समाचारं

JD.com इत्यत्र Walmart इत्यस्य धारणा न्यूनीकर्तुं सैम्स् क्लब् इति कारणम् अस्ति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वालमार्ट् इत्यनेन नियामकसंस्थाभ्यः प्रदत्तानां नवीनतमदस्तावेजानां अनुसारं वालमार्ट् इत्यनेन जेडी डॉट कॉम् इत्यत्र स्वस्य सर्वेषां भागानां विक्रयणं सम्पन्नम्, यस्य कुलमूल्यं प्रायः ३.७ अरब अमेरिकीडॉलर् अस्ति न्यूनीकरणात् पूर्वं Walmart इत्यस्य JD.com इत्यस्य इक्विटी इत्यस्य ९.४% भागः आसीत्, सः Liu Qiangdong इत्यस्य पश्चात् द्वितीयः बृहत्तमः भागधारकः आसीत् ।लेनदेनस्य सूचना प्रकाशितस्य अनन्तरं JD.com इत्यस्य हाङ्गकाङ्ग-अमेरिका-देशयोः द्वयोः अपि स्टॉक्-मध्ये प्रायः १०% न्यूनता अभवत् ।

तदनन्तरं जेडी डॉट कॉम् इत्यनेन शीघ्रमेव ३९ कोटि अमेरिकी डॉलरस्य पुनः क्रयणयोजना घोषिता, परन्तु पूंजीविपण्ये विश्वासं वर्धयितुं तस्य प्रभावः सीमितः आसीत् ।कारणं यत् JD.com इत्यस्य व्यावसायिकमूलभूतं भयंकरं ई-वाणिज्यस्पर्धायाः दबावेन वर्तते। सामरिकदृष्ट्या यदा ताओटियन, डौयिन् इत्यादयः प्रतियोगिनः स्थिरवृद्धिं प्राप्तुं स्वस्य न्यूनमूल्यकरणनीतयः क्रमशः समायोजितवन्तः, तदा जेडी डॉट कॉम् न्यूनमूल्यकरणनीतिं निरन्तरं अनुसृत्य वर्तते, येन उद्योगस्य निरन्तरलाभक्षमतायाः विषये अपि संशयः उत्पन्नाः

JD.com इत्यस्य नवीनतमस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य अनुसारं JD.com इत्यस्य राजस्वं केवलं 1.2% वर्षे वर्षे वर्धितम्, यत् राष्ट्रिय-अनलाईन-खुदरा-विक्रयस्य 11% त्रैमासिक-वृद्धि-दरात् दूरं न्यूनम् अस्ति एतत् मुख्यतया मूल-इलेक्ट्रॉनिक-उत्पादानाम्, गृह-उपकरणानाम् च राजस्वस्य वर्षे वर्षे ४.६% न्यूनतायाः कारणम् अस्ति, यत् दैनन्दिन-आवश्यकतानां ८.७% वर्षे वर्षे वृद्धिं प्रतिपूर्तिं करोति, येन समग्र-प्रदर्शनं न्यूनीकृतम्

JD.com CFO Shan Su इत्यनेन अर्जनस्य आह्वानस्य समये व्याख्यातं यत् एयर कण्डिशनर इत्यादिषु ग्रीष्मकालीनवर्गेषु उच्चाधारसङ्ख्या इत्यादीनां अल्पकालिककारकाणां कारणेन द्वितीयत्रिमासे राजस्ववृद्धिः मन्दतां प्राप्तवती।लाभान्तरस्य वृद्धिः मुख्यतया आपूर्तिशृङ्खलादक्षतायां सुधारस्य कारणेन अभवत्, येन सकललाभमार्जिनस्य वर्षे वर्षे महत्त्वपूर्णः सुधारः अभवत् सरलः सारांशः चत्वारः शब्दाः सन्ति : व्ययस्य न्यूनीकरणं कार्यक्षमतां च वर्धयितुं। एतेन एतदपि व्याख्यातुं शक्यते यत् जेडी डॉट कॉम् इत्यस्य राजस्ववृद्धिः अभिलेखनिम्नतां प्राप्तवती अपि १२.६ अरब युआन् इत्यस्य अभिलेखात्मकं उच्चं शुद्धलाभं प्राप्तुं समर्थः अभवत् ।

