समाचारं

गूगल-एप्पल्-योः क्रमेण "विभक्तौ" इति चर्चा अस्ति, अमेरिकी-विश्वास-विरोधी-तूफानः अद्यापि न शान्तः ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-विश्वासविरोधीकायदानानुसारं विभाजनं सर्वाधिकं शक्तिशाली निवारकदण्डः इति मन्यते । अमेरिकी-सर्वकारेण १९९० तमे वर्षात् एतत् परमशस्त्रं न प्रयुक्तम्, परन्तु अस्मिन् वर्षे एप्पल्-गुगल-योः कृते एतेन धमकी अस्ति इति चर्चा अस्ति ।

अस्मिन् लेखे ६२९२ शब्दाः सन्ति, पठितुं प्रायः १७ निमेषाः भवन्ति ।

पाठ |वित्तीय ई कानून प्रशंसक Shuo

सम्पादयतु | गुओ लिकिन्

अमेरिकीन्यायविभागेन पुनः ज्ञापितं यत् सः प्रौद्योगिकीदिग्गजानां-विच्छेदस्य विरुद्धं न्यासविरोधी-कानूनस्य परमशस्त्रस्य उपयोगं कर्तुं शक्नोति, अस्मिन् समये गूगलं लक्ष्यं कृत्वा।

चतुर्वर्षीयविचाराणाम् अनन्तरं वाशिङ्गटननगरस्य कोलम्बियामण्डलस्य अमेरिकीजिल्लान्यायालयेन अद्यैव निर्णयः कृतः यत् गूगलेन अवैधरूपेण ऑनलाइन-अन्वेषण-विपण्ये एकाधिकारः कृतः, अमेरिकी-विश्वास-विरोधी-कायदानानां उल्लङ्घनं च कृतम्

अयं मुकदमाः तस्मात् उद्भूतः अस्ति२०२०अक्टोबर्मासे अमेरिकीन्यायविभागः ११ राज्यैः सह मिलित्वा गूगलस्य उपरि आरोपं कृतवान्"सार्वभौमिकसन्धानसेवाः" "अन्वेषणविज्ञापनम्" तथा "सार्वभौमिकसन्धानपाठविज्ञापनम्" इति ।अवैधरूपेण विपण्यां एकाधिकारस्थानं निर्वाहयन्ति। अस्मिन् प्रकरणे अमेरिकी-सर्वकारस्य बृहत्-प्रौद्योगिकी-कम्पनीनां च मध्ये क्रीडा अन्तर्भवति, तथा च १९९८ तमे वर्षे माइक्रोसॉफ्ट-विश्वास-विरोधी-प्रकरणात् परं महत्त्वपूर्णः संघीय-विश्वास-विरोधी-मुकदमः इति बहिः जगति गण्यते प्रौद्योगिकी दिग्गजानां विरुद्धं मुकदमानां श्रृङ्खलायां अपि,अमेरिकीन्यायविभागस्य प्रथमविजयस्य न केवलं गूगलस्य व्यापारप्रतिरूपे प्रमुखः प्रभावः भविष्यति, अपितु एप्पल्, मेटा, अमेजन इत्येतयोः विरुद्धं अनन्तरं न्यासविरोधी मुकदमानां कृते घण्टाकक्षररूपेण अपि कार्यं करिष्यति

सम्प्रति न्यायालयेन अद्यापि गूगलस्य अवैधव्यवहारस्य सम्पादनं कथं करणीयम् इति निर्णयः न कृतः, यत् कार्यवाहीयाः द्वितीयपदे प्रकाशितं कर्तव्यम् अस्ति। परन्तु स्थानीयमाध्यमेन सूत्राणां उद्धृत्य उक्तं यत् अमेरिकीन्यायविभागः अपि एकस्य विकल्पस्य विषये विचारयति यस्य महत् परिणामः भविष्यति - गूगलस्य भङ्गः। गूगलस्य वैश्विककार्याणां अध्यक्षः केन्ट् वाकरः निर्णयदिने विज्ञप्तौ प्रतिक्रियां दत्तवान् यत् गूगलः निर्णयस्य अपीलं करिष्यति इति।

अस्मिन् वर्षे द्वितीयवारं अमेरिकीन्यायविभागेन विभाजनपरिहारस्य उपयोगः कर्तुं शक्यते इति सूचना दत्ता। मार्चमासे मीडिया-समाचार-अनुसारं अमेरिकी-न्यायविभागेन अपि एप्पल्-कम्पन्योः मूलव्यापार-प्रतिरूपस्य उपरि प्रत्यक्षतया आक्रमणं कृतम्, तथैव मुकदमे एप्पल्-इत्यस्मै चेतवति यत्, स्पर्धायाः पुनर्स्थापनार्थं विभाजन-आदेशं निर्गन्तुं सम्भावनां न निराकरोति इति (द्रष्टव्यम् : एप्पल् भग्नं भविष्यति वा?)

गूगलविरुद्धस्य निर्णयस्य प्रकाशनानन्तरं पूंजीविपणेन शीघ्रमेव प्रतिक्रिया अभवत् । अगस्तमासस्य ५ दिनाङ्के गूगलस्य मूलकम्पन्योः अल्फाबेट् इत्यस्य शेयरमूल्यं एकदा ५% अधिकं न्यूनीकृत्य ४% अधिकं बन्दं जातम् । तस्मिन् दिने गूगलस्य महत्त्वपूर्णसाझेदारस्य एप्पल् इत्यस्य शेयरमूल्यं अपि ३.३% न्यूनीकृतम् ।

