समाचारं

इजरायलसैन्यः स्वीकृतवान् यत् - जहाजं आहतं जातम्, यतः क्षतिः अभवत्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इजरायलसैन्यस्य कथनमस्ति यत् इजरायलस्य जहाजे लेबनानदेशस्य हिजबुल-सङ्घस्य आक्रमणं कृत्वा १ मृतः २ घातितः च
"आयरन डोम्" वायुरक्षाप्रणाल्याः अवरोधस्य लाइव् दृश्यम्
२५ तमे स्थानीयसमये इजरायलस्य रक्षासेनायाः वक्तव्यं प्रकाशितं यत् तस्मिन् दिने पूर्वं लेबनानदेशस्य हिजबुल-सङ्घस्य इजरायल-नौसेना-जहाजस्य उपरि आक्रमणं जातम्, यस्य परिणामेण २१ वर्षीयस्य इजरायल-नौसेना-सैनिकस्य मृत्युः अभवत्, अन्ययोः द्वयोः अपि चोटः अभवत्
क्षतिग्रस्तानां जहाजानां छायाचित्रम्
इजरायलस्य रक्षासेनायाः प्रारम्भिकजागृतेः अनुसारं इजरायलस्य उत्तरतटस्य समीपे डेवोला-वर्गस्य गस्तीनौकायां स्थितः एकः सैनिकः तस्मिन् समये न्यूनातिन्यूनम् "आयरन डोम्" इत्यनेन अवरुद्धस्य क्षेपणास्त्रस्य शरापेनेल्-इत्यनेन आहतः two Hizbullah unmanned aircraft विमानं क्षेत्रस्य उपरि उड्डीयत।
२५ तमे स्थानीयसमये प्रातःकाले लेबनान-इजरायल-देशयोः स्थितिः सहसा तनावपूर्णा अभवत् । इजरायलसैन्येन घोषितं यत् हिजबुल-सङ्घस्य लक्ष्याणां विरुद्धं "पूर्व-प्रहार-प्रहारः कृतः इति लेबनानदेशस्य हिजबुल-सङ्घः एतत् अङ्गीकृत्य एकं वक्तव्यं जारीकृत्य घोषितवान् यत् गतमासे लेबनानराजधानी बेरूत-नगरस्य दक्षिण-बह्यभागे इजरायल-वायु-प्रहारस्य प्रतिकाररूपेण इजरायल्-देशं प्रति बहूनां ड्रोन्-रॉकेट्-आक्रमणानां प्रक्षेपणं करिष्यति, यस्मिन् तस्य सैन्यनेता शुकुरस्य मृत्युः अभवत् आक्रमणस्य चरणः सफलः इति घोषितः ।
स्रोत |.CCTV News Client
प्रतिवेदन/प्रतिक्रिया