समाचारं

पञ्च नॉर्डिक् देशाः विद्युत्विमानानाम् विकासाय मिलित्वा

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[सम्वादकस्य सम्पर्कः] ।
हेल्सिन्कीनगरे गुआङ्गमिङ्ग् दैनिकस्य संवाददाता डेङ्ग युफेइ
विद्युत्विमानाः अग्रिमपीढीयाः विमानस्य विकासदिशा इति गण्यन्ते यथा विश्वस्य देशाः कार्बनतटस्थतां प्राप्तुं प्रयतन्ते तथा न्यूनकार्बनलेबलेन उद्योगात् बहु ध्यानं आकृष्टम् अस्ति अधुना एव पञ्च नॉर्डिक् देशाः नूतनानां वाणिज्यिकविद्युत्विमानविकासयोजनानां घोषणां कृतवन्तः, विद्युत्विमानयानेन यात्रा दूरं न दृश्यते
चित्रे २०२४ तमस्य वर्षस्य बर्लिन-अन्तर्राष्ट्रीय-वायु-प्रदर्शनस्य चिह्नं दृश्यते यत् जर्मनी-देशस्य शोनेफेल्ड्-नगरे जून-मासस्य ५ दिनाङ्के गृहीतम् अस्ति । सिन्हुआ समाचार एजेन्सी
नॉर्डिक् विद्युत् विमाननविपण्यस्य महती सम्भावना अस्ति
स्वीडिश-सर्वकारेण अगस्त-मासस्य १४ दिनाङ्के घोषितं यत् तस्मिन् दिने स्वीडिश-नगरस्य गोटेनबर्ग्-नगरे आयोजिते नॉर्डिक्-परिवहनमन्त्रि-समागमे डेन्मार्क-फिन्लैण्ड्-आइसलैण्ड्-नॉर्वे-स्वीडेन्-देशयोः परिवहनमन्त्रिणः एकस्मिन् वक्तव्ये हस्ताक्षरं कृतवन्तः यत् ते मध्ये वाणिज्यिकविद्युत्वाहनानि सुदृढां करिष्यन्ति इति नॉर्डिक् देशाः विमाननसहकार्यम्।
नवम्बर् २०२२ तमे वर्षे नॉर्डिक्-देशानां परिवहनमन्त्रिभिः नॉर्वे-देशस्य फ्रेडरिकस्टैड्-नगरे २०३० तमे वर्षे उत्तर-यूरोपे शून्य-जीवाश्म-इन्धन-मार्गाः स्थापयित्वा वैश्विकरूपेण शून्य-जीवाश्म-इन्धन-विमाननस्य विकासं प्रवर्धयितुं प्रतिज्ञा कृता स्वीडिशदेशस्य आधारभूतसंरचना-आवास-मन्त्री आन्द्रियास् कार्लसनः अवदत् यत् फ्रेडरिकस्टैड्-वक्तव्यं हस्ताक्षरितं वक्तव्यं च मिलित्वा नॉर्डिक्-क्षेत्रे सहकार्यं प्रवर्धयितुं विद्युत्-उड्डयन-मार्गानां विकासाय च ठोस-आधारं स्थापितं |.
२०२० तमे वर्षे यूरोपीयसङ्घः प्रथमवारं विद्युत्विमानं प्रमाणितवान् ततः परं नॉर्डिक् क्षेत्रे विद्युत्विमानन-उद्योगः प्रफुल्लितः अस्ति । नॉर्डिक्-प्रदेशः विद्युत्-विमाननस्य कृते “आदर्श-प्रमाण-स्थलः” अस्ति, यतः तस्य अद्वितीयः भूगोलः अस्ति तथा च परिवहन-उद्योगे कार्बन-तटस्थतायाः समर्थनम् अस्ति नॉर्डिक्-क्षेत्रे बहवः द्वीपाः दीर्घतटरेखाः च सन्ति, अत्र सीमितयात्रिकप्रवाहयुक्ताः बहवः अल्पदूरमार्गाः सन्ति ।
उत्तर-यूरोपे विद्युत्-विमानानाम् विकासाय ४०० किलोमीटर्-तः न्यूनाः अल्पदूरमार्गाः प्रारम्भिकाः लक्ष्यविपण्याः सन्ति । नॉर्वेदेशे एतादृशाः मार्गाः बहुसंख्याकाः सन्ति, विद्युत्विमाननस्य विकासस्य बृहत्तमः लाभः भवितुम् अर्हति ।
बैटरी कार्यक्षमता वर्तमानस्य अटङ्कः अस्ति
अन्तर्राष्ट्रीय ऊर्जा एजेन्सी इत्यस्य आँकडानुसारं विमानन-उद्योगस्य वर्तमानं वार्षिकं कार्बन-उत्सर्जनं वैश्विक-कार्बन-उत्सर्जनस्य प्रायः ३% भागं भवति, यत् प्रायः १ अर्ब-टन-कार्बन-डाय-आक्साइड्-समतुल्यम् अस्ति अन्तर्राष्ट्रीयवायुपरिवहनसङ्घः २०५० तमवर्षपर्यन्तं विमानन-उद्योगे शुद्धशून्य-उत्सर्जनं प्राप्तुं लक्ष्यं प्रस्तावितवान्, यत् लक्ष्यं विश्वे व्यापकं ध्यानं आकर्षितवान्