"अग्नि विक्रय" JD.com

वस्तुनिष्ठरूपेण जेडी डॉट कॉम इत्यनेन विपण्यं न्यूनं न कृतम्, अस्मिन् वर्षे द्वितीयत्रिमासे उपभोगः दुर्बलः आसीत्, प्रमुखानां ई-वाणिज्यमञ्चानां मध्ये मूल्ययुद्धस्पर्धायाः कारणात् विस्फोटकवृद्धिः प्राप्तुं कठिनं जातम्। अस्य वित्तीयप्रतिवेदनस्य कृते मोर्गन स्टैन्ले इत्यनेन ज्ञापितं यत् JD.com इत्यस्य राजस्ववृद्धिः केवलं १.२% वर्षे वर्षे एव आसीत्, यत् विपण्यस्य ध्यानं आकर्षितव्यम् । प्रतिवेदने भविष्यवाणी कृता यत् वर्षस्य उत्तरार्धे JD.com इत्यस्य राजस्ववृद्धिः महत्त्वपूर्णतया न पुनः पुनरुत्थानम्।

२०२३ तमस्य वर्षस्य सम्पूर्णं वर्षं पश्चाद् दृष्ट्वा JD.com इत्यस्य त्रैमासिकराजस्ववृद्धिः क्रमशः १.४%, ७.६%, १.७%, ३.६% च आसीत् ।इदं वक्तुं कठिनं यत् Wal-Mart इत्यस्य “स्वस्य सूचीं स्वच्छं कर्तुं” विकल्पः JD.com इत्यस्य वृद्धिकठिनताभिः प्रभावितः नासीत् ।परन्तु निवेशकानां विश्लेषणस्य अनुसारं एषः व्यवहारः वालमार्ट् इत्यनेन स्वस्य वित्तीयदबावस्य न्यूनीकरणाय कृतः पूंजीविनियोगः भवितुम् अर्हति तथा च जेडी डॉट कॉम् इत्यनेन सह सामरिकसाझेदारी न भवति।

एतत् वक्तव्यं Walmart तथा ​​JD.com इत्यनेन आधिकारिकतया पुष्टिः कृता । JD.com इत्यस्य समीपस्थः कश्चन मीडिया-माध्यमेभ्यः प्रकटितवान् यत् अष्टवर्षेभ्यः सहकार्यस्य अनन्तरं द्वयोः पक्षयोः उल्लेखनीयाः परिणामाः प्राप्ताः, यत् परस्परं लाभप्रदसहकार्यस्य आदर्शरूपेण गणयितुं शक्यते: Walmart इत्यनेन स्वस्य घरेलु-ई-वाणिज्य-विन्यासः सम्पन्नः, JD.com च वैश्विकप्रदायशृङ्खलाक्षमतायाः अपि विस्तारं कृतवान् अस्ति ।

एतेन वस्तुतः Walmart इत्यस्य JD.com इत्यस्य “अग्निविक्रयणस्य” विषये अन्यत् तथ्यं प्रकाशितं भवति:JD.com इत्यस्य उपरि Walmart इत्यस्य आश्रयः पूर्वमेव न्यूनः भवति । अपि च, वाल-मार्ट् सैमस् क्लबस्य माध्यमेन सिद्धं कुर्वन् अस्ति यत् चीनीयविपण्ये तस्य व्यावसायिकलक्ष्याणां व्यावसायिकलक्ष्यं प्राप्तुं JD.com इत्यस्य इक्विटी धारयितुं आवश्यकता नास्ति।

Walmart तथा ​​JD.com इत्येतयोः सहकार्यं पश्यन् विगतत्रिंशत् वर्षेषु चीनस्य खुदरा-उद्योगस्य विकास-इतिहासस्य सूक्ष्म-विश्वः इति वक्तुं शक्यते |.विश्वस्य बृहत्तमः विक्रेता इति नाम्ना वाल-मार्ट् १९९६ तमे वर्षे चीन-विपण्यं प्रविष्टवान्, तस्मिन् वर्षे शेन्झेन्-नगरे प्रथमं वाल-मार्ट-शॉपिङ्ग्-मल्, सैम्स् क्लब्-भण्डारं च उद्घाटितवान् तस्मिन् समये Walmart China इत्यस्य प्रभारी व्यक्तिः अवदत् यत् Walmart इत्यस्य भविष्यस्य विकासस्य केन्द्रबिन्दुः एकीकृत-अनलाईन-अफलाइन-विकासे केन्द्रीक्रियते इति

