समाचारं

"मेड इन झुहाई" भगिनीजहाजाः "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तरूपेण निर्माणे सहायतार्थं समुद्रं प्रति प्रस्थिताः ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव अन्तर्राष्ट्रीयकंटेनरटर्मिनल् इत्यत्र बर्थं कृत्वा नवनिर्मितं लाइबेरियादेशस्य टग् "Mwinge" इति गाओलान् सीमानिरीक्षणस्थानके निर्गमननिरीक्षणं पारयित्वा "बेल्ट् एण्ड् रोड्" इत्यस्य सहनिर्माणं कुर्वन् देशः गैबन्-नगरं प्रति सफलतया प्रस्थानं कृतवान्
जहाजः भगिनीजहाजेन "मायोम्बा" इत्यनेन सह सम्मिलितः भविष्यति यत् जूनमासस्य २६ दिनाङ्के प्रस्थितवान्, तथा च ते मिलित्वा अन्तर्राष्ट्रीयमङ्गनीजखननविशालकायेषु अन्यतमस्य कोमिलोग् इत्यस्य कृते गैबन्-नगरस्य मोआण्डा-खानस्य सेवां करिष्यन्ति "Mwinge" २८.४ मीटर् दीर्घः, १३ मीटर् विस्तृतः, १२.५ ग्रन्थिः, ८० टन टोइंग् क्षमता, १० चालकदलस्य सदस्यान् वहितुं शक्नोति च अस्य वर्गीकरणं लॉयड् रेजिस्टर (LR) द्वारा कृतम् अस्ति, हेनरी (झुहाई) इत्यनेन निर्मितम् अस्ति । Shipbuilding Co., Ltd. कम्पनी निर्मित। शिपयार्ड् पूर्णतया हाङ्गकाङ्ग चोई ली शिपयार्ड कम्पनी लिमिटेड् इत्यस्य स्वामित्वे अस्ति, यस्य इतिहासः १०० वर्षाणाम् अधिकः अस्ति तथा अन्ये जहाजाः अस्य कुलम् ४६० तः अधिकाः जहाजाः निर्मिताः, अस्य उत्पादाः संयुक्तराज्यसंस्था, ऑस्ट्रेलिया, मध्यपूर्व, दक्षिणपूर्व एशिया, केन्या, बाङ्गलादेश, मिस्र इत्यादिषु ४० तः अधिकेषु देशेषु क्षेत्रेषु च विक्रीयन्ते
"म्विङ्गे" इति जहाजः अन्तर्राष्ट्रीयपात्रस्थानकात् निर्गत्य जहाजपरीक्षणार्थं गाओलान्-बन्दरस्य के१४-लंगरस्थानं गतः, परीक्षणं सम्पन्नं कृत्वा प्रत्यक्षतया देशात् निर्गन्तुं योजनां कृतवान् एतत् स्टेशनं परीक्षणस्य अनन्तरं प्रत्यक्षतया देशात् निर्गन्तुं जहाजानां कृते "एकवारं प्रसंस्करणस्य" सुविधाजनकं गारण्टीं प्रदाति, एतत् सक्रियरूपेण जहाजयानसंस्थाभिः सह सम्बद्धं करोति, "एकं जहाजं, एकनीतिः" कार्ययोजनां अनुरूपं करोति, सेवां सख्तीपूर्वकं व्यवस्थितं करोति, निरीक्षणप्रक्रियाणां अनुकूलनं करोति , तथा च अतिरिक्तपुलिसकर्मचारिणः परिनियोजयति यत् सीमाशुल्कनिष्कासनस्य सर्वे पक्षाः निकटतया सम्बद्धाः, कुशलाः, व्यवस्थिताः च सन्ति इति सुनिश्चित्य पतवारनिरीक्षणं, परिचयसत्यापनं, खिडकीप्रक्रियाः च करोति, तथा च जहाजानां देशात् निर्गन्तुं "शून्यप्रतीक्षा" सुनिश्चितं करोति।