वस्तुतः एतत् न्याय्यम् अस्तिअमेरिकीसर्वकारस्य त्रयाणां न्यासविरोधी-मुकदमानां मध्ये एकः गूगलः सम्मुखीकृतवान्, त्रयः अपि प्रकरणाः २०२० तमे वर्षे उत्पन्नाः ।२०२० तमस्य वर्षस्य डिसेम्बर्-मासस्य १६ दिनाङ्के टेक्सास्-नगरेण अन्येषां ९ राज्यानां नेतृत्वे गूगल-विरुद्धं मुकदमानां घोषणा कृता, तस्य उपरि आरोपः कृतःडिजिटल विज्ञापन बाजारप्रतिस्पर्धाविरोधी व्यवहारः, धोखाधड़ी च आसीत् । २०२० तमस्य वर्षस्य डिसेम्बर्-मासस्य १७ दिनाङ्के अमेरिकादेशस्य ३८ राज्यानां द्विपक्षीयसङ्घटनेन लक्ष्यं कृतम्गूगलः सार्वभौमिकः अन्वेषणव्यापारःमुकदमान् आरभत।

डीहेङ्ग लॉ फर्मस्य सिलिकन वैली कार्यालयस्य प्रमुखः झू केरियाङ्ग इत्यनेन उक्तं यत् एषः प्रकरणः अमेरिकी सर्वोच्चन्यायालये गन्तुं शक्नोति तथा च कानूनीयुद्धं बहुवर्षपर्यन्तं स्थातुं शक्नोति। यदि न्यायाधीशः गूगलस्य उल्लङ्घनानि कथं सम्यक् कर्तव्यानि इति निर्णयं करोति तर्हि अपीलस्य समये अपि गूगलेन तत् कर्तव्यं भविष्यति। मुकदमस्य समाप्तेः अनन्तरं कार्यान्वितुं राहतपरिहारार्थं न्यायालये आवेदनस्य अपि गूगलस्य अधिकारः अस्ति, परन्तु यावत् अत्यन्तं विशेषपरिस्थितिः न भवति तावत् न्यायाधीशः सामान्यतया न सहमतः भविष्यति

01

गूगलस्य अवैध एकाधिकारस्य पुष्टिः

कोलम्बियामण्डलस्य अमेरिकीजिल्लान्यायालयस्य न्यायाधीशः अमितमेहताः निर्णये लिखितवान् यत्, "साक्षिसाक्ष्यं प्रमाणं च सावधानीपूर्वकं तौल्य न्यायालयेन निष्कर्षः कृतः यत् -गूगलः एकाधिकारः अस्ति, एकाधिकारवादी इति स्वस्य एकाधिकारस्य स्थितिं च निर्वाहयति ।

अस्याः शताब्द्याः आरम्भे अमेरिकी-सर्वकारस्य माइक्रोसॉफ्ट-सङ्घस्य च मध्ये न्यासविरोधी-सङ्घर्षात् परं एषः बृहत्तमः प्रौद्योगिकी-विश्वास-विरोधी-प्रकरणः अस्ति ।

वैश्विकविपण्ये गूगलसर्चइञ्जिनस्य वर्चस्वं सर्वदा अस्ति । मार्केट रिसर्च एजेन्सी Statcounter इत्यनेन प्रकाशितानि आँकडानि दर्शयन्ति यत्,२०२४ तमस्य वर्षस्य मार्चमासपर्यन्तं गूगलस्य वैश्विकसन्धानविपण्यभागः ९०.९% अस्ति ।

न्यायः अमेरिकादेशस्य प्रासंगिकविपण्ये केन्द्रितः अस्ति, अमेरिकीविपण्ये गूगलस्य भागः अपि तथैव विस्मयकारी अस्ति । निर्णयेन ज्ञायते यत् २०२० तमे वर्षे अमेरिकादेशे सामान्यसन्धानविपण्ये गूगलस्य भागः ९०% समीपे अस्ति, तथा च मोबाईलयन्त्रेषु तस्य भागः प्रायः ९५% यावत् अधिकः अस्ति प्रायः ६% ।

न्यायेन यत्,सामान्यसन्धानसेवाविपण्ये गूगलस्य एकाधिकारशक्तिः अस्ति, यत् तस्य विपण्यभागस्य प्रबलभागेन, अस्य विपण्यभागस्य रक्षणार्थं तया स्थापितेषु प्रवेशबाधासु च प्रतिबिम्बितम् अस्तिव्यापकसामान्यसन्धानयन्त्रस्य विकासाय, परिपालनाय च विशालपुञ्जस्य, तकनीकीनिवेशस्य च आवश्यकता भवति, अतः न्यायालयेन सामान्यसन्धानसेवाविपण्ये प्रवेशस्य बाधाः अधिकाः इति निर्णयः कृतः

गूगलस्य स्वस्य अनुमानानुसारं प्रतिस्पर्धात्मकं अन्वेषणयन्त्रं निर्मातुं उच्चगुणवत्तायुक्तं अन्वेषणपरिणामानां विकासाय, परिपालनाय च आवश्यकेषु तकनीकीसंरचनासु (यथा सूचकाङ्कनिर्माणं, क्रॉलरप्रौद्योगिकी, कृत्रिमबुद्धि-अल्गोरिदम् च) न्यूनातिन्यूनं अरब-अरब-रूप्यकाणां निवेशस्य आवश्यकता भविष्यति अपि महत् निवेशस्य आवश्यकता वर्तते। यथा, अनुसंधानविकासं प्रौद्योगिकीव्ययञ्च विहाय यदि एप्पल् गूगलेन सह स्पर्धां कर्तुं शक्नुवन्तं सार्वत्रिकं अन्वेषणयन्त्रं निर्वाहयति तर्हि प्रतिवर्षं ७ अरब अमेरिकीडॉलर् व्ययः भविष्यति, यत् २०१९ तमे वर्षे एप्पल्-संस्थायाः कुल-अनुसन्धान-विकास-व्ययस्य ४०% अधिकं भवति अतः न्यायालयेन उक्तं यत् सामान्यसन्धानविपण्ये कस्यचित् प्रवेशः अतीव कठिनः भविष्यति ।

विशिष्टैकाधिकारव्यवहारस्य विषये न्यायः मुख्यतया अस्मिन् विषये केन्द्रितः अस्तिअनन्य सौदाः "आत्मचिकित्सा" च।

