समाचारं

अमेरिकीविशेषज्ञः - जलवायुपरिवर्तनेन मध्यपूर्वं निवासयोग्यं भवति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २५ दिनाङ्के समाचारः प्राप्तः"जलवायुपरिवर्तनं मध्यपूर्वं अजीवनीयं करोति" इति शीर्षकेण एकः लेखः अमेरिकीपत्रिकायाः ​​"विदेशनीतिः" इति जालपुटे अगस्तमासस्य १९ दिनाङ्के प्रकाशितः ।लेखकः परिषदे मध्यपूर्वस्य आफ्रिका-अध्ययनस्य च वरिष्ठसहचरः स्टीवेन् ए विदेशसम्बन्धः ।
विगतदशमासेषु विश्वस्य ध्यानं इजरायल्-देशे, गाजा-पट्टिकायां च केन्द्रितम् अस्ति । २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के आरब्धं युद्धं विनाशकारी आसीत् । परन्तु संघर्षः अन्यं संकटं प्रविशति यत् प्रफुल्लितः तापः, जलस्य अभावः च ।
जुलै-मासस्य मध्यभागे दुबई-नगरस्य तापमानं प्रायः ६२.२ डिग्री सेल्सियस् यावत् अभवत् । जूनमासस्य अन्ते सऊदी अरबदेशस्य मक्कानगरस्य भव्यमस्जिदस्य तापमानं प्रायः ५१.७ डिग्री सेल्सियस आसीत् । एतत् उच्चतापमानं हजऋतुना सह सङ्गच्छते । उष्णकालस्य अन्ते यावत् १३०० तः अधिकाः जनाः मृताः आसन् । मिस्रदेशे मेमासात् आरभ्य तापमानं प्रायः ३७.८ डिग्री सेल्सियसतः न्यूनं दुर्लभम् अस्ति ।
गतग्रीष्मकाले खाड़ीदेशे वस्तुतः अधिकं उष्णता आसीत्, इरान्-संयुक्त-अरब-अमीरात्-देशयोः तटीयक्षेत्रेषु ७० डिग्री सेल्सियस-पर्यन्तं नेत्र-स्पन्दन-तापमानं दृश्यते स्म
विश्वबैङ्कस्य अनुमानं यत् जलस्य अभावेन २०५० तमे वर्षे अस्य क्षेत्रस्य सकलघरेलूत्पादस्य प्रायः १४% न्यूनता भविष्यति । २०२१ तमे वर्षे यूनिसेफ्-संस्थायाः प्रतिवेदने उक्तं यत् २०२५ तमे वर्षे मिस्रदेशे जलसम्पदः समाप्ताः भवितुम् अर्हन्ति, नीलनद्याः च प्रचण्डदबावः भविष्यति । भव्य इथियोपियापुनर्जागरणजलबन्धस्य निर्माणेन नीलनद्याः उपरितनभागे जलस्य प्रवाहः प्रतिबन्धितः अस्ति, येन मिस्रदेशे अन्येषु च देशेषु जलस्य दबावः अधिकः जातः टाइग्रिस-यूफ्रेटिस्-नद्यौ तुर्की-देशेन जलबन्धनिर्माणस्य विषये वर्षाणां यावत् सीरिया-तुर्की-देशयोः विवादः अस्ति, येन दक्षिणदिशि प्रवाहः च्छिन्नः अभवत् इजरायल-प्यालेस्टिनी-देशयोः विभाजनं कुर्वन्ति अनेकेषु विषयेषु जलम् अस्ति - यस्य पश्चिमतटस्य पर्वतीयजलस्तरस्य प्रवेशः अस्ति ।
मध्यपूर्वे उत्तराफ्रिकादेशे च अत्यन्तं तापः जीवनाय आजीविकाय च प्रमुखं खतराम् उत्पद्यते, उष्णतरप्रदेशेषु राजनैतिकस्थिरतां क्षीणं कर्तुं च क्षमता अस्ति
जलवायुपरिवर्तनस्य विषये अक्टोबर् २०२१ तमे वर्षे अमेरिकीराष्ट्रीयगुप्तचरमूल्यांकनप्रतिवेदने उक्तं यत् मानवीयराष्ट्रीयनिर्णयस्य जटिलतां दृष्ट्वा अमेरिकीगुप्तचरसमुदायस्य केवलं "अल्पविश्वासः" अस्ति यत् "प्राकृतिकजलवायुः अमेरिकीराष्ट्रीयसुरक्षाहितं भूराजनैतिकसङ्घर्षं च कथं प्रभावितं करिष्यति" इति ." आत्मविश्वासं मध्यमं कर्तुं” इति ।
एकः स्पष्टतरः अधिकः च प्रश्नः अस्ति यत् जनाः वर्धमानस्य तापमानस्य, जलस्य अभावस्य च अनुकूलतां कथं करिष्यन्ति इति। जनाः शीतलतरतापमानयुक्तेषु, अधिकजलयुक्तेषु स्थानेषु प्रवासं करिष्यन्ति । विश्वबैङ्कस्य अनुसारं उत्तराफ्रिकादेशे १९ मिलियनं जनाः - स्थानीयजनसङ्ख्यायाः प्रायः ९% - २०५० तमे वर्षे जलवायुसंकटेन विस्थापिताः भविष्यन्ति । अस्मिन् प्रदेशे जनानां कृते यूरोपदेशः एव शीर्षस्थः गन्तव्यः ।
