समाचारं

"I Study on an Island 3" चीन-ग्रीस-सांस्कृतिकविनिमयसम्मेलनं एथेन्स्-नगरे आयोजितम्, अस्य ऋतुस्य कार्यक्रमः विदेशेषु गतः

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भूमध्यसागरस्य उज्ज्वलसूर्यप्रकाशे स्नातः विभिन्नदेशेभ्यः लेखकाः, अनुवादकाः, प्रकाशकाः च कीदृशं रोमान्टिकसाहित्ययात्रां प्रविशन्ति? जियाङ्गसु सैटेलाइट् टीवी इत्यस्य "I Study on an Island" इत्यस्य नवीनतमः सीजनः अस्माकं साहित्यप्रेमम् आनयिष्यति, यत् हृदयं प्रियं च नेत्रयोः आकर्षकं च भवति।
अगस्तमासस्य २४ दिनाङ्के अपराह्णे स्थानीयसमये चीन-ग्रीस-साहित्यविनिमयसमागमः "I Study on an Island 3" इति ग्रीसगणराज्ये चीनगणराज्यस्य दूतावासे आयोजिता अतिथिलेखकाः यू हुआ, सु टोङ्ग, मेङ्ग फी, चेङ्ग योङ्गक्सिन्, ये ज़ी च अस्य सत्रस्य कार्यक्रमस्य "I Study on an Island" इत्यस्य प्रतिनिधिरूपेण कार्यं कृतवन्तः तथा च गणराज्ये चीनगणराज्यस्य दूतावासस्य पुस्तकालयाय पुस्तकानि दानं कृतवन्तः ग्रीसदेशः । हेलेनिकगणराज्ये चीनगणराज्यस्य दूतावासस्य मन्त्री-परामर्शदाता लाई बो, परामर्शदाता वाङ्ग यिंग् च आदानप्रदानसभायां भागं गृहीतवन्तौ।
"I Study on an Island 3" कार्यक्रमदलस्य प्रतिनिधिः, ग्रीक-अवांट-गार्डे-नाट्यकारः कविः च दिमिट्रिस् लैआकोस्, तथा च प्रसिद्धः ग्रीक-माध्यमव्यक्तिः तथा च जियाङ्गसु-प्रान्तीयरेडियो-दूरदर्शनस्थानकस्य जियाङ्गसु-प्रान्तीयरेडियो-दूरदर्शनस्थानकस्य अन्तर्राष्ट्रीयसञ्चारराजदूतः मिहाली च उपस्थिताः आसन् अस्मिन् समये दानं प्राप्तेषु पुस्तकेषु "अलाइव", "ब्रोदर्स्", "द येलो बर्ड", "वाइव्स् एण्ड् कन्क्यूबाइन्स्", "नाइट स्टोरीज", "ए पर्सन्स् लिटरेरी हिस्ट्री", "आन्टी इन ए चेओङ्गसाम", "लेट थिंग्स गो", इत्यादीनि पुस्तकानि ग्रीसदेशे चीनदेशस्य दूतावासस्य पुस्तकालये एकत्रितानि भविष्यन्ति।
ग्रीकलेखकानां प्रतिनिधित्वेन डेमिट्रिस् लैआकोस् दूरतः चीनीयलेखकानां स्वागतार्थं भाषणं कृतवान् । सः अवदत् यत् चीनीभाषायाः ग्रीकभाषायाः च दीर्घः इतिहासः अस्ति, समृद्धाः सांस्कृतिकाः अभिप्रायः सन्ति, अनेकेषु साहित्यिकग्रन्थेषु समानाः अनुनादाः सन्ति इति सः चीनीय-ग्रीक-साहित्यस्य विषये उत्कृष्टैः लेखकैः सह गपशपं कर्तुं उत्सुकः आसीत्
"I Study on an Island" इत्यस्य तृतीयस्य ऋतुस्य चलच्चित्रं ग्रीकद्वीपे क्रेट्-द्वीपे भविष्यति इति कथ्यते । ग्रीसगणराज्ये चीनगणराज्यस्य असाधारणः पूर्णाधिकारी च राजदूतः जिओ जुन्झेङ्गः स्वस्य स्वागतं प्रकटितवान् तथा च अस्य ऋतुस्य कार्यक्रमस्य रिकार्डिङ्गं प्रसारणं च माध्यमेन चीनीय-ग्रीक-सभ्यतानां मध्ये आदान-प्रदानं परस्परं शिक्षणं च गहनं कर्तुं आशां कृतवान् embassy ग्रीसदेशे कार्यक्रमस्य चलच्चित्रनिर्माणार्थं पूर्णं समर्थनं करिष्यति।
हैनान् सीमाद्वीपात् ज़ुहाई डोंगाओद्वीपपर्यन्तं "अहं द्वीपे अध्ययनं करोमि" इत्यस्य तृतीयः ऋतुः न केवलं भौतिकस्थाने विदेशं गच्छति, अपितु सामग्रीदृष्ट्या सभ्यतानां मध्ये अधिकविविधसांस्कृतिकविनिमयं परस्परशिक्षणं च अन्वेषयति कार्यक्रमस्य अयं ऋतुः जियाङ्गसु सैटेलाइट् टीवी, टौटियाओ च संयुक्तरूपेण निर्मितः अस्ति
लेखकः वांग यान
पाठः वांग यान चित्राणि: जियांगसु उपग्रह टीवी चित्राणि सम्पादकः: वांग जिओली संपादकः: ज़िंग जिओफांग
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया