समाचारं

ड्रोन-कार्यक्रमे पूर्वी-स्तरस्य चतुर्थवायुः अभवत्, ततः समीपस्थेषु क्षेत्रेषु सस्यानां क्षतिः अभवत्, यदा ग्रामजनैः क्षतिपूर्तिः कस्मात् याचनीया?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ड्रोन नियन्त्रणीय

प्राकृतिकः वायुः अनियंत्रितः अस्ति

पार्श्वे क्षतिग्रस्तं लशुनं

पूर्ववायुः समीपस्थे तरङ्गाः प्रेरयति

शाकनाशकाः सस्यानां क्षतिं कुर्वन्ति

उत्तरदायित्वं विवादास्पदम् अस्ति

चैमु (छद्मनाम), झाङ्ग चाङ्ग (छद्मनाम) च एकस्मिन् ग्रामे ग्रामजनाः सन्ति , तथा झाङ्ग चाङ्ग हे गुओ क्षियाङ्ग च गोधूमस्य उत्पादनं कृतवन्तौ । २०२३ तमस्य वर्षस्य मार्चमासे झाङ्ग चाङ्ग्, गुओ क्षियाङ्ग् च कम्पनी ए इत्येतौ आज्ञापितवन्तौ यत् तेषां रोपितगोधूमस्य उपरि शाकनाशकानां सिञ्चनार्थं ड्रोन्-इत्यस्य उपयोगः करणीयः, गुओ क्षियाङ्ग् च रसायनानि प्रदत्तवन्तौ, प्रति म्यू प्रायः ४.५ युआन् च दत्तवन्तौ । तस्मिन् एव दिने झाङ्ग चाङ्गः संचालकं स्वभूमिं प्रति नेतवान् । परन्तु मौसमस्य, वायुदिशायाः च कारणेन केचन शाकनाशकाः अग्निदारुषु उत्पादितेषु लशुने प्रसृताः । तदनन्तरं केचन लशुनानि पीतानि सड़्गमूलानि च आसन् समीपस्थेभ्यः गोधूमक्षेत्रेभ्यः लशुनस्य क्षतिस्य लक्षणं समीपतः दूरपर्यन्तं लशुनस्य अङ्कुरस्य विक्रयणं कर्तुं असमर्थः आसीत्

२०२३ तमस्य वर्षस्य मेमासे चैमुः लशुनक्षेत्रस्य वर्तमानस्थितेः प्रमाणसंरक्षणार्थं यत्र सः स्थितः तस्मिन् काउण्टी इत्यस्मिन् नोटरीकार्यालये आवेदनं कृतवान् । नोटरीकृतस्य भिडियायाः अनुसारं अग्निदारुभिः प्रभावितं लशुनक्षेत्रं दक्षिणतः दक्षिणपर्यन्तं प्रायः ९८ मीटर् दीर्घं पूर्वतः पश्चिमं यावत् ८२.४ मीटर् दीर्घं च भवति स्थानीयमौसमस्थानकेन निर्गतस्य मौसमविज्ञानप्रमाणपत्रस्य अनुसारं यस्मिन् दिने ड्रोन् इत्यनेन ओषधीनां सिञ्चनं कृतम् तस्मिन् दिने खलु चतुर्थश्रेणीयाः पूर्वीयवायुः आसीत् पश्चात् चैमु इत्यनेन भृशं क्षतिग्रस्तस्य लशुनक्षेत्रात् लशुनं खनित्वा २०२३ तमस्य वर्षस्य जूनमासे ७,२०० किलोग्रामात् अधिकं क्षतिग्रस्तं लशुनं विक्रीतम्, यस्य कुलमूल्यं २२,००० युआन्-अधिकम् आसीत्

अतः चैमुः न्यायालये याचिकाम् अङ्गीकृतवान् यत् प्रतिवादीनां झाङ्ग मु, गुओ क्षियाङ्ग, कम्पनी ए, क्यूई (कम्पनी ए इत्यस्य एकमात्रः प्राकृतिकः व्यक्तिः भागधारकः) च स्वस्य लशुनस्य अङ्कुरस्य लशुनस्य च हानिः क्षतिपूर्तिं कर्तुं आवश्यकम् इति

न्यायालयः - आदेशदाता ठेकेदारः च क्षतिपूर्तिदायित्वं वहन्ति

1. वादीना रोपितस्य लशुनस्य क्षतिः प्रतिवादीनां तृणनाशकानां सिञ्चनस्य च कारणसम्बन्धः अस्ति वा ?

विवादस्य अनन्तरं न्यायालयेन ज्ञातं यत् प्रतिवादी कम्पनी ए इत्यनेन प्रतिवादीनां झाङ्ग चाङ्ग, गुओ क्षियाङ्ग इत्यनेन च ड्रोन-सञ्चालनद्वारा उत्पादितस्य गोधूमस्य उपरि शाकनाशकानां सिञ्चनं कृत्वा स्तरस्य ४ पूर्वीयवायुस्य परिस्थितौ वादीना रोपितस्य लशुनस्य शुष्कतायाः लक्षणं दृश्यते , पीतत्वं मूलसड़नं च, तथा च लक्षणं पूर्वतः पश्चिमं यावत् क्रमेण न्यूनीभवति, तथा च झाङ्ग चाङ्ग-गुओ क्षियाङ्ग-इत्यनेन रोपितस्य गोधूमस्य यत्किमपि समीपे, तत्किमपि गम्भीरं भवति शाकनाशकानां छिद्रणस्य व्यवहारं गृहीत्वा, यस्मिन् समयक्रमे लशुनस्य पीतत्वस्य मूलसड़नस्य च परिणामाः भवन्ति, तृणनाशकानां गुणाः च, वादीना रोपितस्य लशुनस्य क्षतिः प्रतिवादी कम्पनी ए इत्यनेन गोधूमक्षेत्रे सिञ्चितस्य शाकनाशकस्य कारणरूपेण सम्बद्धा इति महती सम्भावना अस्ति वादीनां लशुनस्य क्षतिः क्षतिग्रस्तस्य लशुनस्य क्षेत्रस्य, प्रति मु-उत्पादनस्य, विपण्यमूल्यस्य च आधारेण निर्धारितम् आसीत् कुलहानिः ६०,००० युआन्-अधिका आसीत्