अनन्यसौदाः एप्पल् तथा मोजिला इत्यादिभिः ब्राउजर् विकासकैः, मोबाईल-उपकरणनिर्मातृभिः, वायरलेस्-वाहकैः च सह गूगलेन हस्ताक्षरितान् अनन्यवितरण-अनुबन्धान् निर्दिशन्तिउपयोक्तृणां उपकरणेषु पूर्वस्थापितं पूर्वनिर्धारितं अन्वेषणयन्त्रं गूगलं कुर्वन्तु । अनुबन्धेषु प्रायः अनन्यताखण्डाः अपि सन्ति ये एतेषां मञ्चानां पूर्वस्थापनं वा अन्येषां प्रतिस्पर्धात्मकानां अन्वेषणयन्त्राणां अनुशंसा वा निषेधं कुर्वन्ति । फलतः गूगलेन उपयोक्तृदत्तांशस्य विशालः परिमाणः प्राप्तः, यस्य उपयोगः अन्वेषणस्य गुणवत्तां सुधारयितुम्, तस्य विपण्यस्थानं अधिकं सुदृढं कर्तुं च अभवत् ।

प्रथमं न्यायालयेन उक्तं यत् गूगलस्य अनन्यः अनुबन्धः अन्येषां अन्वेषणयन्त्राणां कृते पूर्वस्थापनद्वारा अधिकांशप्रयोक्तृणां कृते प्रायः असम्भवः अभवत् । यतः बहवः उपयोक्तारः स्वस्य पूर्वनिर्धारितसेटिंग्स् न परिवर्तयन्ति, अतः प्रतियोगिनां कृते स्वस्य उपयोक्तृमूलस्य विस्तारः कठिनः भवति, तस्मात् तेषां विपण्यां प्रभावीरूपेण स्पर्धा न भवति द्वितीयं, गूगलः स्वप्रतियोगिनां परिमाणस्य अर्थव्यवस्थां प्राप्तुं पर्याप्तं उपयोक्तृप्रश्नमात्रा प्राप्तुं निवारयति तथा च अन्येषां अन्वेषणयन्त्राणां विपण्यां प्रवेशं कठिनं करोति। अपि च, एकाधिकारस्थानस्य कारणात् गूगलस्य विज्ञापनमूल्यानि वर्धयितुं विज्ञापनस्य गुणवत्तां न्यूनीकर्तुं च कोऽपि संकोचः नास्ति । अतः न्यायालयेन गूगलस्य अनन्यव्यापारव्यवहारः अमेरिकादेशस्य शेर्मन्-अधिनियमस्य उल्लङ्घनम् इति अवदत् ।

"स्व-प्राथमिकता-उपचारः" इति गूगलस्य विज्ञापन-प्रबन्धन-मञ्चस्य SA360 इत्यस्य उपयोगं निर्दिशति यत् विज्ञापनदातारः गूगल-मध्ये अधिकानि विज्ञापनं स्थापयितुं शक्नुवन्ति । अमेरिकीन्यायविभागः अन्ये च वादीनां मतं यत् विज्ञापनदातृणां गूगलं प्राधान्यं दातुं गूगलेन SA360 इत्यत्र Bing विज्ञापनस्य अनुकूलनकार्यं जानी-बुझकर प्रतिबन्धितम्। गूगलस्य तर्कः आसीत् यत् SA360 उपयोक्तुः आवश्यकतानां, तान्त्रिकप्राथमिकतानां च आधारेण विकल्पः अस्ति, न तु बिङ्गस्य विज्ञापनप्रबन्धनक्षमतां दुर्बलीकर्तुं जानी-बुझकर प्रयासः Bing Ads इत्यनेन सह कार्यात्मकसमतायाः विकासाय, निर्वाहाय च महत्त्वपूर्णसंसाधनानाम् आवश्यकता भवति, एतेषां संसाधनानाम् आवंटने च व्यावसायिकस्य वास्तविकआवश्यकतानां, तकनीकीसाध्यतायाः च गणना आवश्यकी भवति न्यायालयेन उक्तं यत् वादी गूगलस्य “स्व-प्राधान्य-उपचारस्य” कृते पर्याप्तं प्रमाणं दातुं असफलः अभवत्, प्रतियोगितायाः च पर्याप्तं हानिम् अकुर्वत्, अतः गूगलस्य व्यवहारः न्यासविरोधी-नियमानाम् उल्लङ्घनं करोति इति सिद्धं कर्तुं न शक्नोति

02

एप्पल् “बन्दुकस्य उपरि शयानः” अस्ति ।

यथा यथा निर्णयेन एप्पल् इत्यनेन गूगल इत्यनेन सह सहकार्यं कृत्वा महत् लाभः प्रकाशितः तथा एप्पल् पृष्ठे शयितः विशालः अभवत् ।

न्यायः दर्शयति, .एप्पल् स्वस्य सर्वेषु उपकरणेषु सफारी इत्यस्मिन् गूगलं पूर्वनिर्धारितं अन्वेषणयन्त्रं इति सेट् करोति, तस्य विनिमयरूपेण गूगलः सफारी इत्यत्र उत्पन्नं अन्वेषणविज्ञापनराजस्वं एप्पल् इत्यनेन सह विभजति

निर्णये विज्ञापनराजस्वस्य भागः न प्रकाशितः। परन्तु २०२३ तमस्य वर्षस्य नवम्बरमासे शिकागोविश्वविद्यालयस्य प्राध्यापकः केविन् मर्फी गूगलस्य कृते साक्ष्यं दत्त्वा प्रकटितवान् यत् गूगलेन एप्पल् इत्यस्य अन्वेषणविज्ञापनराजस्वस्य ३६% भागं सफारी ब्राउजर् मार्गेण दत्तम्

