समाचारं

किं प्रज्ञालोकं जिज्ञासालोकं च भिन्नरूपेण व्यवहारः भवति ? हुवावे इत्यस्य पक्षपातः असहायता च

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जूनमासे चेरी ज़िजी विक्रयकम्पनीं स्थापयितुं गच्छति इति वार्ता आसीत्, अधुना नवीनतमः प्रगतिः अस्ति । अधुना एव एकेन सूचनास्रोतेन ज्ञापितं यत् झीजी विक्रयकम्पन्योः विषयः स्थगितः अस्ति।

सत्यं वक्तुं शक्यते यत् एषा वार्ता अत्यन्तं आश्चर्यजनकः अस्ति। यतः अगस्तमासस्य १९ दिनाङ्के सैलिस् ऑटो सेल्स् कम्पनी लिमिटेड् इत्यनेन स्वस्य नाम परिवर्त्य "चोङ्ग्किंग वेन्जी ऑटो सेल्स कम्पनी लिमिटेड्" इति कृतम् । तस्मिन् समये केचन जनाः मन्यन्ते स्म यत् हुवावे-कम्पनी अन्त्यपर्यन्तं सत्तां प्रदास्यति इति । न केवलं सहकारीमाडलस्य व्यापारचिह्नस्य ब्राण्ड्-उपयोगस्य च अधिकारं भागीदारकम्पनीं प्रति स्थानान्तरयति, अपितु "अधिक-वाहन-साझेदारानाम् सम्पर्कस्य" मार्गे अधिकं अन्वेषणं अपि करोति, यथा अन्येषां कार-कम्पनीनां परिचयं कर्तुं कम्पनीं परिचययति यत् ते भागधारकाः भवेयुः

चेरी इत्यनेन Zhijie Sales Company इति कम्पनी स्थापिता, यस्याः सर्वाणि विपणनकार्यं यथा ब्राण्डिंग्, जनसम्पर्कः, चैनल्स्, विक्रयपश्चात्, प्रशिक्षणं च नवीनविक्रयकम्पनी Zhijie Business Unit इत्यस्य अन्तर्गतं स्थिता अस्तिHongmeng Zhixing इत्यस्य चैनल् इत्यस्य अतिरिक्तं वयं Chery इत्यस्य कृते अनन्यं विक्रयणं सेवां च संजालं निर्मास्यामः, तथैव उपयोक्तृकेन्द्रं च निर्मास्यामः। एतत् सम्पूर्णं प्रचालनतन्त्रम् इति वक्तुं शक्यते ।

तथापि झीजी विक्रय कम्पनी अलमार्यां स्थापिता, अधुना च विषयाः विचित्राः भवन्ति, यतः अन्यतरे वेन्जी विक्रय कम्पनी स्थापिता,एतौ द्वौ सर्वथा विपरीतौ मनोवृत्तौ स्तः, एतत् च हुवावे-प्रभावस्य परिणामः भवितुमर्हति ।

इदानीं प्रश्नः अस्ति यत्, प्रज्ञाजगत् जिज्ञासाजगति च किं भेदः यत् हुवावे इत्यस्य एतावत् परिष्कृततां जनयति?

तयोः मध्ये विक्रयस्य महत् अन्तरम् अस्ति

अत्र बहवः कारकम्पनयः सन्ति ये हुवावे इत्यनेन सह सहकार्यं कुर्वन्ति एतावता केवलं वेन्जी इत्यनेन एव विक्रये लोकप्रियतायां च उत्कृष्टं परिणामः प्राप्तः ।

२०२४ तमे वर्षे प्रथमसप्तमासेषु वेन्जी इत्यनेन कुलम् २२३,००० वाहनानि वितरितानि । वेन्जी एम ७ सर्वाधिकं दृष्टिगोचरं कृतवान्, अस्मिन् वर्षे प्रथमसप्तमासेषु थोकविक्रयः १२२,००० यूनिट् यावत् अभवत्, अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं वर्षे वर्षे १,६६१% वृद्धिः अभवत्, वेन्जी एम ९ इत्यनेन घरेलुविलासिता प्राप्ता ७१,७८६ यूनिट् इत्यनेन सह ५००,००० तः अधिकस्य कार मार्केट् विक्रयः ।२०२४ तमस्य वर्षस्य अगस्तमासस्य आरम्भे यू चेङ्गडोङ्ग् इत्यस्य मते वेन्जी एम ९ इत्यस्य प्रक्षेपणात् ७ मासानां अन्तः १२०,००० तः अधिकाः यूनिट् आदेशिताः ।

