समाचारं

आतङ्कवादीनां आक्रमणेन लक्षितः संगीतसङ्गीतः, टेलर स्विफ्ट् वदति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीएनएन-पत्रिकायाः ​​अनुसारं अमेरिकन-महिला-गायिका टेलर-स्विफ्ट्-इत्यनेन अगस्त-मासस्य २१ दिनाङ्के स्थानीयसमये एकं वक्तव्यं प्रकाशितम्, यत्र आतङ्कवादीनां आक्रमणानां लक्ष्यं कृत्वा आस्ट्रिया-देशे स्वस्य संगीतसङ्गीतस्य रद्दीकरणस्य असहमतिः प्रकटिता समाचारानुसारं स्विफ्टस्य संगीतसङ्गीतस्य आयोजकः अगस्तमासस्य ७ दिनाङ्के सायं सामाजिकमाध्यमेषु घोषितवान् यत् वियनानगरे स्विफ्टस्य त्रीणि प्रदर्शनानि सुरक्षाकारणात् रद्दीकृतानि इति

अगस्तमासस्य १५ दिनाङ्के लण्डन्-नगरे एकस्मिन् संगीतसङ्गीतसमारोहे टेलर-स्विफ्ट्-इत्यनेन प्रदर्शनं कृतम् । चित्रं CNN इत्यस्मात्

टेलर स्विफ्ट् इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत्, "रद्दीकरणस्य कारणं मां नूतनैः भयैः, अपराधबोधेन च पूरयति यतोहि एतावन्तः जनाः एतेषु शोषु आगन्तुं योजनां कुर्वन्ति स्म। परन्तु अहं (ऑस्ट्रिया-देशस्य) अधिकारिभ्यः अपि बहु धन्यवादः, धन्यवादः तेभ्यः वयं संगीतसङ्गीतस्य (अभावं) शोचन्तः स्मः न तु प्राणानां (हानिः)” इति ।

सा अपि अवदत्, "मम प्रशंसकानां कृते अहं यत् एकतां प्रेम च पश्यामि तस्मात् अहं बहु हृदयस्पर्शी अस्मि। मया निश्चयः कृतः यत् लण्डन्नगरे शो द्रष्टुं आगच्छन्तः प्रायः अर्धलक्षजनानाम् रक्षणाय साहाय्यं कर्तुं मम सर्वा ऊर्जां स्थापयितुं शक्नोमि, तथा च तत् लक्ष्यं प्राप्तुं, मम दलं च अहं च प्रतिदिनं आयोजनस्थलस्य कर्मचारिभिः सह यूके-अधिकारिभिः सह कार्यं कुर्मः तथा च ते अस्माकं कृते यत् किमपि कुर्वन्ति तदर्थं तेभ्यः धन्यवादं दातुम् इच्छामि।"

सीएनएन इत्यनेन उक्तं यत् २० तमे स्थानीयसमये लण्डन्-नगरस्य वेम्बली-क्रीडाङ्गणे टेलर-स्विफ्ट्-इत्यस्याः प्रदर्शनस्य समाप्तिः अभवत्, यत् तस्याः यूरोपीय-भ्रमणस्य अन्तस्य अपि प्रतिनिधित्वं कृतवान् अगस्तमासस्य ७ दिनाङ्के आस्ट्रिया-देशेन टेलर-स्विफ्ट्-इत्यस्य प्रदर्शने योजनाकृतं आतङ्कवादी-आक्रमणं विफलं कृतम् इति घोषितम् । २१ दिनाङ्के स्विफ्ट् इत्यस्याः वक्तव्यं तस्याः प्रथमा सार्वजनिकटिप्पणी आसीत् ।

तस्याः वक्तव्यस्य समयस्य विषये स्विफ्ट् व्याख्यातवती यत्, "यदि मया चिन्तितम् यत् सार्वजनिकरूपेण किमपि विषये वदन् मम प्रशंसकान् आहतं कर्तुम् इच्छन्तं कञ्चित् क्रुद्धं कर्तुं शक्नोति तर्हि अहं तत् न करिष्यामि । अस्मिन् सन्दर्भे 'मौनम्' इत्यस्य वस्तुतः अर्थः A restraint, waiting for इति मम अभिव्यक्तिं कर्तुं योग्यः क्षणः मम प्राथमिकता आसीत् यत् अस्माकं यूरोपीयभ्रमणं सुरक्षितरूपेण सम्पन्नं करणीयम्, अस्माभिः तत् कृतम् इति वक्तुं शक्नुवन् अहं बहु निश्चिन्तः अस्मि ”

प्रतिवेदन/प्रतिक्रिया