समाचारं

जापानदेशे अन्तर्राष्ट्रीयसम्मेलनस्य आतिथ्यं भवति, अल्जीरिया-मोरक्को-देशयोः प्रतिनिधिभिः युद्धं भवति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् व्यापकप्रतिवेदनम्] अरब न्यूज इत्यस्य २४ दिनाङ्के २३ दिनाङ्के टोक्योनगरे जापानीनेतृत्वेन आफ्रिकाविकाससम्मेलनस्य मन्त्रिसम्मेलनस्य उद्घाटनस्य पूर्वसंध्यायां अल्जीरियादेशस्य प्रतिनिधिभिः मोरक्कोदेशस्य प्रतिनिधिभिः च वस्तुतः युद्धं जातम् सज्जता सभायां । परन्तु सम्मेलनं सामान्यरूपेण २४ दिनाङ्के भविष्यति।
00:27
सामाजिकमाध्यमेषु प्रसारितस्य भिडियोमध्ये दृश्यते यत् मोरक्कोदेशस्य प्रतिनिधिमण्डलस्य सदस्यः "सहारा अरब लोकतान्त्रिकगणराज्यस्य" (संयुक्तराष्ट्रसङ्घेन न मान्यतां प्राप्तस्य) प्रतिनिधिस्य बारी इत्यस्य सम्मुखे स्थापितां "राष्ट्रीयपट्टिकां" हर्तुं प्रयतते अल्जीरियादेशस्य प्रतिनिधिमण्डलस्य सदस्याः मोरक्कोदेशस्य प्रतिनिधिं निवारयितुं अग्रे त्वरितवन्तः, ततः धक्कायन्ते, शारीरिकविवादाः च अभवन् । तौ राजनयिकौ कलहं कृतवन्तौ, परस्परं प्रहारं कृतवन्तौ, ततः भूमौ हस्तेन हस्तेन युद्धं कृतवन्तौ, येन घटनास्थले अन्यप्रतिनिधिः लज्जितः अभवत्
परन्तु सर्वाधिकं लज्जाजनकं वस्तु आयोजकः आसीत्, जापानस्य विदेशमन्त्रालयः निकट "जापान-आफ्रिका" सहकार्यस्य प्रतीकं समागमं विवादरूपेण परिणतम्। प्रतिवेदनानुसारं अस्य विषयस्य केन्द्रबिन्दुः अस्ति यत् यद्यपि जापानदेशः "सहरावी अरब लोकतान्त्रिकगणराज्यं" न मान्यतां ददाति तथापि "देशस्य प्रतिनिधिः" बैरी अद्यापि सभायां उपस्थितः आसीत्
पश्चिमसहारा वायव्य आफ्रिकादेशे स्थितः विवादास्पदः प्रदेशः अस्ति । मोरक्कोदेशः सर्वदा अस्मिन् क्षेत्रे सार्वभौमत्वस्य दावान् कृतवान्, यदा तु स्थानीयस्वतन्त्रसशस्त्रसमूहाः अयं क्षेत्रः पूर्णतया स्वतन्त्रः इति उक्तवन्तः, "सहारा-अरब-लोकतान्त्रिकगणराज्यस्य" स्थापनां च घोषितवन्तः आफ्रिकासङ्घः १९८४ तमे वर्षे पश्चिमसहारादेशस्य स्वातन्त्र्यं स्वीकृतवान् । (हुआङ्ग सु) ९.
प्रतिवेदन/प्रतिक्रिया