विमाननकार्बनउत्सर्जनस्य न्यूनीकरणस्य क्षेत्रे शुद्धविद्युत्विमानानाम् अतिरिक्तं संकरबैटरी, हाइड्रोजनइन्धनकोशिका, स्थायिविमानइन्धन इत्यादीनां तकनीकीमार्गाणां विषये अपि अस्मिन् उद्योगे व्यापकरूपेण चर्चा कृता अस्ति उत्पादनक्षमता, कच्चामालस्य आपूर्तिः, व्ययः च इति दृष्ट्या विविधप्रौद्योगिकीनां स्वकीयाः लाभाः हानिः च सन्ति, अपि च भिन्नानां आव्हानानां सामनां कुर्वन्ति
जीवाश्म-इन्धनस्य उपरि अवलम्बितानां पारम्परिक-जेट्-अथवा प्रोपेलर-विमानानाम् अपेक्षया विद्युत्-विमानानाम् कार्बन-उत्सर्जनस्य न्यूनीकरणे, ध्वनि-प्रदूषणस्य न्यूनीकरणे च महत्त्वपूर्णाः लाभाः सन्ति २०२० तमे वर्षे स्लोवेनिया-देशे निर्मितं वेलिस् इलेक्ट्रो-विद्युत्-प्रकाश-क्रीडा-विमानं प्रथमं सर्व-विद्युत्-विमानं जातम् यत् यूरोपीय-विमान-सुरक्षा-संस्थायाः प्रमाणितम् अभवत्
परन्तु विद्युत्विमानप्रौद्योगिक्याः विकासः सुचारुरूपेण न अभवत् । उच्च-ऊर्जा-घनत्वयुक्तानां बैटरीणां विषये शोधं, विद्युत्-प्रणोदन-प्रणालीनां कार्यक्षमतायाः उन्नयनं, विमानस्य लघु-भारस्य डिजाइनं च विद्युत्-विमानानाम् अग्रे प्रमुखाः आव्हानाः सन्ति विद्युत्प्रणोदनप्रणाली विद्युत्विमानस्य मूलं भवति, विमानस्य शक्तिनिर्गमं, उड्डयनप्रदर्शनं च निर्धारयति । २० शताब्द्याः आरम्भे एव केषुचित् लघुविमानप्रयोगेषु विद्युत्प्रणोदनप्रणालीः प्रादुर्भूताः आसन् । परन्तु तत्कालीन बैटरी-प्रौद्योगिक्या सीमिताः अधिकांशः प्रारम्भिकः विद्युत्-विमानाः केवलं अल्पदूर-उड्डयनार्थं वा प्रयोगात्मक-प्रदर्शनार्थं वा उपयुज्यन्ते स्म ।
सम्प्रति अधिकांशं विद्युत्विमानं लिथियम-आयन-बैटरी-प्रयोगं करोति, येषु उच्च-ऊर्जा-घनत्वं, उत्तमं चक्र-जीवनं च भवति । परन्तु लिथियम-आयन-बैटरी-इत्यस्य ऊर्जाघनत्वं अद्यापि दीर्घदूर-उड्डयनस्य आवश्यकतां पूरयितुं कठिनम् अस्ति । तदतिरिक्तं बैटरी-भारः अपि प्रत्यक्षतया विमानस्य सहनशक्तिं प्रभावितं करोति । २०२० तमे वर्षे यदा विद्युत्विमानाः वैश्विकनिवेशस्य प्रौद्योगिकीविमर्शस्य च केन्द्रबिन्दुः अभवन् तदा बहवः अभियंताः सूचितवन्तः यत् विद्यमानप्रौद्योगिक्याः उपयोगेन एयरबस् ए३२० विमानं केवलं ३० मिनिट् यावत् उड्डयनं सम्पन्नं कर्तुं शक्नोति यद्यपि तस्य बैटरी समाना अस्ति आकारः यथा विमानम् ।
अपर्याप्तबैटरीप्रदर्शनस्य समस्यायाः समाधानार्थं विभिन्नदेशानां शोधकर्तारः विविधानि नवीनबैटरीप्रौद्योगिकीनां अन्वेषणं कुर्वन्ति । ठोस अवस्थायाः बैटरीषु अधिकशक्तिघनत्वस्य सुरक्षायाश्च कारणेन बहु ध्यानं आकृष्टम् अस्ति, यदा तु हाइड्रोजन-इन्धनकोशिकानां बैटरी-जीवनस्य दीर्घकालं प्रदातुं क्षमतायाः कारणात् भविष्यस्य सम्भाव्यसमाधानं मन्यते अन्तर्राष्ट्रीयस्वच्छपरिवहनपरिषदः विश्लेषणस्य अनुसारं बहुभिः कम्पनीभिः निर्धारितं अल्पदूरविमानलक्ष्यं प्राप्तुं वर्तमानबैटरीणां ऊर्जाघनत्वं दुगुणं कर्तुं आवश्यकम् अस्ति परन्तु एषा भङ्गः प्राप्ता अपि कार्बनतटस्थतायां तस्य प्रभावः तत्कालं भवितुं असम्भाव्यम् । अनुमानं भवति यत् २०५० तमे वर्षे पारम्परिकविमानानाम् स्थाने विद्युत्विमानं स्थापयित्वा कार्बन उत्सर्जनस्य १% अधिकं न्यूनीकरणं न भविष्यति ।