न्यायः प्रकटितः, .२०२२ तमे वर्षे गूगलः एप्पल् इत्यस्मै यत् धनं दास्यति तत् २० अब्ज डॉलरं यावत् भविष्यति इति अनुमानं भवति, यत् २०२० तमे वर्षे साझां कृतस्य धनस्य द्विगुणं भवति ।२०२२ तमे वर्षे एप्पल् इत्यस्य राजस्वं ३९४.३ अब्ज अमेरिकीडॉलर् भविष्यति, सेवायाः राजस्वं ७८.१ अब्ज अमेरिकीडॉलर् भविष्यति । एतस्याः गणनायाः आधारेण एप्पल्-संस्थायाः सेवा-आयस्य २५%, कुल-आयस्य ५% च गूगलस्य भागः भवति ।

अयं सम्झौता प्रायः दशकद्वयं यावत् अस्ति । २००५ तमे वर्षे गूगल-एप्पल्-योः मध्ये प्रथमवारं सहकार्यसम्झौता अभवत् । २००७ तमे वर्षे आईफोन्-इत्यस्य प्रक्षेपणेन सह अस्य सौदायाः विस्तारः कृतः यत् आईफोन्-इत्यत्र सफारी-ब्राउजरः अपि अन्तर्भवति । कम्पनीभिः कदापि अस्य सौदास्य विवरणं न प्रकाशितम् । परन्तु २०१६ तमे वर्षे गूगलविरुद्धस्य प्रतिलिपिधर्मन्यायालयस्य कार्यवाहीयाः अभिलेखेन तत् दर्शितम्गूगलेन २०१४ तमे वर्षे एप्पल् इत्यस्मै एकबिलियन डॉलरं दत्तं यत् उत्तरार्द्धं आईफोनस्य सफारी ब्राउजर् मध्ये पूर्वनिर्धारितसन्धानविकल्परूपेण गूगलस्य उपयोगं निरन्तरं करिष्यति इति सुनिश्चितं भवति ।

ततः परं अस्य भागस्य महती वृद्धिः अभवत् । अमेरिकीन्यायविभागेन पूर्वं मुकदमे प्रकटितं यत्...विश्लेषकाः अनुमानयन्ति यत् गूगलः एप्पल् इत्यस्मै वर्षे ८ तः १२ बिलियन डॉलरपर्यन्तं सौदानां कृते दास्यति

बर्न्स्टीन् विश्लेषकः टोनी सक्कोनाघी अवदत् यत्,यदि गूगल-सौदाः पूर्णतया रद्दः भवति तर्हि एप्पल्-कम्पन्योः स्टॉक-मूल्यं २०% यावत् पतितुं शक्नोति यावत्...एप्पल् क्षतिं प्रतिपूरयितुं रणनीतयः अन्वेष्टुं शक्नोति। मोर्गन स्टैन्ले इत्यनेन अद्यतनप्रतिवेदने दर्शितं यत् एप्पल् इत्यनेन समाधानं प्राप्य अपि २०२६ तमे वर्षे प्रतिशेयर-उपार्जने अस्य निर्णयस्य प्रभावः ४-६% यावत् भवितुम् अर्हति

03

गूगलस्य कृते अनेके सम्भाव्यन्ते

सम्प्रति न्यायालयेन गूगलविरुद्धं दण्डविषये निर्णयः अद्यापि न कृतः।

डेण्टन्स् लॉ फर्मस्य वरिष्ठः भागीदारः, प्रतियोगितायाः, न्यासविरोधी व्यावसायिकसमूहस्य च प्रमुखः डेङ्ग ज़िसोङ्ग् इत्यस्य मतं यत् अमेरिकीन्यायालयस्य निर्णयः...निःसंदेहं गूगलस्य व्यापारप्रतिरूपे महत्त्वपूर्णः प्रभावः भविष्यति, तथा च उपकरणनिर्मातृभिः इत्यादिभिः भागिनेयैः सह सम्झौतानां पुनः मूल्याङ्कनं कर्तुं सम्बन्धितव्यापारप्रतिमानानाम् समायोजनं च कर्तुं बाध्यः अभवत् ।

झू केलियाङ्ग इत्यस्य मतं यत् लघुतमः दण्डः एषः भवितुम् अर्हति यत् गूगलेन एप्पल् इत्यादिभिः निर्मातृभिः सह अनन्यसमझौताः न करणीयाः, तथा च गूगलेन स्वस्य समीपे उपयोक्तृसन्धानदत्तांशं साझां कर्तुं अपेक्षितं यथा अन्ये अन्वेषणयन्त्राणि स्वस्य एल्गोरिदम् अनुकूलितुं शक्नुवन्ति। गूगलस्य अपि एकस्मिन् समये दण्डः भवितुं शक्नोति, परन्तु तस्य राशिः महती न भविष्यति। किञ्चित् अधिकं दण्डः गूगलस्य स्वस्य पारिस्थितिकीतन्त्रे केचन मूलपरिहाराः त्यक्तुं प्रवृत्ताः भवितुम् अर्हन्ति, यथा एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् इत्यस्मिन् गूगलक्रोम इत्यस्य पूर्वस्थापनं त्यक्तुं। यथा, सः अवदत् यत् यदा माइक्रोसॉफ्ट् स्वस्य विण्डोज ऑपरेटिंग् सिस्टम् विक्रयति तदा सः IE ब्राउजर् बण्डल् करोति, तथैव यदा गूगलः स्वस्य एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् विक्रयति तदा सः क्रोम ब्राउजर् अपि पूर्वं संस्थापयति, उपयोक्तारः च तत् विलोपयितुं न शक्नुवन्ति प्रतिस्पर्धात्मकः लाभः ।

अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रविश्वविद्यालयस्य विधिविद्यालयस्य प्राध्यापकः लु हैजुन् इत्यस्य मतं यत्, निर्णये उक्तं यत् गूगलस्य अन्वेषणसेवानां गुणवत्ता सर्वेषां प्रतियोगिनां अपेक्षया अधिका अस्ति, तथा च चैनलसञ्चालकाः स्वस्य अन्वेषणयन्त्रस्य विकासाय न इच्छन्ति services due to huge costsअल्पकालीनरूपेण सुधारात्मकानां उपायानां प्रभावः विपण्यसंरचनायाः उपरि अत्यन्तं स्पष्टः न भविष्यति।