"जहाजनिर्माणकम्पनीनां कृते जहाजनिर्माणं सम्पन्नं करणं न भवति। वितरणात् पूर्वं परीक्षणं चालनं मालस्य कारखानात् निर्गमनात् पूर्वं गुणवत्तानिरीक्षणवत् भवति। एतत् स्टेशनस्य सीमानिरीक्षणविभागस्य उपनिदेशकः वाङ्गदाओजुन् एकः अनिवार्यः कडिः अस्ति। उक्तवान्‌। गाओलान् सीमानिरीक्षणस्थानकस्य आँकडानुसारम् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं १२ परीक्षणजहाजानां कृते एकस्मिन् समये प्रत्यक्षनिर्गमनप्रक्रियाः नियन्त्रयितुं सुविधा प्रदत्ता अस्ति, यत् वर्षे वर्षे १.४ गुणा वृद्धिः अभवत्
"पूर्वं समुद्रपरीक्षायाः अनन्तरं देशात् निर्गन्तुं पूर्वं आप्रवासप्रक्रियाभिः गन्तुं जहाजस्य जलमार्गात् गोदीं प्रति प्रत्यागन्तुं आवश्यकम् आसीत् । एतादृशी एव यात्रा त्रिवारं आवश्यकी आसीत् । अधुना सीमानिरीक्षणसंस्था निर्गमनप्रक्रियाः पूर्वमेव सम्पादयति , समुद्रपरीक्षणस्य सफलस्य अनन्तरं जहाजस्य गोदीं प्रति प्रत्यागन्तुं आवश्यकता न भवति इति अनुमतिं ददाति, यत् जहाजस्वामिनः जहाजनिर्माणस्थानानां च कृते समयस्य आर्थिकव्ययस्य च महतीं रक्षणं करोति," Zhuhai Sinotrans Shipping Agency Co., Ltd . टर्मिनल्-टर्नओवर-दक्षता अपि सुधरिता अस्ति” इति ।
अन्तिमेषु वर्षेषु गाओलान् सीमानिरीक्षणकेन्द्रं जनान् उद्यमानाञ्च सुविधायै राष्ट्रियाप्रवासप्रशासनेन निर्गतानाम् उपायानां आधारेण तथा च गाओलानबन्दरस्य वास्तविकस्थितेः आधारेण १६ कार्यपरिपाटेषु परिष्कृतम् अस्ति, यत्र "एकस्मिन् स्थाने एकः अनुज्ञापत्रस्य आवेदनस्य तथा च सर्वेषु क्षेत्रेषु सार्वभौमिकः अनुप्रयोगः" बन्दरगाहसीमानिरीक्षणस्य प्रशासनिकअनुज्ञापत्रस्य, तथा च अन्तर्राष्ट्रीयस्य कार्यान्वयनस्य नौकायनजहाजानां प्रवेशनिर्गमनप्रक्रियाः "एकवारं सम्पन्नाः" भविष्यन्ति, अन्तर्राष्ट्रीयनौकायानानां कृते ७×२४ घण्टानां सीमाशुल्कनिकासीगारण्टी च कार्यान्विता भविष्यति। अन्तर्राष्ट्रीयनौकायानानां ऑनलाइन पूर्वानुमानं पूर्वनिरीक्षणं च पूर्णतया कार्यान्वितं भविष्यति, तथैव सीमानिरीक्षणप्रशासनिकअनुज्ञापत्राणां ऑनलाइनप्रक्रियाकरणं थोकवस्तूनाम्, ताजानां उत्पादानाम्, जनानां आजीविकायाः ​​सामग्रीनां प्रवेशनिर्गमनाय "द्रुतमार्गाः" इत्यादीनि आपूर्तिं न्यूनीकर्तुं शक्नुवन्ति उद्यमानाम् परिचालनव्ययः।
"म्विङ्गे" इति जहाजं गोदीतः दूरं शनैः शनैः गच्छन्तं पश्यन् अहं कल्पितवान् यत् एतत् "मेड इन झुहाई" इति जहाजं अभियंतानां चातुर्येन श्रमिकानाम् कुशलहस्तेन च निर्मितम्, गाओलान-बन्दरगाहात् आरभ्य विदेशं गत्वा, विश्वं गत्वा च विश्वस्य भ्रमणं कुर्वन् बृहत् बन्दरगाहः स्वस्य भूमिकां निर्वहति, अन्तर्राष्ट्रीयव्यापारस्य कृते जहाजयानस्य कूपं निरन्तरं प्रदाति, अधिकदेशैः सह नील अर्थव्यवस्थायाः नूतनं अध्यायं निर्माति The police on duty at the station feel अभिमानस्य भावः ।
पाठ |.रिपोर्टर ली जू संवाददाता ज़ी जिंग
प्रतिवेदन/प्रतिक्रिया