समाचारं

पर्यावरणविदः दक्षिण आफ्रिकादेशस्य मैरियनद्वीपे पक्षिभक्षकमूषकाणां "बम्बं" कर्तुं योजनां कुर्वन्ति, धनसङ्ग्रहः समस्या अस्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् व्यापकप्रतिवेदनम्] पर्यावरणविदः दक्षिण आफ्रिकादेशस्य मैरियनद्वीपे कृन्तकनाशकयुक्तानि गोलियां विमोचयितुं योजनां कुर्वन्ति येन अल्बट्रोस् इत्यादीन् समुद्रपक्षिणः खादन्तः मूषकाः समाप्ताः भवेयुः, परन्तु सम्प्रति धनसङ्ग्रहः सर्वाधिकं समस्या अस्ति। २४ तमे दिनाङ्के एजेन्स फ्रान्स्-प्रेस्-संस्थायाः प्रतिवेदनानुसारं केप-टाउन-नगरात् दक्षिणपूर्वदिशि प्रायः २००० किलोमीटर्-दूरे स्थितः मैरियनद्वीपः विश्वस्य महत्त्वपूर्णेषु समुद्रीपक्षिणां प्रजननक्षेत्रेषु अन्यतमः अस्ति परन्तु द्वीपे वर्धमानाः मूषकाः न केवलं पक्षि-अण्डानि भक्षयन्ति, अपितु जीवितान् पक्षिणः अपि भक्षयन्ति ।
परियोजनायाः प्रमुखः एण्डर्सन् इत्यनेन उक्तं यत्, गतवर्षे प्रथमवारं मूषकाः भ्रमन्तः अल्बट्रोस्-पक्षिणः उपरि आक्रमणं कुर्वन्तः आविष्कृताः, यत्र विश्वस्य भ्रमणशीलानाम् अल्बट्रोस्-पक्षिणां चतुर्थांशः भागः निवसति द्वीपे प्रजननं कुर्वन्ति २९ समुद्रपक्षिणां जातिषु १९ प्रजातयः तेषां जीवितस्य कृते त्रासस्य सामनां कुर्वन्ति । मूषकाणां आक्रमणं अधिकाधिकं उन्मत्तं भवति, एते समुद्रपक्षिणः केवलं प्रभावीरूपेण प्रतिक्रियां दातुं असमर्थाः भवन्ति ।
"मैरियन कृन्तक-मुक्त योजना" बहुवर्षेभ्यः प्रस्ताविता अस्ति, परन्तु पुनः पुनः विलम्बः जातः अस्ति यत् २०२७ तमस्य वर्षस्य शिशिरे द्वीपे ६०० टन-कृन्तक-कणिकाः पातयितुं हेलिकॉप्टर-यानानि प्रेषयितुं शक्यन्ते यतो हि शिशिरः मूषकाः अधिकतया क्षुधार्ताः भवन्ति, अधिकांशः पक्षिणः द्वीपात् दूरं प्रवासं कृतवन्तः, अतः बम-प्रहार-मूषकाः अ-लक्ष्य-जातीयानां उपरि प्रभावं न्यूनीकर्तुं शक्नुवन्ति सम्प्रति अस्य कार्यक्रमस्य कुलव्ययस्य चतुर्थांशं २९ मिलियन डॉलरं एव संग्रहितम् अस्ति ।
समाचारानुसारं मूषकजनसंख्यायाः उदयः जलवायुतापनेन सह सम्बद्धः अस्ति, वर्धमानेन तापमानेन तेषां प्रजननकालः दीर्घः अभवत् । १९ शताब्द्याः आरम्भे मैरियनद्वीपे गृहमूषकाः प्रादुर्भूताः, क्रमेण च १९४८ तमे वर्षे कृन्तककीटानां नियन्त्रणार्थं बिडालानां प्रवेशः अभवत् । परन्तु यथा यथा बिडालानां संख्या वर्धते स्म तथा तथा पक्षिणां जीवितस्य कृते खतरा आसीत्, यावत् १९९१ तमे वर्षे द्वीपे अन्तिमः बिडालः कृत्रिमरूपेण न निष्कासितः । (सून् वेन्) २.
प्रतिवेदन/प्रतिक्रिया