवसरस्य सम्मुखे बोइङ्ग् इत्यनेन नूतनानि उत्पादनानि न विकसितानि, तस्य स्थाने ४० वर्षीयं बोइङ्ग् ७३७ यात्रीविमानं गभीररूपेण परिवर्तयितुं चितवती, येन विमानस्य संरचनात्मकं कार्यक्षमतां च नूतनानां इञ्जिनानां अनुकूलतायै निष्कासितम् प्रतियोगिता।

तथ्यैः सिद्धं जातं यत् बोइङ्ग् इत्यस्य प्रौद्योगिकी खलु उत्तमः अस्ति, तथा च बोइङ्ग् ७३७ MAX इत्यस्य समग्रं प्रदर्शनं बहु कनिष्ठानां प्रतियोगिनां अपेक्षया न्यूनं नास्ति तथापि एतेन उत्पद्यमानानि गुप्ताः खतराणि समस्याः च क्रमेण उजागरिताः, सर्वेषां परिचिताः भवेयुः विवरणम् ।

परन्तु एतेषु आलोचनासु पश्चात्तापस्य तत्त्वं भवति । मूलभूतव्यापारनियमात् यत् कम्पनी भागधारकाणां कृते प्रतिफलं आनेतुं शक्नोति सा उत्तमकम्पनी अस्ति, बोइङ्ग् इत्यस्य चिन्तने किमपि दोषः नास्ति इति भासते। २०१० तमे दशके "पूर्वं" बोइङ्ग्-संस्थायाः शेयरमूल्यं दुगुणं जातम्, पुनः पुनः नूतनानि उच्चतमानि च, तथा च, कम्पनीं बहूनां व्यापारविद्यालयैः निवेशसंस्थाभिः च उत्तम-अभ्यासः इति गण्यते स्म

२०१८ तमे वर्षे ७३७ MAX विमानस्य एकस्य पश्चात् अन्यस्य प्रमुखाः समस्याः अभवन्, तथा च एरोस्पेस् क्षेत्रे विविधरीत्या बोइङ्ग्-विमानस्य पतनम् अभवत्, तावत् एव अस्य टौट्-इत्यस्य आकस्मिकः समाप्तिः अभवत् यदि बोइङ्ग्-इत्येतत् भाग्यशाली अस्ति, दुर्घटना च नास्ति तर्हि सर्वे भविष्यन्ति वा एतासां समस्यानां विषये अवगतः?

2. व्यवस्थायां अत्यधिकं विश्वासः प्रतिभानां अत्यधिकं “अनुकूलीकरणं” च

बोइङ्ग् इत्यस्य व्यापकरूपेण आलोचितप्रथासु एकः अस्ति यत् विगत २० वर्षेषु व्ययस्य नियन्त्रणार्थं प्रतिभानां निरन्तरं "अनुकूलीकरणं" कृतवान् । यथा, दशकशः सेवां कृत्वा एकस्य दिग्गजस्य स्थाने नवस्नातकद्वयं नियोक्तुं, अथवा अमेरिकनदलस्य स्थाने मास्को-आदिस्थानात् विदेशीय-निर्मातृणां कृते अनुमतिः

परन्तु तदनन्तरं विकासाः शीघ्रमेव तस्य मुखस्य उपरि थप्पड़ं मारितवन्तः । पूर्वबोइङ्ग्-कर्मचारिणां मते नूतनकर्मचारिणां पुरातनकर्मचारिणां च मध्ये बृहत्तमः अन्तरः अस्ति यत् नूतनाः कर्मचारीः प्रायः केवलं "स्ववरिष्ठानां आवश्यकतां पूरयितुं" शक्नुवन्ति, यदा तु पुरातनकर्मचारिणः अन्येषां विषयाणां परिहाराय अपि उत्तमाः सन्ति येषां विषये तेषां वरिष्ठानां न उत्थापितं वा विचारितं वा नास्ति

परिणामः अस्ति यत् व्यावहारिक-अनुप्रयोगेषु यत्र जटिलता "उत्तम-आवश्यकता" इत्यस्मात् दूरं अतिक्रमति, तत्र नवीनानाम् कार्याणि परिस्थितिभिः परिपूर्णानि सन्ति, यदा तु दिग्गजानां कार्याणि अधिकं स्थिराः विश्वसनीयाः च भवन्ति सर्वथा मानवीयः अनुभवः अपूरणीयः बहुमूल्यः च संसाधनः अस्ति