2. क्षतिपूर्तिदायित्वविषयं कथं निर्धारयितव्यम् ?

अस्मिन् प्रकरणे प्रतिवादी कम्पनी ए झाङ्ग चाङ्ग तथा गुओ क्षियाङ्ग द्वारा रोपितगोधूमस्य उपरि ड्रोन्स् इत्यस्य उपयोगं कृतवती तथा च गुओ क्षियाङ्ग इत्यनेन स्प्रे कृतस्य एकरस्य संख्यायाः आधारेण शुल्कं दत्तम् अनुबन्धः । प्रतिवादी झाङ्ग चाङ्ग, गुओ क्षियाङ्ग च, अन्येभ्यः स्वसस्येषु कीटनाशकानां सिञ्चनार्थं ड्रोन्-इत्यस्य उपयोगं कर्तुं निर्देशं ददति आदेशदातारः इति रूपेण, तृणनाशकानां प्रयोगे समीपस्थक्षेत्रेषु सस्यानां क्षतिं कर्तुं शक्नुवन्ति वा इति मूल्याङ्कनं कुर्वन्तु, येन तेषां उपरि कीटनाशकानां सिञ्चनार्थं ड्रोन्-इत्यस्य उपयोगः न भवति crops.

ठेकेदारः, प्रतिवादी कम्पनी ए, ड्रोनस्य संचालकत्वेन न विचारयति स्म यत् यस्मिन् दिने प्रतिवादीनां झाङ्ग चाङ्ग-गुओ क्षियाङ्गयोः कृते शाकनाशकानि सिञ्चति स्म तस्मिन् दिने स्तरः ४ पूर्वीवायुः आसीत् not prove the herbicide spraying process प्रतिवादी क्यूई, प्रतिवादी कम्पनी ए इत्यस्य एकमात्रः प्राकृतिकव्यक्तिभागधारकः इति नाम्ना, कम्पनी ए इत्यस्य ऋणानां संयुक्तं अनेकं च दायित्वं वहितुं अर्हति।

3. प्रत्येकं प्रतिवादी किं क्षतिपूर्तिं वहितुं अर्हति ?

लशुनस्य क्षतिग्रस्तस्य अनन्तरं श्रमव्ययस्य दैनिकप्रबन्धनव्ययस्य च न्यूनतां गृहीत्वा निर्णयः कृतः यत् वादीनां दायित्वस्य २०% भागः वहितव्यः इति 30,000 युआनतः अधिकं प्रतिवादी कम्पनी ए तथा क्यूई (कम्पनीयाः एकमात्रः प्राकृतिकः व्यक्तिः भागधारकः) संयुक्तरूपेण तथा च अनेकरूपेण क्षतिपूर्तिं प्रति 30% दायित्वं वहन्ति, कुलम् 18,000 युआनतः अधिकं भवति।

निर्णयानन्तरं न्यायाधीशः उभयपक्षेभ्यः न्यायोत्तरव्याख्यां कृतवान्, पक्षद्वयं च निर्णयं स्वीकृत्य मुकदमेन निराकरणं कृतवान्

न्यायाधीशः - आदेशकर्त्ता अनुचितनिर्देशान् परिहरेत्

ठेकेदारः सुरक्षासावधानतां स्वीकुर्यात्

कृषिउत्पादनक्रियासु कीटनाशकानां, शाकनाशकानां च सिञ्चने अत्यन्तं सावधानी आवश्यकी भवति । आदेशदाता पक्षस्य कृते अन्येभ्यः सस्येषु कीटनाशकानां सिञ्चनं कर्तुं निर्देशं ददाति सति तेषां पूर्वमेव मूल्याङ्कनं करणीयम् यत् प्रयुक्तानि औषधानि समीपस्थेषु क्षेत्रेषु सस्यानां क्षतिं जनयिष्यन्ति वा, अनुचितनिर्देशानां कारणेन कानूनी उत्तरदायित्वं परिहरितुं परिचालनसीमादूरता इत्यादीनां कारकानाम् पूर्णतया विचारः करणीयः . ठेकेदारानाम् कृते शाकनाशकानां सिञ्चनार्थं ड्रोन्-यानस्य संचालने तेषां मौसमस्य परिस्थितौ निकटतया ध्यानं दातव्यं, सुरक्षितं दूरं परिचालनस्य ऊर्ध्वता च आरक्षितुं शक्यते, पर्याप्तं जोखिममूल्यांकनं सुरक्षासावधानी च करणीयम्

लेखस्य स्रोतः : सार्वजनिक खाता @武瀟court

प्रतिवेदन/प्रतिक्रिया