समाचारं

वर्साबोट्, वर्मेरस्य प्रथमः मानवरूपः रोबोट् वर्साबोट् मुक्तः अस्ति: बाहुविस्तारः २ मीटर्, 3D शुद्धदृश्यनेविगेशनं, ३६०° बाधापरिहारः

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २५ दिनाङ्के ज्ञापितं यत् २०२४ तमस्य वर्षस्य विश्वरोबोट् सम्मेलनं अगस्तमासस्य २१ दिनाङ्कात् २५ दिनाङ्कपर्यन्तं बीजिंगनगरे भविष्यति। वीएमआर इत्यनेन सम्मेलने प्रथमं मानवरूपं रोबोट् वर्साबोट् इति विमोचितम्, यत् आधिकारिकः दावान् करोति यत् सः विश्वस्य प्रथमः "शुद्धः" दृश्यमानवरूपः रोबोट् अस्ति ।

IT Home इत्यनेन सह संलग्नस्य VersaBot इत्यस्य मापदण्डाः निम्नलिखितरूपेण सन्ति ।

मॉडलः VB-1

ऊंचाई: 1600मिमी

पंखविस्तार: 2000मि.मी

नेविगेशन विधि : शुद्ध दृश्य नेविगेशन

सुरक्षारक्षणम् : 360° दृश्यबाधपरिहारः

डॉकिंग विधिः 3D दृश्य डॉकिंग

कार्यक्षमता : मोबाईल-नियन्त्रणं, मोबाईल-ग्रहणं, लोडिंग्-अनलोडिंग्, क्रमाङ्कनम्

वर्साबोट् 3D शुद्धदृश्य नेविगेशनस्य उपयोगं करोति तथा च आरजीबीडी कैमरेण सुसज्जितः अस्ति, यः त्रिविमवातावरणस्य प्राकृतिकविशेषताः संग्रहीतुं शक्नोति, गभीरताप्रतिबिम्बं निर्मातुं शक्नोति तथा च विना किमपि मैनुअल् चिह्नं बिन्दुमेघनक्शे परिवर्तयितुं शक्नोति, चिह्नरहितं स्थितिनिर्धारणं नेविगेशनं च प्राप्तुं शक्नोति ;

▲ 3D विशुद्ध दृश्य नेविगेशन

VersaBot इत्यस्य परितः कुलम् 4 बाधापरिहारकैमराभिः सुसज्जितम् अस्ति यत् इदं कृष्णवर्णीयं उच्च-प्रतिबिम्बितवस्तुपरिचयम्, अन्तर्निर्मितं बाधापरिहार-एल्गोरिदम् समर्थयति, IO आउटपुट् RGB-D तथा गभीरता बहु-मोडल-सूचना समर्थयति, 0.2~ इत्यस्य कार्यदूरता अस्ति ४ मी, तथा च वास्तविकसमये लम्बितबाधानां बाधानां च अन्वेषणं कर्तुं शक्नोति ।

▲ 360° दृश्य बाध परिहार

वर्साबोट् उच्च-सटीकता-द्विनेत्र-आरजीबी-डी तथा गभीरता-बहु-मोडल-कॅमेरेण सुसज्जितः अस्ति, यस्य परिधिः ३००~६००मि.मी., दृष्टिक्षेत्रस्य परिधिः ११०°×९०°, ±०.१मिमी@३५०मिमी. तथा 6 TOPS इत्यस्य अन्तःनिर्मितगणनाशक्तिः, या लक्ष्यवस्तूनाम् उच्च-सटीक-स्थापनं सटीक-ग्रहणं च प्राप्तुं शक्यते ।

▲ 3D दृश्य डॉकिंग