वाणिज्यिक अन्वेषणं प्रारम्भिककाले एव
सम्प्रति विश्वे बहवः स्टार्टअप-संस्थाः विमानन-दिग्गजाः च विद्युत्-विमानानाम् व्यावसायिकीकरण-प्रक्रियायाः सक्रियरूपेण प्रचारं कुर्वन्ति । तेषु यूरोपे लिलियम, वर्टिकल् एरोस्पेस् इत्यादीनि कम्पनयः अस्य उद्योगस्य अग्रणीः सन्ति । जर्मनीदेशस्य लिलियम् इत्यनेन सफलतापूर्वकं पूंजीसंग्रहः कृतः, आगामिषु कतिपयेषु वर्षेषु बृहत्प्रमाणेन उत्पादनं आरभ्यत इति योजना अस्ति । कम्पनीयाः प्रभारी व्यक्तिः अवदत् यत् यूरोपदेशः खलु विद्युत्विमाननक्षेत्रे अग्रणीः अस्ति, परन्तु यूरोपीयदेशैः अधिकं निवेशः करणीयः यत् तेषां प्रौद्योगिकी नेतृत्वं न हास्यति इति।
उत्तरयुरोपे स्वीडिशकम्पनी हार्ट एरोस्पेस् इत्यनेन ईएस श्रृङ्खला इति विद्युत्विमानं प्रक्षेपितम् अस्ति । एतत् क्षेत्रीयविमानयानानां कृते विनिर्मितं अल्पदूरस्थं प्रादेशिकविमानं, यत् ४०० किलोमीटर्पर्यन्तं सर्वविद्युत्-उड्डयनं कर्तुं समर्थं, २०२६ तमे वर्षे कार्यं आरभ्यत इति अपेक्षा अस्ति स्वीडिश-सर्वकारः फिन्लैण्ड्-देशस्य आलैण्ड्-द्वीपैः सह बाल्टिक-सागर-क्षेत्रे ईएस-३०-विद्युत्-क्षेत्रीय-विमानानाम् उपयोगस्य प्रचारस्य सम्भावनायाः अन्वेषणार्थं कार्यं कुर्वन् अस्ति
आलैण्ड् द्वीपाः स्वीडेन्-फिन्लैण्ड्-देशयोः मध्ये बोथनिया-खातेः दक्षिणे अन्तभागे स्थिताः सन्ति । विद्युत्विमानस्य ईएस-३० सर्वविद्युत्विधाने २०० किलोमीटर्पर्यन्तं व्याप्तिः भविष्यति, तथा च विस्तारिते ३० यात्रिकैः सह ४०० किलोमीटर् यावत् उड्डीयतुं शक्नोति, अथवा यात्रिकक्षमता २५ जनानां कृते न्यूनीकृते सति ८०० किलोमीटर् यावत् उड्डीयेत, यत् कर्तुं शक्नोति मूलतः क्षेत्रस्य आवश्यकताः पूर्यन्ते ।
स्वीडेन्-देशः, फिन्लैण्ड्-देशः च आलैण्ड्-द्वीपानां परितः स्थायि-वायुसेवानां विकासस्य योजनां कुर्वन्ति, येन द्वीपसमूहः स्टॉकहोम्, हेल्सिन्की, तुर्कू-इत्यादीनां प्रमुखैः परितः नगरैः सह सम्बद्धं भवति अस्याः योजनायाः कार्यान्वयनेन भविष्यस्य स्थायिवायुपरिवहनप्रतिमानानाम् कृते महत्त्वपूर्णं परीक्षणप्रकरणं प्रदातुं शक्यते ।
नॉर्डिक् देशेषु विद्युत्विमानयानस्य संक्रमणार्थं विमानस्थानकस्य आधारभूतसंरचनायाः उन्नयनमपि आवश्यकम् अस्ति । विद्युत्विमानयानक्षेत्रे अग्रणीः स्वीडेन्देशे अपि अद्यापि स्वविमानस्थानकेषु सुधारः करणीयः इति बहुविधाः प्रतिवेदनाः सूचयन्ति । तदतिरिक्तं यतः जनाः यात्राव्ययस्य विषये अधिकं चिन्तयन्ति, तस्मात् “स्थायियानम्” इति लेबलमेव पर्याप्तं नास्ति यत् अधिकान् जनान् विद्युत्विमानं यात्राविधिरूपेण चयनं कर्तुं आकर्षयितुं शक्नोति
(गुआङ्गमिंग दैनिक, हेलसिन्की, अगस्त २५)
"गुआंगमिंग दैनिक" (पृष्ठ 12, अगस्त 26, 2024)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।
प्रतिवेदन/प्रतिक्रिया