समाचारं

अमेरिकीमाध्यमाः : ज्वालामुखीनां “कचराणां निष्कासने साहाय्यं कर्तुं” किमर्थं न शक्यते ?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेष संवाददाता वु यान्] द्रुतगत्या वर्धमानः नगरीयः अपशिष्टः आधुनिकसमाजस्य कृते नूतनं खतरा भवति। यद्यपि विभिन्नेषु देशेषु भूमिकम्पः, दहनं, पुनःप्रयोगः, पुनः उपयोगः च इत्यादीनि निष्कासनपद्धतयः प्रस्ताविताः सन्ति तथापि तेषु सर्वेषु स्वकीयाः दोषाः सन्ति अमेरिकन "संवाद" इति जालपुटे अद्यैव एकः रोचकः प्रश्नः उत्थापितः यत् यतः कचराणां निष्कासनं एतावत् कष्टप्रदं भवति, अतः किमर्थं न प्रत्यक्षतया सक्रियज्वालामुखीगड्ढे क्षिप्यते?
समाचारानुसारं बहवः जनाः अस्याः समस्यायाः प्रथमा प्रतिक्रिया अस्ति यत् एते कचराः उच्चतापमानेन लावाद्वारा प्रज्वलिताः सन्तः विषाक्तवायुः उत्पद्यन्ते, यत् पर्यावरणसंरक्षणाय अनुकूलं नास्ति अस्य वचनस्य किञ्चित् सत्यं अवश्यं वर्तते, परन्तु वस्तुतः सक्रियः ज्वालामुखी एव सल्फरडाय-आक्साइड्, कार्बनमोनोआक्साइड्, हाइड्रोजन-सल्फाइड्, नाइट्रोजन-आक्साइड् इत्यादीन् विषाक्त-हानिकारक-वायुनां बृहत् परिमाणं मुक्तं करोति ।मात्रा, परिमाणं च साधारण-कचराणां अपेक्षया बहु अधिकम् अस्ति दहनस्थानकानि । अतः "ज्वालामुखीनां कचरनिष्कासनस्थानकेषु परिवर्तनस्य" वास्तविकः बाधकः वस्तुतः ज्वालामुख्याः एव लक्षणैः सह सम्बद्धः अस्ति
प्रथमं ज्वालामुखीनां लावास्य तापमानं स्थाने स्थाने बहु भिद्यते । केषुचित् ज्वालामुखीषु मैग्मा सामान्यकचराणां दहनार्थं पर्याप्तं उष्णं भवति । यथा, यदा २०१८ तमे वर्षे हवाई-देशे किलाउए-ज्वालामुखी विस्फोटितवान् तदा लावा-प्रवाहस्य तापमानं १,१०० डिग्री सेल्सियस-अतिक्रान्तम् आसीत्, यत् शुक्रस्य पृष्ठभागात् अधिकं उष्णम् आसीत्, अनेकानि शिलाः द्रवयितुं पर्याप्तं च आसीत् तस्य विपरीतम् यदा अपशिष्टदाहकः कार्यं करोति तदा आन्तरिकं तापमानं प्रायः १०००-१२०० डिग्री सेल्सियसपर्यन्तं भवति । अतः लावा सैद्धान्तिकरूपेण खाद्यस्य अवशेषान्, कागदं, प्लास्टिकं, काचम्, सामान्यतया कचरे दृश्यमानानि कानिचन धातुः च संसाधितुं शक्नोति, परन्तु अद्यापि इदं पर्याप्तं शक्तिशाली नास्ति यत् अन्येषां बहूनां सामान्यसामग्रीणां द्रवणं कर्तुं शक्नोति, यत्र इस्पातः, निकलः, लोहादिमिश्रधातुः च सन्ति तस्मिन् एव काले विभिन्नस्थानेषु ज्वालामुखयः भिन्न-भिन्न-मैग्मा-रचनाकारणात् भिन्न-भिन्न-तापमानं दर्शयिष्यन्ति । यथा, अमेरिकादेशे माउण्ट् सेण्ट् हेलेन्स-पर्वतेन विस्फोटितः लावा तुल्यकालिकरूपेण स्थूलः डेसाइट् अस्ति ।