अनेन वालमार्ट्-जेडी-डॉट्-कॉम्-योः अनन्तरं सम्बन्धस्य मार्गः प्रशस्तः अभवत् । २०१० तमस्य वर्षस्य अन्ते जेडी डॉट् कॉम् इत्यनेन घोषितं यत् वाल-मार्ट् सहितं षट् कम्पनयः जेडी डॉट् कॉम् इत्यस्मिन् ५० कोटि अमेरिकी-डॉलर् निवेशं कर्तुं सहमताः सन्ति, यत् वाल-मार्ट् मुख्यतया "रणनीतिकनिवेशकः" इति कार्यं करोति इति परन्तु तदनन्तरं वर्षे जेडी डॉट कॉम् इत्यस्य वित्तपोषणस्य सी दौरस्य समये वालमार्ट् इत्यनेन जेडी डॉट कॉम् इत्यस्य अधिग्रहणस्य प्रयासः कृतः, परन्तु लियू किआङ्गडोङ्ग इत्यनेन अङ्गीकृतः । अस्मिन् विषये .पक्षद्वयं "सौहार्दं किन्तु परस्परं पृथक्" इति प्रायः पञ्चवर्षं अनुभवितवन्तौ ।

एतानि पञ्च वर्षाणि अपि सन्ति यदा चीनस्य ई-वाणिज्यस्य शीघ्रं विकासः अभवत्, भौतिक-खुदरा-विक्रये तस्य प्रभावः च अधिकाधिकं स्पष्टः अभवत् ।चीनीय ई-वाणिज्य-बाजारेण परिचितः भवितुम् वालमार्ट् इत्यनेन २०१२ तमे वर्षे एव यिहाओडियान्-देशे निवेशः कृतः, २०१५ तमे वर्षे च तस्य पूर्णं नियन्त्रणं कृतम् । परन्तु प्रथमक्रमाङ्कस्य भण्डारस्य वाल-मार्ट-संस्थायाः प्रबन्धनं हानि-स्थितौ अभवत् । आँकडा दर्शयति यत् २०१३ तमे वर्षे प्रथमक्रमाङ्कस्य भण्डारस्य विपण्यविक्रयः ११.५४ अब्जः आसीत् ।२०१५ तमस्य वर्षस्य जूनमासे ई-वाणिज्यजालस्थलेषु यिहाओडियनस्य विपण्यभागः केवलं १.५% एव आसीत् ।

नूतनस्य खुदराविक्रयस्य "वायुः" २०१४ तमे वर्षे प्रवहितुं आरब्धवान् । अस्मिन् वर्षे अलीबाबा इत्यनेन इन्टाइम् डिपार्टमेण्ट् स्टोर् इत्यत्र निवेशं कर्तुं निर्णयः कृतः । तत्कालीनस्य जैक् मा इत्यस्य दृष्ट्या शुद्धस्य ई-वाणिज्यस्य युगः शीघ्रमेव समाप्तः भविष्यति, नूतनः खुदरायुगः अपि आगतः आसीत् ।

तदनन्तरं चतुर्वर्षेषु अलीबाबा-संस्थायाः अफलाइन-खुदरा-विक्रये निवेशः ७५ अरब-युआन्-पर्यन्तं अभवत् Tencent, JD.com, Suning इत्यादयः दिग्गजाः अपि मन्दं न गच्छन्ति उदाहरणार्थं JD.com इत्यनेन Yonghui Supermarket तथा ​​BBK इत्यत्र निवेशः कृतः, तथा च 7fresh तथा JD.com इति भण्डाराः उद्घाटिताः।