ज्ञातव्यं यत्, सर्वप्रथमं विश्वबैङ्कः अनुमानं कुर्वन् अस्ति । राजनैतिक-आर्थिक-प्रौद्योगिकी-परिवर्तनानि आप्रवासं सीमितं कर्तुं शक्नुवन्ति । द्वितीयं, जलवायुपरिवर्तनस्य कारणेन प्रत्येकं प्रवासी प्रवासं न करोति। अन्ते भूमध्यसागरं पारं कर्तुं आवश्यकं धनं दृष्ट्वा केचन विस्थापिताः जनाः अस्मिन् प्रदेशे एव स्थातुं प्रवृत्ताः भविष्यन्ति ।
आप्रवासनस्य सकारात्मकः प्रभावः यूरोपीयसङ्घस्य देशेषु भविष्यति, येषु वृद्धजनसंख्या अस्ति, तथा च श्रमिकानाम् उदारसामाजिकसुरक्षाजालेषु योगदानं दातुं आवश्यकता वर्तते। तथापि प्रवासिनः समाजाय यत् लाभं आनयन्ति तत् अनेकेषां यूरोपीयानां कृते अप्रत्ययप्रदं वर्तते, ये स्वदेशेषु बहूनां नूतनानां प्रवासिनः प्रवेशं प्रति आक्षेपं कुर्वन्ति ।
यूरोपस्य स्थिरतायाः, अखण्डतायाः, स्वतन्त्रतायाः, समृद्धेः च विषये अमेरिकादेशः अतीव चिन्तयति । पाश्चात्य-उदारवादस्य शत्रुभिः सह मित्रतां कृत्वा विदेशीय-भयिणः, फासिस्ट-वादिनः, तेषां समीपस्थाः वा दलानाम् उद्भवः सफलता च अमेरिका-देशस्य मूलहिताय खतरा वर्तते अत एव वाशिङ्गटनेन यूरोपदेशं प्रति सामूहिकप्रवासं निवारयितुं साहाय्यं कर्तव्यम्। प्रवासं जनयन्ति इति द्वन्द्वेषु अमेरिकी-देशः बहु किमपि कर्तुं न शक्नोति, यथा सूडान-देशस्य संघर्षः, परन्तु अमेरिकी-नीतिनिर्मातारः जलवायु-संकटस्य विषये साहाय्यं कर्तुं शक्नुवन्ति |.
एतदर्थं वर्धितायाः वित्तीयसहायतायाः अथवा हरितमूलसंरचनापरियोजनानां आवश्यकता नास्ति, अपितु किञ्चित् अधिकं व्यय-प्रभावी प्रभावशालिनः च – रचनात्मककूटनीतिः |. उच्चतापमानेन जलस्य अभावस्य समस्या अधिका भवति, अतः एव जनाः प्रवासं कुर्वन्ति । अमेरिकीपश्चिमे अधिकाधिकं उष्णं संसाधनप्रबन्धने स्वस्य अनुभवस्य तकनीकीविशेषज्ञतायाः च लाभं गृहीत्वा अमेरिकीसर्वकारः मध्यपूर्वदेशानां जलसम्पदां उत्तमप्रबन्धने सहायतां कर्तुं उपयोगी भूमिकां निर्वहति
अस्मिन् क्षेत्रे द्वन्द्वः सहायतां अधिकं कठिनं करोति यतोहि जलस्रोताः प्रायः राष्ट्रियसीमाः लङ्घयन्ति । परन्तु एतत् एकं आव्हानं यत् अतितर्तुं शक्यते। न केवलं जलस्य अभावस्य तान्त्रिकसमाधानं भवति, अपितु द्वन्द्वक्षेत्रेषु अपि सम्झौतां प्राप्तुं राजनैतिकप्रोत्साहनमपि अस्ति ।
इजरायल-लेबनान-देशयोः मध्ये समुद्रीयसीमासम्झौता अमेरिकी-अधिकारिणां कृते क्षेत्रे जल-साझेदारी-विषयेषु सहायतां कर्तुं टेम्पलेट्-रूपेण कार्यं कर्तुं शक्नोति । ते लेबनानविषये इजरायलस्य चिन्ताम् इजरायलविषये लेबनानस्य चिन्ताभ्यः पृथक् कृतवन्तः, तस्य स्थाने सौदान्तरस्य द्वयोः देशयोः लाभस्य विषये केन्द्रीकृतवन्तः । एकदा तत् स्पष्टं जातं चेत् - इजरायल्-लेबनान-देशयोः अपतटीयेषु प्राकृतिकवायु-निष्कासनम् - तदा अद्यापि युद्धे स्थितयोः देशयोः सीमानिर्धारणे असहमतिः कठिना भविष्यति |. एतत् महत्त्वपूर्णं जलवार्तालापस्य अग्रे मार्गं च दर्शयति।
ननु मध्यपूर्वे जलस्य अभावस्य निवारणाय सौदान् प्राप्तुं साहाय्यं करणं यूरोपे राजनैतिकविसंगतयः न्यूनीकर्तुं भविष्यस्य वैश्विकव्यवस्थायाः स्वरूपनिर्माणे च सहायतां कर्तुं अमेरिकादेशस्य कृते न्यूनलाभयुक्तः उपायः अस्ति (संकलित/लिउ ज़ोङ्ग्या) २.
प्रतिवेदन/प्रतिक्रिया