समाचारं

एप्पल् टेस्ला रोबोट् युद्धम् : एप्पल् रोबोट् उत्पादानाम् विकासं प्रबलतया कुर्वन् अस्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल रिपोर्ट्, अगस्त २६, ब्लूमबर्ग् इत्यस्य अनुसारं मार्क गुर्मन् रविवासरे लिखितवान् यत् एप्पल् स्वस्य प्रमुखस्य आईफोन् इत्यस्य अनन्तरं अग्रिमम् बृहत् उत्पादं अन्विष्यति तथा च रोबोटिक्स आधारित उत्पादानाम् एकां श्रृङ्खलां प्रक्षेपणस्य योजनां करोति।

गुर्मन् नवीनतम-पावर-ऑन्-वीकली-पत्रिकायां अवदत् यत् एप्पल्-कम्पनीयाः स्वयमेव चालित-कार-परियोजनायाः विफलता पूर्णतया विफलता न भवितुम् अर्हति, यतः विशाल-रोलिंग्-रोबोट्-अवधारणायाः पृष्ठतः प्रौद्योगिकी अन्येषु क्षेत्रेषु अपि प्रयोक्तुं शक्यते

वर्षे एकबिलियन डॉलरपर्यन्तं दहनस्य प्रायः दशकस्य अनन्तरं क्युपर्टिनो एप्पल् कार परियोजनां शेल्फ् कृत्वा कृत्रिमबुद्धिः जनयितुं तस्य ध्यानं स्थापितवान्

कम्पनी अन्येषां उत्पादानाम् विषये चिन्तयितुं आरभते ये रोबोटिक्सेन चालयितुं शक्यन्ते इति गुर्मन् अवदत्, रोबोटिक्सस्य उपयोगः कथं सर्वोत्तमः इति चिन्तयितुं अद्यापि प्रारम्भिकपदे एव अस्ति इति च अवदत्।

गुर्मन् लिखितवान् यत् एप्पल् निकटभविष्यत्काले J595 इति कोड-नामकं डेस्कटॉप्-यन्त्रं प्रारम्भं कर्तुं योजनां करोति, यस्मिन् विशालः iPad-सदृशः प्रदर्शनः, कॅमेरा, रोबोटिक-एक्ट्यूएटर-आधारः च भवितुम् अर्हति

सः अपेक्षां करोति यत् २०२६ अथवा २०२७ तमे वर्षे एतत् उत्पादं प्रक्षेपणं भविष्यति।

आगामिदशके चलरोबोट् अपि च मानवरूपिणः रोबोट् अपि अनुवर्तयितुं शक्नुवन्ति ।

प्रसंगवशं एलोन् मस्कस्य नेतृत्वे टेस्ला संस्था ऑप्टिमस् इति मानवरूपं रोबोट् विकसितं करोति ।

गुर्मन् इत्यनेन उक्तं यत् पूर्वं कारदलस्य, घड़ीसॉफ्टवेयर-इञ्जिनीयरिङ्गस्य च नेतृत्वं कृतवान् केविन् लिञ्च् इदानीं रोबोटिक्स-परियोजनायाः नेतृत्वं करोति, एप्पल्-संस्थायाः कृत्रिम-बुद्धि-प्रमुखेन सह कार्यं करोति च।

इजरायल् इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यादिभ्यः स्थानेभ्यः शीर्षस्थान् रोबोटिक्सविशेषज्ञान् कम्पनी नियुक्तवती इति सः अवदत्।

गुर्मन् इत्यनेन उक्तं यत् रोबोटिक्सस्य प्रमुखं कार्यं व्यक्तित्वस्य निर्माणम् अस्ति, एप्पल् च जननात्मककृत्रिमबुद्ध्या आधारितम् अन्यत् मानवसदृशं अन्तरफलकं विकसितं करोति।

गुर्मन् इत्यनेन उक्तं यत् एप्पल् प्रथमविश्वस्य समस्यानां श्रृङ्खलायाः समाधानार्थं प्रस्थितः अस्ति। एप्पल् विशेषज्ञेन उक्ताः केचन उपयोगप्रकरणाः अत्र सन्ति :