Zhijie ब्राण्ड् इत्यस्य प्रथमं मॉडल् S7 इति प्रथमवारं नवम्बर् २०२३ तमे वर्षे प्रक्षेपितम् ।तस्य प्रक्षेपणानन्तरं विक्रयः उत्कृष्टः नासीत् । एतादृशेषु परिस्थितिषु Zhijie S7 इत्यनेन अस्मिन् वर्षे एप्रिलमासे द्वितीयं प्रक्षेपणं सम्पन्नम् अभवत् विन्यासस्य उन्नयनं कृत्वा मूल्यं न्यूनीकृतम् इति वक्तुं शक्यते यत् एतत् निष्कपटतां दर्शितवान् तथा च प्रभावः तत्क्षणमेव आसीत्।प्रक्षेपणमासे विक्रयः ५,००० यूनिट् अतिक्रान्तवान्, मेमासे विक्रयः ५,००० यूनिट् अधिकः एव अभवत् । पराकाष्ठायाः अनन्तरं जून-जुलाई-मासयोः विक्रयः पुनः शान्तकालस्य मध्ये प्रविष्टः, जूनमासे विक्रयः केवलं २,३०६ यूनिट्, जुलैमासे विक्रयः १५४१ यूनिट् आसीत् ।

एतस्य Zhijie इत्यस्य ब्राण्ड्-मान्यतायाः सह बहु सम्बन्धः भवितुम् अर्हति अन्ततः Wenjie इति प्रथमः कार-ब्राण्ड् Huawei इत्यनेन निवेशितः वा Yu Chengdong इत्यस्य मञ्चः वा, तेन वेन्जी इत्यस्य कोऽपि प्रयासः न कृतः अपूर्व सफलता Volume. तथाद्वितीयः ब्राण्ड् इति नाम्ना ज़िजी इत्यनेन अपि तथैव समर्थनं प्राप्तम्, परन्तु अद्यापि तस्य अद्वितीयभावनायाः अभावः अस्ति तथा च तस्य संचारप्रभावः असन्तोषजनकः अस्ति ।;

मार्केट् विक्रयस्तरस्य प्रतिबिम्बितं हुवावे इत्यस्य जिज्ञासाजगत् बौद्धिकजगत् च प्रति भिन्ना दृष्टिकोणः अस्ति । सामान्यजनस्य दृष्ट्या वेन्जी पूर्वमेव स्नातकपदवीं प्राप्तवान् अस्ति, एकः एव कार्यं कर्तुं समर्थः अस्ति, यदा तु ज़िजी इदानीं एव आरब्धः, तस्याः पक्षाः अद्यापि कठिनाः न वर्धिताः, अद्यापि एकल उड्डयनं कर्तुं समर्थः नास्ति

अस्मात् दृष्ट्या हुवावे जिज्ञासाजगत् समर्थयति, बुद्धिजगत् अपि पार्श्वे स्थापयति इति सार्थकता दृश्यते।

तदतिरिक्तं एतस्य भागिनद्वयेन सह बहु सम्बन्धः अस्ति । हुवावे इत्यस्य निष्ठावान् लघुभ्राता इति नाम्ना थैलिस् यत्र यत्र युद्धं कर्तुम् इच्छति तत्र तत्र पूर्णतया सहकार्यं करोति, यदा तु चेरी आत्मविश्वासेन परिपूर्णा अस्ति, तस्य स्वकीयाः मताः विचाराः च सन्ति, यदा तु हुवावे प्रबलत्वस्य अभ्यस्तः अस्ति एतयोः बलवन्तयोः सहकार्यं १+१>२ इत्यस्य प्रभावं न जनयति प्रत्युत २ तः न्यूनः भवेत् ।

सहकार्यम् एवम् अस्ति ।

स्मार्ट-ब्राण्ड् अद्यापि प्रारम्भिकपदे एव अस्ति

अवगम्यते यत् चेरी इत्यस्याः ज़िजी विक्रयकम्पन्योः प्रचारस्य नेतृत्वं वाङ्ग लेइ इत्यनेन करोति, यः द्वितीयवारं चेरीनगरं प्रत्यागतवान् । वाङ्ग लेई २०१३ तमे वर्षे चेरी-संस्थायां सम्मिलितः ।सः पूर्वं जितु-विपणन-केन्द्रस्य वरिष्ठ-कार्यकारी, जितु-iCAR पारिस्थितिकी-बाजारस्य महाप्रबन्धकः, चेरी-न्यू ऊर्जा-वाहन-विक्रय-कम्पनी-लिमिटेड्-इत्यस्य महाप्रबन्धकः च इति कार्यं कृतवान्चेरी न्यू एनर्जी इत्यस्मिन् कार्यकाले वाङ्ग लेइ इत्यनेन चेरी अनबाउण्ड् प्रो तथा विलासिता ब्राण्ड् GUCCI इत्येतयोः सहकार्यस्य नेतृत्वं कृतम्, येन सनसनी उत्पन्ना ।