केचन मीडिया स्रोतानां उद्धृत्य उक्तवन्तः यत् अमेरिकीन्यायविभागः अपि "अन्तिमहत्याराः" - गूगलस्य भङ्गः इति विचारयति।तस्य अर्थः भवितुम् अर्हति यत् गूगलः स्वस्य एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् अथवा स्वस्य क्रोम ब्राउजर् इत्येतत् स्पिन-ऑफ् कर्तुं बाध्यः अस्ति, ययोः द्वयोः अपि गूगलस्य अन्वेषण-प्रभुत्वस्य हृदये अस्ति । तदतिरिक्तं गूगलस्य विज्ञापनमञ्चस्य SA360 इत्यस्य स्पिन-ऑफ् इत्यस्य विषये अपि विचारः क्रियते ।

झू केलियाङ्ग इत्यनेन दर्शितं यत् सर्वाधिकं गम्भीरः दण्डः गूगलस्य भङ्गः अर्थात् न्यासविरोधी कानूनानां गम्भीरतमानां उल्लङ्घनानां भङ्गः एव ।सम्प्रति त्रयः सम्भाव्यविभक्ताः भागाः सन्ति : एण्ड्रॉयड् एप् स्टोर्, विज्ञापन एल्गोरिदम् सिस्टम् च;

गूगलः वास्तवमेव भग्नः भविष्यति वा इति डेङ्ग ज़िसोङ्ग् इत्यनेन उक्तं यत् अग्रे द्रष्टव्यम् अस्ति। अमेरिकी-विश्वासविरोधीकायदानानुसारं विभाजनं सर्वाधिकं शक्तिशाली निवारकदण्डः इति मन्यते । परन्तु १९९० तमे दशके अमेरिकीसर्वकारेण विपण्यप्रभुत्वस्य दुरुपयोगस्य प्रकरणेषु एतत् परमशस्त्रं वस्तुतः न प्रयुक्तम् ।

अन्तिमवारं यदा कस्यापि प्रौद्योगिकीकम्पन्योः भङ्गस्य संकटः आसीत् तदा माइक्रोसॉफ्ट् इति कम्पनी आसीत् ।

१९९१ तमे वर्षे अमेरिकीसङ्घीयव्यापारआयोगः (अतः परं FTC इति उच्यते) अन्वेषणं कर्तुं आरब्धवान् यत् Microsoft इत्यनेन PC ऑपरेटिंग् सिस्टम् मार्केट् इत्यस्मिन् स्वस्य एकाधिकारं निर्मातुं स्वस्य शक्तिः दुरुपयोगः कृतः वा इति १९९३ तमे वर्षे अगस्तमासे अमेरिकीन्यायविभागेन अपि अस्मिन् प्रकरणे हस्तक्षेपः कृतः, अनन्तरं पक्षद्वयं निपटनं कृतवान् ।

परन्तु १९९७ तमे वर्षे अक्टोबर् मासे अमेरिकीन्यायविभागेन पुनः माइक्रोसॉफ्ट् इत्यस्य विरुद्धं मुकदमा कृतः, यत्र तस्य उपरि आरोपः कृतः यत् सः ब्राउजर् सॉफ्टवेयर इन्टरनेट् एक्स्प्लोरर् (IE ब्राउजर्) इत्येतत् विण्डोज ऑपरेटिंग् सिस्टम् इत्यनेन सह बलात् बण्डल् कृत्वा शेर्मन् अधिनियमस्य उल्लङ्घनं कृत्वा निरपेक्षं मार्केट् एकाधिकारं धारयति इति प्रकरणस्य विवेचनकाले २.२००० तमे वर्षे एप्रिलमासे अमेरिकीन्यायविभागेन औपचारिकरूपेण न्यायाधीशेन अनुरोधः कृतः यत् माइक्रोसॉफ्ट् इत्यस्य द्वयोः कम्पनीयोः विभक्तिः भवतु, एकः विण्डोज-प्रचालनतन्त्रव्यापारं चालयति अपरः च IE ब्राउजर् सहितं अनुप्रयोगसॉफ्टवेयरं, अन्तर्जालव्यापारं च संचालितवान्प्रकरणस्य न्यायाधीशः तस्मिन् एव वर्षे जूनमासे निर्णयं दत्तवान्, माइक्रोसॉफ्ट् इत्यस्य द्विधा विभज्य, विभाजनानन्तरं द्वयोः कम्पनीयोः दशवर्षेभ्यः अन्तः विलयः न भवति इति अपि नियमः कृतः माइक्रोसॉफ्ट् इत्यनेन तत्क्षणमेव अपीलं कृतम्, नवम्बर् २००१ तमे वर्षे माइक्रोसॉफ्ट् इत्यनेन अमेरिकीन्यायविभागेन च नूतनं निपटनसम्झौता कृता, अन्ततः माइक्रोसॉफ्ट् इत्यनेन विभक्तस्य भाग्यं परिहृतम्

प्रौद्योगिकीक्षेत्रे एकमात्रं कम्पनीं भग्नं भवति एटी एण्ड टी इति ।अमेरिकी-दीर्घदूर-स्थानीय-फोन-विपण्येषु एटी-एण्ड्-टी-संस्थायाः दीर्घकालीन-एकाधिकारः आसीत् । १९७४ तमे वर्षे अमेरिकीन्यायविभागेन कोलम्बियामण्डलस्य अमेरिकीजिल्लान्यायालये न्यासविरोधी मुकदमा दाखिलः । १९८४ तमे वर्षे अमेरिकीन्यायविभागेन एटी एण्ड टी इत्यस्य विभाजनं शेर्मन्-अधिनियमस्य अन्तर्गतं अष्टसु कम्पनीषु अभवत् । तेषु एकः एटी एण्ड टी कम्पनीनामस्य उपयोगं करोति, दीर्घदूरदूरभाषसेवासु विशेषज्ञः च अस्ति, शेषसप्त जनाः स्थानीयफोनसेवाः संचालयन्ति ।

