समाचारं

३ दिवसाः अवकाशः, अथवा १३ दिवसपर्यन्तं विस्तारः? एकस्मात् स्थानात् घोषणा

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः,
"झेजियांग प्रान्त के विवाह अवकाश नियमावली (मसौदा)
(अतः परं "मसौदा" इति उच्यते ।) बाह्यलोकं प्रति मुक्तः, २.
तथा जनटिप्पण्याः कृते उद्घाटितम्।
"झेजियाङ्ग-विवाह-अवकाशं ३ दिवसात् १३ दिवसान् यावत् विस्तारयितुं योजना अस्ति।"
व्यापकं ध्यानं आकर्षितवान् ।
सम्प्रति सार्वजनिकरूपेण अस्य मसौदे टिप्पणीं याच्यते।टिप्पणीं याचयितुम् अन्तिमतिथिः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १० दिनाङ्कः अस्ति ।
"मसौदे" कुलम् नव लेखाः सन्ति, येषु विधायी उद्देश्यं, आवेदनस्य व्याप्तिः, अवकाशदिनानां संख्या, अवकाशलाभाः, अवकाशप्रबन्धनं, अवकाशविधयः, विवादनिराकरणं, कानूनीदायित्वं, कार्यान्वयनतिथिः च सन्ति
अनुच्छेदः ३ निर्धारयति यत् - १.ये कर्मचारिणः कानूनानुसारं विवाहस्य पञ्जीकरणं कुर्वन्ति तेषां त्रयोदशदिनानां विवाहावकाशस्य अधिकारः भवति । विवाहावकाशस्य गणने राष्ट्रियवैधानिकविश्रामदिनानि न समाविष्टानि सन्ति ।
अवकाशविधिविषये "मसौदे" निर्धारितं यत्-नियोक्तृणा सह परामर्शं कृत्वा अवकाशं एकमुष्टिरूपेण वा किस्तरूपेण वा ग्रहीतुं शक्यते ।
"झेजियांग-प्रान्तस्य विवाह-अवकाश-विनियमानाम् (मसौदे)"" इति विषये व्याख्याने युगपत् उक्तं यत् मसौदे निर्दिष्टस्य विवाह-अवकाशस्य १३ दिवसानां कृते, कर्मचारिणां दृष्ट्या, समूहानां विशाल-बहुमतस्य मतं यत् एतत् मूलतः पूरयितुं शक्नोति विवाहस्य आवश्यकताः नियोक्तृणां दृष्ट्या, विवाहावकाशस्य दुष्प्रभावं खण्डितविवाहावकाशस्य तथा कर्मचारीस्थानांतरणस्य माध्यमेन प्रभावीरूपेण न्यूनीकर्तुं शक्यते।
एतादृशस्य सुसमाचारस्य कृते,
झेजियाङ्ग-नगरे निवसन्तः बहवः नेटिजनाः
"एक्सप्रेस् समर्थन"...
↓↓↓
स्रोतःchina news network
सम्पादनली किङ्ग्
समीक्षाझांग कान
अन्तिम निर्णय |वांग कियान
अधिकं द्रष्टुं शक्यते
टिकटस्य बहुमञ्चविक्रयणं, व्याख्यासेवाः, अध्ययनभ्रमणं च? शाण्डोङ्ग संग्रहालयस्य नवीनतमं वक्तव्यम्श्रद्धांजलि अर्पित करें ! "गणराज्यस्य पदकस्य" तथा राष्ट्रियसम्मानपदवीनां अनुशंसिताः अभ्यर्थिनः घोषिताः, शाण्डोङ्गतः ४ जनानां चयनं च कृतम्पेरिस् ओलम्पिकक्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलाय शाण्डोङ्गप्रान्तीयदलसमितिः प्रान्तीयसर्वकारश्च अभिनन्दनसन्देशं प्रेषितवन्तः
प्रतिवेदन/प्रतिक्रिया