२०२४ तमे वर्षे मेमासे सः चेरी-नगरं त्यक्त्वा ज़ोट्ये-सङ्घस्य उपराष्ट्रपतित्वेन सम्मिलितः । एकमासाधिकं अनन्तरं वाङ्ग लेई चेरी-नगरं प्रत्यागतवान्, तस्य मुख्यं कार्यं ज़िजी-विक्रय-कम्पनीं स्थापयितुं आसीत् ।

परन्तु वर्तमानस्थितिः अस्ति यत् झीजी विक्रयकम्पन्योः स्थापना स्थगितवती अस्ति।"शेल्व्ड्" इति शब्दः अतीव महत्त्वपूर्णः अस्ति ।एतत् स्थगितम् अथवा विलम्बं न आह्वयति । केचन जनाः एतस्य व्याख्यां वाङ्ग लेइ-चेरी-योः हुवावे-इत्यस्य आव्हानं कर्तुं असफलता इति कुर्वन्ति, हुवावे-इत्येतत् अद्यापि ज़िजी-ब्राण्ड्-विपणन-वाणीं दृढतया नियन्त्रयति

लेखकः एवम् न मन्यते यद्यपि सहकार्यप्रक्रियायां पक्षद्वयस्य मध्ये क्रीडाः भविष्यन्ति तथापि बौद्धिकसमुदायः अद्यापि नवीनः अस्ति, स्वतन्त्रतया युद्धं कर्तुं न शक्नोति इति कारणानि पूर्वलेखे व्याख्यातानि सन्ति।

उत्पादस्य दृष्ट्या Zhijie S7 अतीव प्रतिस्पर्धात्मकः अस्ति, स्मार्टप्रौद्योगिक्याः, सुरक्षाविन्यासेषु, कारीगरीसामग्रीषु च उत्तमं प्रदर्शनं करोति, परन्तु एतत् विक्रयणं कर्तुं असफलम् अभवत् ।प्रथमप्रक्षेपणकाले Zhijie S7 इत्यस्य प्रदर्शनं दुर्बलम् अभवत् इति उक्तवान् यत् द्वितीयं प्रक्षेपणं चिप्-अभावस्य कारणेन अभवत् तथा च कारखानस्य स्थानान्तरणस्य कारणम् इति ।

Zhijie इत्यस्य द्वितीयं उत्पादं R7 इति सेप्टेम्बरमासे प्रक्षेपणं भविष्यति।पूर्वानुमानं भवति यत् Zhijie R7 इत्येतत् अद्यापि Huawei इत्यस्य वर्चस्वं भविष्यति।Zhijie R7 कूप SUV इत्यस्य रूपेण स्थितम् अस्ति तथा च शुद्धं विद्युत् मॉडलम् अपि अस्ति यदि अन्यत् किमपि नास्ति तर्हि Yu Chengdong इत्यस्य प्रसिद्धानि शब्दानि भङ्गयितुं एषः अन्यः अवसरः भविष्यति। किं अधिकं रोचकं यत्, चेरी इत्यस्य नेतृत्वमञ्चस्य किं स्तरं भविष्यति? यिन टोङ्ग्युए वा अन्यः कोऽपि ?

पक्षद्वयं यथापि स्पर्धां करोति चेदपि बौद्धिकजगति हुवावे इत्यस्य प्रभावः महत् अस्ति ।अस्य अपि अर्थः अस्ति यत् यदि बुद्धिमान् जगत् उड्डीयेतुं इच्छति तर्हि हुवावे निर्णायकः कारकः भविष्यति। हुवावे Zhijie ब्राण्ड् उत्तमं कर्तुं प्रेरितम् अस्ति केवलं एतत् मॉडल् कक्षं उत्तमं कृत्वा अधिकान् भागिनान् आकर्षयितुं शक्नोति। अवश्यं, पद्धतिः केवलं नूतनब्राण्डस्य निर्माणे एव सीमितं नास्ति, अपितु निवेशकान् तस्मिन् निवेशं कर्तुं आकर्षयितुं अपि अस्ति ।

भागीदारत्वेन वा आपूर्तिकर्तारूपेण वा हुवावे इत्यस्य कल्पनायाः बहु स्थानं वर्तते ।

जनाः कारानाम् मूल्याङ्कनं कुर्वन्ति

वक्तव्यं यत् Zhijie R7 एव वास्तविकं कुञ्जी अस्ति, Zhijie ब्राण्ड् इत्यस्य भविष्यस्य विकासस्य दिशां निर्धारयति, किं तस्य विकासः निरन्तरं भविष्यति वा Wenjie इव स्वतन्त्रः भविष्यति वा।

परन्तु सर्वथा एतस्य परीक्षणार्थं समयः स्यात् ।