तेषु सर्वाधिकं महत्त्वपूर्णः नोड् २०१६ तमे वर्षे आसीत्, यदा जैक् मा इत्यनेन युन्की सम्मेलने प्रथमवारं "पञ्च नवीन" रणनीतिः प्रस्ताविता, अर्थात् नूतनं खुदरा, नूतनं वित्तं, नवीनं निर्माणं, नवीनं प्रौद्योगिकी, नूतना ऊर्जा च, नूतनखुदरा सह सर्वोच्चप्राथमिकता इति भवति।सः मन्यते यत् आगामिषु ३० वर्षेषु "पञ्चनवीनानां" विकासेन चीनस्य, विश्वस्य, सर्वेषां च भविष्यं गहनतया प्रभावितं भविष्यति। अस्य परमं लक्ष्यं केवलम् एकम् अस्ति यत् अफलाइन गत्वा अन्यं अलीबाबा निर्मातुं।

अस्मिन् वर्षे मार्चमासे अपि अलीबाबा इत्यनेन उच्चैः प्रोफाइलेन घोषितं यत् सः वालमार्ट् इत्येतत् अतिक्रम्य विश्वस्य बृहत्तमं खुदरासंस्थां भविष्यति, यत्र वार्षिकव्यवहारस्य मात्रा ३ खरब युआन् यावत् भवति

सैमः आत्मविश्वासयुक्तः अस्ति

एषा प्रवृत्तिः सर्वेषां ई-वाणिज्यस्य, खुदरा-अभ्यासकानां च प्रभावं कृतवती, येषां समानानि अवधारणाः प्रस्ताविताः, कार्यान्विताः च सन्ति । यथा, सुनिङ्गस्य “स्मार्ट रिटेल्” लियू किआङ्गडोङ्ग् इत्यनेन चतुर्थस्य खुदराक्रान्तिः “असीमितः खुदरा” इति अवधारणा प्रस्ताविता ।

ज्ञातव्यं यत् २०१५ तमस्य वर्षस्य एप्रिलमासे लियू किआङ्गडोङ्ग् इत्यनेन "रिच् अमेरिका: द आटोबायोग्राफी आफ् वालमार्ट फाउंडर सैम वाल्टन" इति पुस्तकस्य भूमिकायां लिखितम् ।"यदि भवान् खुदरा-विक्रये कार्यं करोति तर्हि कथं वालमार्ट-संस्थायाः अध्ययनं न कर्तुं शक्नोषि?". भूमिकायाः ​​अन्ते लियू किआङ्गडोङ्गः अपि प्रशंसितवान् यत् "खुदरा-उद्योगस्य रहस्यानि सर्वाणि वालमार्ट-संस्थायाः अलमार्यां सन्ति" इति ।

Walmart, JD.com इत्येतयोः अपि पुनः सहकार्यस्य सम्भावना दृष्टा, शीघ्रमेव "मधुमासस्य अवधिः" प्रविष्टा । २०१६ तमस्य वर्षस्य जूनमासे जेडी डॉट् कॉम्, वालमार्ट च गहनरणनीतिकसहकार्यस्य श्रृङ्खलां प्राप्तवन्तौ । सम्झौतेनुसारं जेडी डॉट कॉम् इत्यनेन वालमार्टस्य सामरिकसहकार्यस्य विनिमयरूपेण प्रथमक्रमाङ्कस्य अधिकांशसम्पत्त्याः च विनिमयरूपेण १.५ अर्ब अमेरिकीडॉलर्-मूल्येन स्वस्य ५% इक्विटी विक्रीतवती ।

इदं तस्य प्रतिकृतिः अस्ति यत् Tencent इत्यनेन JD.com इत्यत्र Yixun, Paipai इत्यादीन् ई-वाणिज्यसम्पत्तयः संकुलाः कृताः, तथा च WeChat इत्यत्र यातायातसमर्थनं प्रदातुं उद्घाटनं उद्घाटितम्, तस्मात् JD इत्यस्य २०% भागः प्राप्तः com इत्यस्य इक्विटी ।

