समाचारं

चीनस्य प्रभावं बहिष्कृत्य आस्ट्रेलियादेशः दक्षिणप्रशान्तसागरे "प्रशांतपुलिसपरिकल्पना" इत्यस्य प्रचारं करोति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ऑस्ट्रेलियादेशे ग्लोबल टाइम्स् विशेषसम्वादकः डाकियाओ ग्लोबल टाइम्स् रिपोर्टरः झाओ शुआङ्ग] ५३ तमे प्रशान्तद्वीपमञ्चनेतृसमागमः टोङ्गाराजधानी नुकु’अलोफानगरे २६ दिनाङ्कात् आरभ्य भविष्यति। ऑस्ट्रेलियादेशस्य "सिड्नी मॉर्निङ्ग हेराल्ड्" इति पत्रिकायाः ​​२५ दिनाङ्के ज्ञापितं यत् आस्ट्रेलियादेशस्य प्रधानमन्त्री अल्बानीजः २७ दिनाङ्के सभायां भागं ग्रहीतुं टोङ्गादेशं गमिष्यति, तस्य यात्रायाः महत्त्वपूर्णं कार्यं च "प्रशांतपुलिसपरिकल्पना" इत्यस्य हस्ताक्षरस्य प्रचारः अस्ति प्रतिवेदनानुसारं आस्ट्रेलियादेशस्य अधिकारिणः आशान्ति यत् एषा उपक्रमः "बीजिंग्-देशस्य क्षेत्रे सुरक्षापदं न प्राप्नुयात्" इति ।
ऑस्ट्रेलिया-प्रसारणनिगमेन (ABC) पूर्वं ज्ञापितं यत् आस्ट्रेलिया-सर्वकारेण "प्रशांतपुलिस-उपक्रमस्य" वित्तीयसमर्थनरूपेण न्यूनातिन्यूनं ४० कोटि-ऑस्ट्रेलिया-डॉलर् (१० कोटि-ऑस्ट्रेलिया-डॉलर्, प्रायः ४८० मिलियन-युआन्) प्रदातुं योजना अस्ति, २०२३ तमे वर्षे च तत् समावेशितम् अस्ति -२०२४ तमस्य वर्षस्य बजट् चीनदेशेन प्रशान्तद्वीपदेशेषु स्वस्य उपस्थितिं सुदृढां कर्तुं सहायतार्थं ऑस्ट्रेलिया-सङ्घीयपुलिसस्य कृते ३१७ मिलियन-ऑस्ट्रेलिया-डॉलर्-रूप्यकाणि प्रदत्तानि सन्ति । एबीसी इत्यनेन उक्तं यत् अस्य उपक्रमस्य पृष्ठभूमिः अस्ति यत् चीनदेशः प्रशान्तद्वीपदेशैः सह द्विपक्षीयपुलिससहकार्यसम्झौतानां स्थापनां त्वरितवान् अस्ति।
समाचारानुसारं अस्मिन् उपक्रमे ब्रिस्बेन्-नगरे प्रशान्तद्वीपपुलिसस्य बृहत्-परिमाणस्य प्रशिक्षण-आधारस्य स्थापना, २०० प्रशान्त-पुलिस-अधिकारिभिः निर्मितस्य कानून-प्रवर्तन-दलस्य स्थापना च अन्तर्भवति ऑस्ट्रेलिया-प्रसारणनिगमेन ज्ञापितं यत् ब्रिस्बेन्-विमानस्थानकस्य समीपे स्थितः पिङ्केन्बा-प्रशिक्षण-आधारः निर्माणाधीनः अस्ति, भविष्ये च शूटिंग्-रेन्ज्, सामरिक-प्रतिक्रिया-प्रशिक्षण-सुविधाः च भविष्यन्ति, यत्र एकस्मिन् समये प्रशिक्षणार्थं ५० प्रशान्तद्वीप-पुलिस-अधिकारिणः यावत् निवासं कर्तुं शक्नुवन्ति तस्मिन् एव काले आस्ट्रेलिया-पुलिसः अपि प्रशान्तद्वीपदेशेषु व्यावसायिकक्षेत्रेषु गहनप्रशिक्षणं दातुं अनेकाः नूतनाः पुलिस-"कौशलकेन्द्राणि" स्थापयितुं योजनां कुर्वन्ति
ऑस्ट्रेलिया-देशस्य मीडिया-अनुसारं अगस्त-मासे प्रशान्त-द्वीप-मञ्चस्य नेतार-समागमे एषा उपक्रमः स्वीक्रियते इति आशां कुर्वन् विगत-वर्षद्वये आस्ट्रेलिया-सङ्घीय-पुलिसः मौनेन प्रासंगिक-सज्जतां कुर्वन् अस्ति
पूर्वी चीनसामान्यविश्वविद्यालयस्य एशिया-प्रशांतसंशोधनकेन्द्रस्य कार्यकारीनिदेशकः चेन् हाङ्गः २५ तमे दिनाङ्के ग्लोबलटाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत् यत् आस्ट्रेलियादेशस्य “प्रशांतपुलिसपरिकल्पना” इत्यस्य अत्यावश्यकं उद्देश्यं चीनस्य प्रशान्तद्वीपदेशानां च मध्ये सहकार्यं दुर्बलं कर्तुं वर्तते पुलिसिंग। पूर्वं आस्ट्रेलिया-माध्यमेन प्रकटितानां सूचनानां अनुसारं आस्ट्रेलिया-पुलिसः "प्रशान्तक्षेत्रे कस्यापि पुलिस-योजनायाः नेतृत्वं क्षेत्रस्य आन्तरिकभागेन करणीयम्" इति बोधयति स्म, अर्थात् "बहिः देशैः" भागं न ग्रहीतव्यम् इति अस्याः अनन्यक्षेत्रीयसंकल्पनायाः आस्ट्रेलियादेशस्य उपयोगः वस्तुतः चीनदेशं प्रति लक्ष्यते "यदि अमेरिका, फ्रान्सः अन्ये वा देशाः स्युः तर्हि आस्ट्रेलियादेशः एतादृशं वचनं न करिष्यति स्म" इति ।