डेङ्ग झीसोङ्ग् इत्यनेन उक्तं यत् न्यायालयेन तस्मिन् वर्षे माइक्रोसॉफ्ट् इत्यस्य विच्छेदनस्य निर्णयः कृतः एव तथापि माइक्रोसॉफ्ट् इत्यनेन अपीलं कृत्वा अनेकेषां पक्षानाम् क्रीडानां सम्झौतानां च अनन्तरं माइक्रोसॉफ्ट् इत्यनेन अमेरिकी न्यायविभागेन सह उच्चं निपटानशुल्कं दत्त्वा निपटनं कृतम् अनन्यव्यवस्थां त्यक्तुं प्रतिज्ञां कृत्वा, केचन उद्घाटयितुं च स्रोतसङ्केत इत्यादीनां विशालानां रियायतानाम् अनन्तरं माइक्रोसॉफ्ट् विभक्तुं परिहरति स्म । अस्मात् विचारयितुं शक्यते यत्,यद्यपि गूगलस्य भङ्गस्य सम्भावना वस्तुनिष्ठरूपेण विद्यते तथापि यदि गूगलः अमेरिकीन्यायविभागादिभिः वादीभिः सह सम्झौतां कर्तुं शक्नोति तर्हि वस्तुतः तस्य भङ्गः न भवेत्

इदानीं गूगलस्य अन्यस्य सम्भाव्यदण्डस्य सम्मुखीभवति। अगस्तमासस्य १५ दिनाङ्के सैन्फ्रांसिस्कोनगरे न्यायाधीशः जेम्स् डोनाटो इत्यनेन स्पष्टं कृतम् यत्,सः गूगलेन उपभोक्तृभ्यः वैकल्पिकं एप्-भण्डारं डाउनलोड्-करणस्य विकल्पं दातुं प्रार्थयितुं विचारयति,उपयोक्तृणां विकासकानां च कृते Google Play Store तः बहिः एप्स् डाउनलोड् कर्तुं वितरितुं च अधिकतमं लचीलतां प्राप्तुं।

२०२० तमे वर्षे एपिक् गेम्स् इत्यनेन "फोर्टनाइट्"-क्रीडकानां कृते गूगल-एप्पल्-प्रणाली-भण्डारं बाईपास-करणस्य मार्गः प्रदत्तः, येन ते "एप्पल्-करः" "एण्ड्रॉयड्-करः" च परिहरितुं प्रत्यक्षतया कम्पनीयाः आधिकारिकजालस्थलात् गेम्स्-वस्तूनि क्रेतुं प्रोत्साहिताः Fortnite इत्येतत् निष्कासयन्तु। तदनन्तरं एपिक् गेम्स् इत्यनेन गूगल-एप्पल्-इत्येतयोः न्यायालये नीतम्, एप्-विकासकानाम् अत्यधिकं लाभं निष्कासयितुं स्वस्य प्रबलस्थानं उपयुज्य आरोपितम्

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासे न्यायालयेन निर्णयः कृतः यत् गूगलः गूगल-प्ले-भण्डारस्य संचालने अमेरिकी-विश्वास-विरोधी-कायदानानां उल्लङ्घनं कृतवान् तदनन्तरं एपिक् गेम्स् इत्यनेन न्यायालये अनुरोधानाम् एकां श्रृङ्खला प्रदत्ता, यतः गूगलः एण्ड्रॉयड्-मञ्चं तृतीयपक्षीय-एप्-भण्डारेभ्यः उद्घाटयिष्यति, स्वस्य... अनुप्रयोगों की सूची आदि।

डोनाटो अवदत्, .सः आशास्ति यत् आगामिषु सप्ताहेषु गूगलप्ले-भण्डारस्य परिवर्तनस्य रूपरेखां निर्दिश्य एकं निर्देशं निर्गत्य तान् कार्यान्वितुं निरीक्षणं च कर्तुं त्रि-व्यक्ति-अनुपालन-तकनीकी-समित्याः स्थापनां करिष्यति |.

झू केलियाङ्ग् इत्यनेन उक्तं यत् यतः निर्णायकमण्डलेन गूगलस्य एकाधिकारव्यवहारः इति निर्धारितं तस्मात् न्यायाधीशस्य निषेधस्य प्रक्रियागतबाधाः न भविष्यन्ति। न्यायाधीशः सम्प्रति विचारयति यत् गूगलस्य एकाधिकारव्यवहारस्य विपण्यप्रतिस्पर्धायां नकारात्मकप्रभावं न्यूनीकर्तुं के उपायाः करणीयाः इति।

डेङ्ग ज़िसोङ्ग इत्यनेन उक्तं यत् न्यायालयः सुधारस्य आदेशं निर्गच्छति चेदपिगूगलः अद्यापि अपीलप्रक्रियाद्वारा आदेशस्य प्रवर्तनं विलम्बयितुं शक्नोति, यथा पूर्वं माइक्रोसॉफ्ट् इत्यनेन कृतम् । तस्मिन् एव काले, २.अस्मिन् प्रकरणे सुनवायीषु गूगलेन उक्तं यत् सः १२ तः १६ मासान् यावत् समायोजनं कर्तुं इच्छति यत् सुचारुरूपेण संक्रमणं सुनिश्चितं भवति तथा च एण्ड्रॉयड् स्मार्टफोनानां कार्यक्षमतां प्रभावितं कर्तुं शक्नुवन्ति त्रुटिः परिहरति। यदि तत् कर्तुं शक्नोति तर्हि गूगलः अधिकं समयं क्रीत्वा सुधारणनिर्देशानां विशिष्टकार्यन्वयनपद्धतिं निर्धारयितुं शक्नोति तथा च स्वस्य कृते अनुकूलतमपरिस्थितीनां कृते प्रयतितुं शक्नोति।