Walmart तथा ​​JD.com इत्येतयोः सहकार्यस्य विषये तस्मिन् समये बहिः जनाः टिप्पणीं कृतवन्तः यत् एतत् चीनस्य खुदरा-उद्योगस्य विकासस्य इतिहासं पुनः लिखिष्यति इति । केचन विश्लेषकाः अवदन् यत् जेडी डॉट कॉम इत्यस्य कृते वालमार्टस्य संसाधनानाम् उपयोगं कृत्वा शीघ्रमेव वैश्वीकरणं कर्तुं शक्नोति द्वितीयं, आपूर्तिशृङ्खलां सुदृढां कर्तुं शक्नोति तथा च मालस्य मूल्यलाभं वर्धयितुं शक्नोति तृतीयम्, द्वयोः पक्षयोः सहकार्यं भवति चतुर्थं, पूंजीमागधाः; नगद क्षमता।

सहकार्यस्य प्रारम्भिकपदे उभयपक्षेण व्यावहारिकक्रियाभिः अपि निष्कपटता, दृढनिश्चयः च प्रदर्शितः ।उदाहरणार्थं, २०१७ तमे वर्षे Walmart तथा ​​JD.com इत्यनेन प्रथमवारं इन्वेण्ट्री-अन्तर-सञ्चालनक्षमता, उपयोक्तृ-अन्तर-सञ्चालन-क्षमता च "त्रि-लिङ्क्"-सहकार्यं प्राप्तम्, तथा च संयुक्तरूपेण २०१८ तमे वर्षे "88 Shopping Festival" इति बृहत्-परिमाणस्य प्रचार-कार्यक्रमः आयोजितः JD.com तथा Walmart उपयोक्तृन्, भण्डारान्, इन्वेण्ट्री च परस्परं संचालितं करिष्यन्ति "त्रिलिङ्करणनीतिः" व्यापकरूपेण उन्नयनं कृतम् अस्ति, तथा च आपूर्तिशृङ्खलासहकार्यं गभीरं कर्तुं ऑनलाइन-अफलाइन-एकीकरणस्य प्रतिनिधित्वं कुर्वती "त्रि-लिङ्क्-2.0-रणनीतिः" कार्यान्विता अस्ति

अस्मिन् काले JD.com इत्यस्य व्यवसायानां रणनीतिकवित्तपोषणे अपि Walmart इत्यनेन बहुवारं भागः गृहीतः । यथा, २०१८ तमे वर्षे वालमार्ट्-संस्थायाः “दाडा-जेडी दाओजिया” इत्यस्मिन् निवेशः प्रायः ३२० मिलियन अमेरिकी-डॉलर्-रूप्यकाणां वृद्धिः अभवत् ।

अयं "मधुमासकालः" परवर्तीकाले अल्पं प्रगतिम् अकरोत्, तथा च Wal-Mart इत्यनेन JD.com इत्यस्य सहकार्यं "वित्तीयनिवेश" इति वर्गीकृत्य प्राधान्यं दत्तम् ।एकतः चीनस्य खुदराविपण्ये स्थितिः तीव्रपरिवर्तनं जातम्, नूतनविक्रयकथायाः "बाधितस्य" संकटः अस्ति ।यथा, हेमायाः संस्थापकः निवृत्तः अभवत्, परिणामं प्रतीक्षमाणः विक्रयणस्य अफवासु गृहीतः । इन्टाइम्, सन आर्ट रिटेल्, हेमा इत्यादीनां सर्वेषां विक्रयणं ज्ञातम् अस्ति । त्साई चोङ्गक्सिन् फरवरीमासे अर्जनस्य आह्वानस्य मध्ये स्पष्टतया अवदत् यत् अलीबाबा इत्यस्य पारम्परिकभौतिकखुदराव्यापारात् निर्गमनं युक्तम्, परन्तु एतत् शीघ्रं वा पश्चात् वा एव भविष्यति।

तथाJD.com तथा Meituan इत्येतयोः नूतनाः खुदराव्यापाराः अपि समायोजिताः सन्ति उदाहरणार्थं JD.com 7fresh इत्यनेन किञ्चित्कालं यावत् विस्तारं त्यक्त्वा भौतिकखुदराविक्रयणं वर्धयितुं प्रवृत्ताः;