परन्तु बोइङ्ग्-प्रबन्धनस्य प्रारम्भिक-तर्कं पश्चाद् दृष्ट्वा तस्य अर्थः भवति यत् एयरोस्पेस्-उत्पादानाम् निर्माणं अत्यन्तं मानकीकृतेन, सामूहिक-उत्पादितेन, सरलेन च प्रकारेण करणीयम्, यथा वाहन-उद्योगः |. अर्थात् सूचनाप्रौद्योगिक्याः आधुनिकप्रबन्धनपद्धतीनां च साहाय्येन नवीनाः यावत् मूलभूतव्यावसायिककौशलं धारयन्ति तावत् कार्याय योग्याः भवितुम् अर्हन्ति, तस्मात् निगमव्ययस्य महती न्यूनता भवति - परन्तु एतत् प्रतीयते यत् बोइङ्ग्-संस्थायाः मन्यते यत् एषः विषयः अतीव सरलः अस्ति

3. बहुस्थलनिर्माणविन्यासः, उत्पादनस्य भिन्नस्तरः

विमानस्य निर्माणं वा अन्तरिक्षयानस्य वा निर्माणं भवतु, बोइङ्ग् इत्यनेन विगत २० वर्षेषु बहुस्थलवैश्विकआपूर्तिशृङ्खलानां निर्माणसंस्थानां च प्रवृत्तिः दृष्टा

बहुबिन्दुविन्यासस्य दोषाः अधुना पूर्णतया उजागरिताः सन्ति । अन्तर्जालस्य केषाञ्चन सेवानिवृत्तानां बोइङ्ग्-इञ्जिनीयरानाम् अनुसारं प्रत्येकस्य आपूर्तिकर्तायाः स्वकीयः कस्टम्-कार्यप्रवाहः, अन्तरफलकं, उपयोक्तृ-अन्तरफलकं च भवति, येन OEM-इत्यस्य समन्वयस्य, एकीकरणस्य च व्ययः प्रौद्योगिक्याः समयस्य च दृष्ट्या बहुधा वर्धते

मूलनिर्णयदातृणां कृते "अन्यायं आह्वयन्ति" जनाः अपि सन्ति : सर्वप्रथमं विशाले आपूर्तिशृङ्खलाव्यवस्थायां (यथा चीनीय आपूर्तिकर्ताः) बहवः उत्तमाः जनाः सन्ति, भवन्तः किमर्थं सर्वदा क अल्पाः व्यक्तिः? द्वितीयं, अमेरिकादेशस्य केषाञ्चन राज्यानां कर-कानून-आदिषु बकायाः ​​लाभाः सन्ति, परन्तु तत्र कारखानानि स्थापयित्वा व्ययस्य प्रतिपूर्तिः कोऽपि न पश्यति? तृतीयम्, नासा इत्यादीनां प्रायोजकानाम् मतदानं, नेपोटिज्म इत्यादयः विचाराः सन्ति यत् कतिपयान् आपूर्तिकर्तान् "हस्त-चयनं" कर्तुं शक्नुवन्ति।

किञ्चित् अर्थं भवति इव ।

परन्तु विगत २० वर्षेषु बोइङ्ग्-संस्थायाः त्रुटयः मुख्यतया एयरोस्पेस्-उद्योगस्य जटिलतां न्यूनीकर्तुं निहिताः भवितुम् अर्हन्ति उद्योगस्य कृते।

बोइङ्ग् इत्यस्मात् पाठाः

दक्षतायाः अनुसरणं उद्यमस्य सर्वोच्चप्राथमिकता भवति, परन्तु लाभमापनस्य मानकं अल्पकालिकं, प्रत्यक्षं आर्थिकं प्रतिफलं यावत् सीमितं न भवेत् इति बोइङ्गस्य कथा अस्मान् वदति यत् लाभं दीर्घकालीनरूपेण समग्रदृष्ट्या च अवश्यं द्रष्टव्यम्।

अस्माकं देशस्य एयरोस्पेस् उद्यमाः, सरकारीस्वामित्वयुक्ताः वा निजी वा, दैनिककार्यक्रमानाम् अतिरिक्तं विज्ञानस्य प्रौद्योगिक्याः च शिखरं आरोहणं, अस्माकं देशस्य व्यापकं राष्ट्रियशक्तिं वर्धयितुं, जनानां लाभाय च ऐतिहासिकं मिशनं स्कन्धे अपि वहन्ति |. विशेषतः राज्यस्वामित्वयुक्तानां उद्यमानाम् कृते तेषां स्वभावः निर्धारयति यत् उद्यमानाम् कृते राष्ट्रहितं सर्वोच्चमापदण्डं भवति । अतः उद्यमानाम् उच्चस्तरीयः दृढनिश्चयः, दृढनिश्चयः, तलरेखा च भवितुमर्हति यत् ते बृहत्तमे विपण्ये स्वस्य साक्षात्कारं कर्तुं शक्नुवन्ति यत् जनानां व्यापकतमजनसमूहस्य सेवां निरन्तरं करोति।

एतेन सह मम देशस्य वायु-अन्तरिक्ष-उद्यमानां उत्तरदायी-व्यवस्थित-विकासस्य मार्गदर्शनाय, प्रोत्साहयितुं च धैर्य-पूञ्जी, मिश्रित-स्वामित्वं, शिथिल-विपण्य-प्रवेशः इत्यादीनां उपायानां समये एव अनुसरणं करणीयम् |.