तापमानस्य अतिरिक्तं ज्वालामुखीषु कचरान् न दहितुं अन्ये सद्कारणानि सन्ति । यथा - पृथिव्यां सर्वेषु ज्वालामुखीषु लावा-सरोवराणि न सन्ति येषु वयं सहजतया अस्माकं कचरान् पातयितुं शक्नुमः । पृथिव्यां सहस्राणि ज्वालामुखीषु केवलं अष्टसु एव सक्रियलावासरोवराणि सन्ति इति ज्ञायते । अन्येषां अधिकांशसक्रियज्वालामुखीनां गड्ढाः शिलाभिः शीतललावाभिः च पूरिताः भवन्ति, यथा माउण्ट् सेण्ट् हेलेन्स् यदा केचन सक्रियज्वालामुखयः न विस्फोटयन्ति तदा दीर्घकालीनजलसञ्चयस्य कारणेन गड्ढाः गड्ढासरोवराणि निर्मास्यन्ति अतः "कचराणां दहनार्थं" यथार्थतया उपयुक्तानां सक्रियज्वालामुखीनां संख्या अत्यल्पा अस्ति, तेषु अधिकांशः परिवहनार्थं असुविधाजनकः अस्ति
तृतीया समस्या अस्ति यत् सक्रियज्वालामुखीलावासरोवरेषु अपशिष्टं निक्षेपणं अतीव खतरनाकं कार्यम् अस्ति । लावा-सरोवरं शीतल-लावा-पर्पटेन आच्छादितम् अस्ति, परन्तु तस्य अधः अत्यन्तं उष्ण-लावा-प्रवाहः भवति । यदि लावासरोवरस्य उपरि शिलाः अन्ये वा पदार्थाः पतन्ति तर्हि तत् पृष्ठभागं भङ्गयित्वा अधः स्थितं लावां बाधितुं शक्नोति, विस्फोटं च जनयितुं शक्नोति । एतत् २०१५ तमे वर्षे किलाउएआ-ज्वालामुख्यां अभवत् यदा गड्ढेः परिधितः शिलाः लावा-सरोवरे पतितवन्तः, येन विशालः विस्फोटः उत्पन्नः, गड्ढात् बहिः बहुमात्रायां लावा-उत्सर्जनं च अभवत् अतः यदि भवान् लावासरोवरे कचरान् क्षिप्तुं इच्छति तर्हि एतत् कार्यं कुर्वन् व्यक्तिः न केवलं पर्याप्तवेगेन धावितव्यः, अपितु कदापि गड्ढतः निर्गतं ज्वलन्तं कचरं, लावा च परिहर्तव्यः
तदतिरिक्तं पूर्वं उल्लिखितानां कचरादहनस्य विषाक्तवायुः उपेक्षितुं न शक्यते । सक्रियज्वालामुखीभ्यः निर्गताः गन्धकयुक्ताः वायुः अम्लकुहरं जनयति, यत् "ज्वालामुखीनीहारः" इति अपि ज्ञायते । वनस्पतयः मारयितुं समीपस्थानां जनानां श्वसनतन्त्रस्य हानिम् अपि कर्तुं शक्नोति । यदा एते पूर्वमेव भयानकाः ज्वालामुखीवायुः कचरादहनात् अन्यैः वायुभिः सह मिश्रितः भवति तदा तस्य परिणामतः धूमः ज्वालामुखीसमीपस्थानां जनानां अन्येषां च वनस्पतिजन्तुनां कृते अधिकं हानिकारकः भवति
अन्ते अनेकेषु ज्वालामुखीक्षेत्रेषु स्थानीयनिवासिनः समीपस्थान् ज्वालामुखीन् पवित्रस्थानानि इति मन्यन्ते यथा किलाउए-नगरस्य गड्ढं हवाई-देशस्य ज्वालामुखीदेव्याः पेले-इत्यस्य गृहं मन्यते, गड्ढेः परितः क्षेत्रं स्थानीयहवाई-क्षेत्रस्य कृते पवित्रम् अस्ति ज्वालामुख्यां कचरान् प्रविष्टुं स्थानीयजनानाम् कृते महत् अपमानम् अस्ति। संक्षेपेण यदि वयं "कचरा-वेष्टनस्य" क्लेशं न्यूनीकर्तुं इच्छामः तर्हि वयं प्रकृतेः कृते उत्तरदायित्वं पारयितुं न शक्नुमः, परन्तु अस्माभिः स्वतः आरभ्य कचराणां जननं यथाशक्ति न्यूनीकर्तुं प्रयत्नः करणीयः |.
प्रतिवेदन/प्रतिक्रिया