एबीसी इत्यनेन उक्तं यत् चीनदेशः सोलोमनद्वीपादिषु दक्षिणप्रशान्तद्वीपदेशेषु पुलिसैः सह पूर्वमेव सहकार्यं कृतवान्, "पापुआ न्यूगिनी इत्यादिषु अन्येषु देशेषु अपि एतादृशं दृष्टिकोणं स्वीकुर्वितुं परिश्रमं कुर्वन् अस्ति" इति समाचारानुसारं चीनदेशेन देशे चीन-प्रशांतद्वीपदेशानां पुलिसप्रशिक्षणकेन्द्रमपि स्थापितं अस्ति । केचन आस्ट्रेलिया-देशस्य अधिकारिणः अस्य विषये "चिन्ता" प्रकटितवन्तः ।
चेन् हाङ्गः अवदत् यत् चीनदेशस्य दक्षिणप्रशान्तद्वीपदेशानां च अनेके परस्परं लाभप्रदाः सहकार्याः सन्ति। उभयोः पक्षयोः हितस्य रक्षणार्थं चीनदेशः केषाञ्चन द्वीपदेशैः सह तेषां अनुरोधेन सहकार्यं करोति, तथैव व्यापारिकवातावरणस्य स्थिरतां अपि निर्वाहयति
सोलोमनद्वीपान् उदाहरणरूपेण गृह्यताम् इति ग्लोबल टाइम्स्-पत्रिकायाः ​​एकस्य संवाददातुः मते २०२१ तमस्य वर्षस्य नवम्बरमासे सोलोमनद्वीपस्य राजधानीयां दङ्गाः अभवन्, चीनदेशस्य वित्तपोषिताः स्थानीयकम्पनयः, दुकानानि च आहताः अभवन् सोलोमनद्वीपसर्वकारस्य अनुरोधेन चीनदेशेन पुलिसदङ्गविरोधीसामग्रीणां समूहः प्रदत्तः, अस्थायीपुलिसपरामर्शदातृदलं च प्रेषितम् । २०२२ तमे वर्षे चीनदेशः संस्थायाः च पुलिससहकार्यस्य विषये सहमतिपत्रे, अन्तरसरकारीसुरक्षासहकार्यरूपरेखासम्झौते च हस्ताक्षरं कृतम् । स्थानीयमाध्यमेन उक्तं यत् चीनपक्षतः प्रशिक्षणं प्राप्तस्य किञ्चित्कालानन्तरं सोलोमनद्वीपपुलिसः दङ्गानां प्रतिक्रियां कथं दातव्यं, महत्त्वपूर्णव्यक्तिनां रक्षणं च अभ्यासे इत्यादीनि कौशलं प्रदर्शितवती। सोलोमनद्वीपसर्वकारेण चीनदेशेन सह हस्ताक्षरितः पुलिससहकार्यसम्झौता प्रशान्तक्षेत्रस्य कृते "धमकी" न भवति इति बहुवारं बोधयति, तत्सहकालं च समीक्षकान् सोलोमनद्वीपस्य सार्वभौमत्वस्य सम्मानं कर्तुं पृष्टवान्
चीनस्य प्रशान्तद्वीपदेशानां च सहकार्यस्य विषये केषाञ्चन देशानाम् संशयस्य प्रतिक्रियारूपेण चीनस्य विदेशमन्त्रालयेन उक्तं यत् प्रशान्तद्वीपदेशैः सह चीनस्य सहकार्यं मुक्तं पारदर्शकं च अस्ति तथा च प्रत्येकस्य देशस्य सार्वभौमत्वस्य इच्छायाः च पूर्णतया सम्मानं करोति। प्रशान्तद्वीपदेशाः कस्यचित् देशस्य "पृष्ठाङ्गणं" न भवन्ति, चीनदेशस्य च कस्यापि देशेन सह प्रभावस्य स्पर्धायां रुचिः नास्ति । ऑस्ट्रेलिया-देशस्य मीडिया-माध्यमेन उक्तं यत्, अस्मिन् मासे ९ दिनाङ्के प्रशान्तद्वीप-मञ्चस्य विदेश-मन्त्रि-सभायां प्राप्तस्य वक्तव्यस्य अनुसारं टोङ्ग-देशस्य प्रधानमन्त्री हुआ क्वामेलिकु-महोदयः अन्य-सदस्य-राज्यानां नेतारेभ्यः प्रशान्त-पुलिस-उपक्रमस्य औपचारिक-अनुमोदनं लप्स्यते । सभा स्वीकृता। यथा आस्ट्रेलियादेशस्य पुलिस-उपक्रमः "सीमाशुल्कं पारयितुं शक्नोति वा" इति विषये "सिड्नी मॉर्निङ्ग हेराल्ड्" इत्यस्य मतं यत् एषा उपक्रमः संवेदनशीलः अस्ति तथा च अनेके प्रशान्तद्वीपदेशाः स्वकायदानेषु संशोधनं कर्तुं प्रवृत्ताः सन्ति येन आस्ट्रेलिया-देशस्य अन्येषां च राष्ट्रिय-पुलिसः स्वसीमाभिः अन्तः कार्यं कर्तुं शक्नोति, अतः भविष्यति केषाञ्चन विघ्नानां सम्मुखीभवति ।
प्रतिवेदन/प्रतिक्रिया