प्रतिभानां कथं व्यवहारः करणीयः इति द्वितीयः पाठः बोइङ्ग् अस्मान् त्यक्तवान्।

यद्यपि अनेकेषु उद्योगेषु "वृद्धानां स्थाने नूतनाः जनाः" "वास्तविकजनानाम् स्थाने एआइ" इति प्रवृत्तिः दृष्टा, तथापि बोइङ्ग्-प्रकरणेन ज्ञायते यत् एरोस्पेस्-उद्योगस्य कृते प्रतिभाः अद्यापि अनिवार्यः संसाधनः अस्ति बोइङ्ग् इत्यस्य अतिरिक्तं सकारात्मकप्रकरणरूपेण स्पेसएक्स् इत्यस्य सफलता अपि कुशलस्य भावुकस्य च दलस्य अविभाज्यम् अस्ति यत् मस्कः सर्वेभ्यः वर्गेभ्यः नियुक्तवान् अस्ति अतः कर्मचारिणां सह सम्यक् व्यवहारः कम्पनीयाः वितरणस्य गुणवत्तायाः सम्यक् व्यवहारः एव।

यथा, स्पेसएक्स्-संस्थायाः "नम्बर-१ कर्मचारी" थोमस मुलरः २००२ तमे वर्षे कम्पनीयां सम्मिलितुं पूर्वं ३०० टन-भारयुक्तस्य रॉकेट-इञ्जिनस्य विकासस्य अध्यक्षतां कृतवान्, अपि च मस्क्-इत्यस्य रॉकेट-पुनः उपयोगस्य स्वप्नस्य साकारीकरणे साहाय्यं कर्तुं इञ्जिन-दलस्य नेतृत्वं कृतवान् विश्वं पश्यन् अद्यत्वे अपि एषः अनुभवः अत्यल्पसंख्याकानां वायु-अन्तरिक्ष-इञ्जिनीयरानाम् एव ।

बोइङ्ग् इत्यनेन उजागरितानां समस्यानां कृते मुख्यतया कम्पनी उत्तरदायी अस्ति, परन्तु नियामकाः अपि दोषिणः सन्ति । केचन प्रमुखाः एयरोस्पेस् सॉफ्टवेयर् उदाहरणरूपेण गृहीत्वा पूर्वबोइङ्ग्-कर्मचारिणः अवदन् यत् नियामकसंस्थाः केवलं सॉफ्टवेयरस्य आवश्यकानि कार्याणि सन्ति इति पुष्टिं कुर्वन्ति, परन्तु दोषान् उजागरयितुं सॉफ्टवेयरस्य महत्त्वपूर्णपरीक्षणं न कुर्वन्ति फलतः उपरि उल्लिखितः "नवीनः कार्यं करोति" can also सुचारुतया अतीतः, परन्तु व्यवहारे बहुधा भग्नः अभवत् ।

एतादृशं मूल्याङ्कनं स्पष्टतया अति शिथिलम् अस्ति। जनहितस्य प्रतिनिधित्वेन व्यक्तिगत-सम्पत्त्याः च सुरक्षायाः अन्तिमद्वारपालत्वेन नियामकसंस्थाः प्रस्तावान् गत्वा अभिनयं कर्तुं न अपि तु स्वस्य स्थितिं उत्थापयितुं, उत्तरदायित्वं स्वीकृत्य, व्यापकं प्रभावी च समीक्षातन्त्रं स्थापयितव्यम्

सशक्ततांत्रिकप्रबन्धनमूलानां युक्ता शताब्दपुराणकम्पनीरूपेण बोइङ्ग्-कम्पनी शॉर्टकट्-अन्वेषणं परिवर्तनं च कर्तुं मार्गे उबड़-खाबड़ं कृतवती अस्ति, यत् मानवक्षमतायाः धारां प्राप्तुं वायु-अन्तरिक्षस्य कठिन-प्रकृतेः पुष्टिं करोति बोइङ्ग् इत्यस्य तुलने चीनीयकम्पनयः सामान्यतया युवानः सन्ति, तेषां अनुभवसञ्चयः न्यूनः भवति यदा सफलतां प्राप्तुं प्रयतन्ते वा "कोणेषु ओवरटेकिंग्" अपि कुर्वन्ति तदा ते कठोरः, सावधानः, विस्तृतः, व्यावहारिकः च भवेयुः

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। WeChat guanchacn इत्यत्र Observer.com इत्यस्य अनुसरणं कुर्वन्तु तथा च प्रतिदिनं रोचकाः लेखाः पठन्तु।