अपरपक्षे, वाल-मार्टः स्वयमेव चीनीयविपण्ये स्वस्य व्यापाररणनीतिं समायोजयति, क्रमेण हाइपरमार्केट-प्रतिरूपं परित्यज्य सैम-क्लबस्य गोदाम-सदस्यता-प्रतिरूपं प्रति स्वस्य ध्यानं स्थानान्तरयति .अपूर्ण-आँकडानां अनुसारं विगत-सार्धद्विवर्षेषु वाल-मार्ट-संस्थायाः चीनीय-बाजारे प्रायः ६० हाइपरमार्केट्-भण्डाराः बन्दाः कृत्वा सैम्स्-क्लब-भण्डाराः उद्घाटयितुं वा नवीनीकरणे वा प्रवृत्ताः

तथ्याङ्कानि दर्शयन्ति यत् चीनदेशे सम्प्रति सैमस्य ४८ भण्डाराः सन्ति, यत्र गतवर्षे कुलराजस्वं ८० अरब युआन् अधिकं जातम् । खुदरा-उद्योगे केचन जनाः अनुमानयन्ति यत् विगतत्रिषु वर्षेषु सैमस्य विक्रय-चौकिक-वृद्धिः ३०% तः न्यूना नास्ति, २०२३ तमे वर्षे विक्रयः ८० अरब-अधिकः भविष्यति एकस्य उपयोक्तुः औसतवार्षिकं योगदानं १४,००० युआन् भवति, यत् ताओबाओ इत्यस्य १.६ गुणा, पिण्डुओडुओ इत्यस्य प्रायः ५ गुणा च भवति । अस्मिन् वर्षे द्वितीयत्रिमासे सैम्स् सुपरमार्केट् इत्यस्य विक्रयः वर्षे वर्षे द्विगुणाङ्कैः वर्धितः, येन वाल-मार्ट् चीनस्य शुद्धविक्रयः वर्षे वर्षे १७.७% वर्धितः, ४.६ अरब अमेरिकीडॉलर् यावत् अभवत्

अस्मिन् विशाले विपरीते ई-वाणिज्ये वितरणे च JD.com इत्यस्य क्षमतानिर्माणस्य धन्यवादेन, Walmart इत्यस्य सशक्तवैश्विकआपूर्तिशृङ्खलाक्षमतानां उत्पादक्षमतानां च समर्थनेन चीनीयबाजारे Sam's Club इत्यस्य तीव्रगत्या विस्तारः अभवत्आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे सैमस्य चीनस्य ऑनलाइनविक्रयः वर्षे वर्षे २९% वर्धितः, कुलविक्रयस्य प्रायः ५०% भागः, यदा तु सम्पूर्णस्य वालमार्ट् चीनस्य ई-वाणिज्यस्य प्रवेशदरः ४८% यावत् अभवत्

स्पष्टतया चीनीयविपण्यं जितुम् सैमस् क्लबः वाल-मार्टस्य मूलदक्षता अभवत्, परन्तु जेडी डॉट कॉमस्य स्थितिः तावत् महत्त्वपूर्णा नास्ति। अन्येषु शब्देषु, Sam’s Club इत्यपि Walmart इत्यस्य JD.com इत्यस्य विक्रयणस्य बृहत्तमः विश्वासस्य स्रोतः अस्ति ।यथा, केचन जनाः दर्शयन्ति यत् JD.com इत्यत्र भागं न धारयित्वा Walmart चीनदेशे स्वस्य भण्डारस्य विस्तारे अधिकं ध्यानं दातुं शक्नोति। अपि च, वालमार्ट् इत्यस्य विश्वासः अस्ति यत् तस्य चीनव्यापारः अत्यन्तं प्रतिस्पर्धात्मके खुदराविपण्ये स्वतन्त्रतया प्रतिस्पर्धां कर्तुं पर्याप्तं प्रबलः अस्ति।

JD.com कृते अद्यापि स्वस्य अफलाइन भौतिक खुदराविन्यासं वर्धयति, यत् Wal-Mart तथा ​​Sam's इत्येतयोः अधिकतीव्रप्रतिस्पर्धायाः सामनां करिष्यति। सैमस्य क्लबस्य दबावेन सह कथं निवारणं कर्तव्यम् इति अपि एकः विषयः भविष्यति यस्य खुदराव्यापारैः सह अन्येषां मञ्चानां मुखेन सामना कर्तुं आवश्यकम् अस्ति।