डेङ्ग ज़िसोङ्ग इत्यनेन स्मरणं कृतं यत् गूगलप्ले न केवलं अमेरिकीन्यायिकाधिकारिणां कानूनप्रवर्तनसंस्थानां च ध्यानस्य सामनां करिष्यति, अपितु यूरोपीयसङ्घस्य अधिकाधिकं कठोरविश्वासविरोधी पर्यवेक्षणेन "डिजिटल मार्केट् लॉ" इत्यस्य कार्यान्वयनेन च यूरोपे गूगलप्ले इत्यस्य कार्याणि भविष्यन्ति अनुपालनजोखिमस्य सामना अपि कुर्वन्ति। अमेरिकीन्यायालयात् सुधारणआदेशानां कार्यान्वयनकालेगूगलेन सम्भवतः चिन्तनीयं यत् अधिकेषु न्यायक्षेत्रेषु निष्क्रियतां परिहरितुं स्वस्य वैश्विकव्यापारप्रतिरूपस्य अनुकूलनं कथं करणीयम् इति।

04

मौसमफलकस्य महत्त्वं किम् ?

अमेरिकीसर्वकारस्य प्रौद्योगिकीकम्पनीनां च मध्ये दीर्घकालं यावत् न्यासविरोधीयुद्धे गूगलस्य निर्णयः एकः मीलपत्थरः अस्ति । उद्योगः सामान्यतया मन्यते यत् अयं निर्णयः घण्टावत् महत्त्वं धारयति।

झू केलियाङ्गः अवदत्, .समासे अमेरिकादेशे एकस्याः बृहत्प्रौद्योगिकीकम्पन्योः विरुद्धं प्रमुखः न्यासविरोधी प्रकरणः भवितुं २० तः ३० वर्षाणि यावत् समयः भवति । अतः एकदा अमेरिकीन्यायविभागः प्रकरणं जित्वा अधिकं अनुकूलं निपटानसम्झौतां प्राप्नोति चेत् अन्ये बृहत्कम्पनयः अपि तस्य अनुसरणं करिष्यन्ति ।

परन्तु लु हैजुन् इत्यनेन स्मरणं कृतं यत् ट्रम्प-प्रशासने अमेरिकी-न्यायविभागः, एफटीसी च अमेजन-एप्पल्, गूगल-मेटा-इत्यादीनां एकाधिकार-प्रथानां अन्वेषणं आरब्धवन्तः, तदनन्तरं एतासां चतुर्णां कम्पनीनां विरुद्धं अभियोगं कृतवन्तःयद्यपि गूगल-प्रकरणस्य प्रथम-परिणामः अस्ति तथापि अन्तिम-निर्णयात् अद्यापि दूरम् अस्ति, अतः तस्य सन्दर्भ-महत्त्वं तस्य व्यावहारिक-महत्त्वात् अधिकं वर्ततेतदतिरिक्तं यतः अमेरिकीन्यायविभागेन मुकदमा दाखिलः अस्ति, अतः अन्तिमपरिणामः अमेरिकीनिर्वाचनेन प्रभावितः भविष्यति ।

२०१९ तमे वर्षात् अमेरिकीसर्वकारेण प्रौद्योगिकीकम्पनीनां विरुद्धं न्यासविरोधी “वेरणं दमनं च” इति अभियानं आरब्धम् ।२०२० तमस्य वर्षस्य अक्टोबर्-मासे १६ मासानां अन्वेषणानन्तरं प्रतिनिधिसभायाः न्यायपालिकासमित्या एकां प्रतिवेदनं जारीकृत्य निष्कर्षः कृतः यत् चत्वारः अपि प्रमुखाः प्रौद्योगिकीदिग्गजाः एकाधिकारव्यवहारं कुर्वन्ति इति

प्रतिवेदने तत् सूचितम्मेटाएतेन सामाजिकजालविपण्यं एकाधिकारं प्रति धकेलितम् अस्ति तथा च प्रतिस्पर्धाविरोधीव्यापारप्रथानां श्रृङ्खलायाः माध्यमेन स्वस्य एकाधिकारस्थानं निर्वाहितम्, प्रायः प्रतियोगिनां अधिग्रहणं कृत्वा व्यावसायिकप्रयोजनानि प्राप्तुं प्रतियोगिनां सेवानां प्रतिलिपिः अपि कृतागूगलअस्य ऑनलाइन-अन्वेषण-अन्वेषण-विज्ञापन-विपण्येषु एकाधिकारः अस्ति, स्मार्टफोन-निर्मातृभ्यः गूगलस्य स्वस्य अनुप्रयोगानाम् पूर्व-स्थापनं कृत्वा तेभ्यः पूर्वनिर्धारित-स्थितिः दातुं आवश्यकं भवति, येन अन्वेषण-अन्य-अनुप्रयोग-विपण्येषु प्रतियोगिनां बाधा भवतिअमेजनअनेकेषु लघु-मध्यम-आकार-व्यापारेषु एकाधिकार-शक्तिः येषां कृते अमेजनस्य कोऽपि व्यवहार्यः विकल्पः नास्ति यत् ते ऑनलाइन-उपभोक्तृभ्यः प्राप्तुं शक्नुवन्ति;सेवफलइदं iOS तथा App Store इत्येतयोः उपरि स्वस्य नियन्त्रणस्य उपयोगं प्रतियोगितायाः बाधाः स्थापयितुं, सुदृढं कर्तुं च, प्रतियोगिनां विरुद्धं भेदभावं कर्तुं, बहिष्कारं च कर्तुं, स्वस्य उत्पादानाम् अनुकूलतां कर्तुं, एप् विकासकानां विक्रयात् अत्यधिकं आयोगं निष्कासयितुं च करोति