अन्यस्मिन् कक्षे अवशिष्टं यन्त्रं प्राप्य

यदा उपयोक्ता यन्त्रं न धारयति अथवा प्रत्यक्षतया यन्त्रस्य पुरतः उपविष्टः भवति तदा कस्यचित् वस्तुनः फोटो गृह्यताम् अथवा वीडियो सम्मेलनं आरभत

बहिः भ्रमणं कुर्वन् गृहे एव वस्तूनि कार्यं कुर्वन्तु वा पश्यन्तु वा।

गुर्मन् इत्यनेन आईपैड् इत्यस्मिन् यांत्रिक-अङ्गानाम् स्थापनायाः सम्भावना अपि उत्थापिता, येन एतत् विडियो-सम्मेलनस्य अथवा नुस्खानां कृते जालपुटे ब्राउज्-करणाय अधिकं उपयुक्तं भवति

एप्पल् इत्ययं गृहकार्यं कर्तुं शक्नुवन्ति यन्त्राणि अपि प्रवर्तयितुं योजनां करोति, यथा धूपपात्रे वस्त्राणि स्थापयितुं वा मलिनपात्राणि स्क्रब् कर्तुं वा, परन्तु तानि दूरं भवितुम् अर्हन्ति यतोहि विचाराः अद्यापि केवलं श्वेतफलके रेखाचित्रं एव सन्ति इति गुर्मन् अवदत्।

स्तम्भकारः अपेक्षां करोति यत् कृत्रिमबुद्धिप्रौद्योगिक्याः उन्नतिः परियोजनायाः उन्नतिं करिष्यति। एप्पल् इत्यस्य संवेदकानां, उन्नतसिलिकॉन्, हार्डवेयर-इञ्जिनीयरिङ्ग-बैटरी-विषये विशेषज्ञता, तथैव यन्त्रस्य परितः अन्तरिक्षस्य नक्शाङ्कनस्य क्षमता अपि उपयोगाय आगन्तुं शक्नोति इति सः अवदत्

गुर्मन् इत्यनेन उक्तं यत् एप्पल् इत्यस्य कृते रोबोटिक्सस्य विकासाय एषः महान् समयः भवितुम् अर्हति, यतः अलमार्यां स्थापिताः कारपरियोजनानि स्वयमेव चालनप्रौद्योगिक्याः रोबोटिकप्रणाल्याः च अनुभवयुक्तान् शतशः अभियंतान् मुक्तुं शक्नुवन्ति ये आक्रामकरूपेण एतस्य विचारस्य अनुसरणं कर्तुं शक्नुवन्ति।

सः अवदत् यत् सफलैः रोबोटिक-यन्त्रैः एप्पल्-कम्पनी स्मार्ट-होम्-विपण्ये सफलतां प्राप्तुं शक्नोति, यस्य प्रयोगं सम्प्रति अमेजनस्य, अल्फाबेट्-इत्यस्य गूगलस्य च पृष्ठतः करोति

"डेस्कटॉप् उपकरणानि अन्ततः एप्पल् इत्यस्य गृहयन्त्राणां विशिष्टतां प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति" इति सः अजोडत् ।

गुर्मन् इत्यनेन उक्तं यत् सम्प्रति रोबोट् महत् मूल्यं धारयति, अधिकांशः उपभोक्तारः एतां अवधारणां स्वीकुर्वितुं न इच्छन्ति। सः तान्त्रिकसमस्यानां समाधानस्य आवश्यकतामपि पश्यति, यथा अव्यवस्थितस्थानानि सफलतया भ्रमितुं बहुमहलभवनानि च गन्तुं शक्नोति इति हार्डवेयरं भवति

एतां योजनां साकारं कर्तुं एप्पल्-संस्थायाः अधिकप्रतिभानां आवश्यकता अपि भवितुम् अर्हति, यत्र अधिकाः अभियंताः अपि सन्ति ।

परन्तु एप्पल्-अन्तर्गतानां मतं यत् अस्य अनुसरणस्य महती क्षमता अस्ति ।

"यदि कम्पनयः वास्तवमेव उपभोक्तृणां जीवने प्रवेशस्य अन्यं मार्गं अन्वेष्टुम् इच्छन्ति तर्हि रोबोटिक्सस्य सर्वाधिकं अर्थः भवितुम् अर्हति" इति गुर्मन् अवदत् ।

एप्पल् शुक्रवासरे १.०३% अधिकं २२६.८४ डॉलर इति मूल्ये समाप्तः।