ततः परं एतानि चत्वारि कम्पनयः न्यासविरोधी मुकदमेषु संलग्नाः सन्ति ।

गूगलः प्रथमः एव तस्य भारं वहति स्म, अमेरिकीन्यायविभागेन, ११ राज्यैः च २०२० तमस्य वर्षस्य अक्टोबर्-मासे मुकदमाः कृताः । FTC इत्यनेन मेटा-अमेजन-योः विरुद्धं क्रमशः २०२० तमस्य वर्षस्य डिसेम्बर्-मासस्य ८ दिनाङ्के, २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य २६ दिनाङ्के च मुकदमाः कृताः ।

FTC मेटा इत्यस्य उपरि आरोपः अस्ति यत् सः वर्षाणां प्रतिस्पर्धाविरोधी विलयनस्य अधिग्रहणस्य च माध्यमेन व्यक्तिगतसामाजिकजालेषु स्वस्य एकाधिकारं अवैधरूपेण निर्वाहयति-विशेषतः २०१२ तमे वर्षे सामाजिकसॉफ्टवेयरस्य इन्स्टाग्रामस्य अधिग्रहणं तथा च २०१४ तमे वर्षे मोबाईलसन्देशप्रसारणस्य एप्लिकेशनं व्हाट्सएप् इति।FTC संघीयन्यायालये स्थायीनिषेधपत्रं याचते यस्मिन् इन्स्टाग्राम-व्हाट्सएप्-विनिवेशः अपि अन्तर्भवति तथा च मेटा-संस्थायाः भविष्ये कस्यापि अधिग्रहणस्य पूर्वं सूचनां अनुमोदनं च प्राप्तुं आवश्यकं भविष्यति।न्यायालयेन प्रारम्भे २०२१ तमस्य वर्षस्य जूनमासे एतत् प्रकरणं निरस्तं कृतम्, यत् मेटा-नगरस्य एकाधिकारः किमर्थम् इति तर्काः "विशिष्टतथ्य-आरोपाणां अभावः" इति ज्ञात्वा । परन्तु FTC इत्यनेन त्यक्तं न कृत्वा मासद्वये "अतिरिक्तदत्तांशः प्रमाणानि च" "विस्तृतानि आँकडानि" च योजितम् । अद्यापि प्रकरणं विवेचनार्थं न निर्धारितम्।

अमेजन-प्रकरणे .एफटीसी इत्यनेन अमेजन इत्यनेन ई-वाणिज्य-उत्पादस्य मूल्यं उच्चं स्थापयितुं न्यूनमूल्यानि प्रदातुं ये विक्रेतारः दण्डिताः इति आरोपः कृतः ।यथा, यदि अमेजन इत्यनेन ज्ञायते यत् विक्रेतारः अन्यत्र न्यूनमूल्यानि प्रदास्यन्ति तर्हि अमेजनः एतेषां न्यूनमूल्यानां छूटविक्रेतृणां सूचनां अन्वेषणपरिणामेषु गोपयितुं शक्नोति; वितरण सेवाएँ। FTC इत्यस्य इदमपि मतं यत् अमेजनस्य एकाधिकारव्यवहारः उपभोक्तृहितानाम् अपि हानिम् करोति, यथा उत्तमगुणवत्तायुक्तानां उत्पादानाम् अपेक्षया अमेजनस्य स्वस्य उत्पादानाम् प्रति अन्वेषणपरिणामानां पूर्वाग्रहः;

२०२४ तमे वर्षे मार्चमासस्य २१ दिनाङ्के अमेरिकीन्यायविभागेन १५ राज्यानां, कोलम्बियामण्डलस्य च महान्यायिकैः सह मिलित्वा एप्पल्-विरुद्धं न्यासविरोधी मुकदमा दाखिलः, यत्र स्मार्टफोन-उच्चप्रदर्शन-स्मार्टफोन-विपण्येषु एकाधिकारः अस्ति, तस्य उपयोगः च इति आरोपः कृतः तस्य iPhone इत्यस्य नियन्त्रणं व्यापकं, निरन्तरं, अवैधं च आचरणं करोति । एषः प्रतिस्पर्धाविरोधी व्यवहारः यथासम्भवं राजस्वं निष्कास्य एप्पल्-संस्थायाः एकाधिकारं निर्वाहयितुम् निर्मितः अस्ति । (द्रष्टव्यम् : एप्पल् भग्नं भविष्यति वा?)

डेङ्ग ज़िसोङ्ग इत्यस्य मतं यत् गूगल-प्रकरणं अमेरिकी-सर्वकारस्य कृते अद्यतनकाले प्रथमा प्रमुखा विजयः अस्ति । अन्तिमेषु वर्षेषु .FTCअमेरिकीन्यायविभागस्य एण्टीट्रस्ट् ब्यूरो इति प्रमुखौ न्यासविरोधी कानूनप्रवर्तनसंस्थाः प्रौद्योगिकीदिग्गजानां प्रति कठोरतरं नियामकदृष्टिकोणं स्वीकृतवन्तः एफटीसी-सङ्घस्य वर्तमान-अध्यक्षः लीना खानः "अमेजनस्य न्यासविरोधी विरोधाभासः" इति प्रकाशनार्थं प्रसिद्धः अभवत्, ध्यानं च प्राप्तवान् शैक्षणिकराजनैतिकवृत्तेभ्यः .गूगल-प्रकरणे निर्णयः निःसंदेहं माइलस्टोन् अस्ति यत् एतत् FTC तथा U.S.

डेङ्ग ज़िसोङ्ग इत्यस्य अनुमानं यत् अमेरिकीप्रौद्योगिकी-उद्योगे अनेके प्रमुखाः न्यासविरोधी-प्रकरणानाम् निर्णयः २०२४ तमे वर्षे भवितुं शक्नोति, तदनन्तरं च विकासाः अधिकं ध्यानं दातुं अर्हन्ति तदतिरिक्तं एते प्रकरणाः अपि, किञ्चित्पर्यन्तं, यूरोपीयसङ्घ इत्यादीनां अन्येषां न्यायक्षेत्राणां कृते प्रौद्योगिकीदिग्गजानां पर्यवेक्षणं निरन्तरं सुदृढं कर्तुं प्रेरयिष्यन्ति।