समाचारं

अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्तयन्तु

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थावरजङ्गमविपण्यस्य विकासः कथं भवति ? किफायती आवासस्य निर्माणं आपूर्तिः च कथं प्रचलति ? नगरनवीकरणस्य विशिष्टाः उपायाः के सन्ति ? राज्यपरिषद् सूचनाकार्यालयेन २३ दिनाङ्के आयोजिते "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलने आवासनगरीयग्रामीणविकासमन्त्रालयस्य प्रभारी व्यक्तिः वर्तमानगर्मविषयेषु प्रतिक्रियां दत्तवान्।
अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरितम्
अचलसम्पत्विपण्यस्य स्थितिः बहु ध्यानं आकर्षितवती अस्ति। आवास-नगर-ग्रामीण-विकास-मन्त्रालयस्य मन्त्री नी हाङ्गः अवदत् यत् सम्प्रति अचल-सम्पत्-बाजारे आपूर्ति-माङ्ग-सम्बन्धे प्रमुखाः परिवर्तनाः अभवन्, तथा च विविध-नीतीनां कार्यान्वयनेन सह विपण्यं अद्यापि समायोजन-कालस्य मध्ये अस्ति , विपण्यां सकारात्मकं परिवर्तनं दृष्टम् अस्ति। मम देशस्य नगरीकरणविकासप्रक्रियायाः, उत्तमगृहाणां विषये जनानां नूतनानां अपेक्षाणां च आधारेण न्याय्यं चेत्, अचलसम्पत्विपण्ये अद्यापि महती सम्भावना, स्थानं च अस्ति अस्माभिः स्वविश्वासं सुदृढं कर्तव्यं, नगरविशिष्टनीतयः कार्यान्वितुं, कार्यान्वयनस्य विषये निकटतया ध्यानं दातव्यं, अचलसम्पत्विपण्यस्य स्थिरं स्वस्थं च विकासं प्रवर्धनीयम्।
अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरितुं अचलसम्पत्जोखिमान् निवारयितुं समाधानं च कर्तुं अचलसम्पत्विकासस्य उच्चगुणवत्तायुक्तविकासं प्राप्तुं च मौलिकरणनीतिः अस्ति। नी हाङ्गः अवदत् यत् नूतनस्य अचलसम्पत्विकासप्रतिरूपस्य निर्माणं चतुर्णां पक्षेषु सारांशतः वक्तुं शक्यते: प्रथमं, दर्शनस्य दृष्ट्या, अस्माभिः "गृहाणि निवासार्थं सन्ति, न तु अनुमानार्थं" इति स्थितिं गभीरतया अवगन्तुं तथा च उत्तमगृहाणि निर्मातव्यानि ये पूर्यन्ते जनानां नवीनाः अपेक्षाः। द्वितीयं, व्यवस्थायाः दृष्ट्या, सर्वकारस्य उपयोगः मुख्यतया कठोरगृहाणां आवश्यकतानां पूर्तये भवति, तथा च विपण्यस्य उपयोगः मुख्यतया विविधसुधारितानां आवासानाम् आवश्यकतानां पूर्तये भवति तृतीयम्, व्यवस्थायाः दृष्ट्या, अचलसम्पत्विकासस्य, लेनदेनस्य, उपयोगस्य च व्यवस्थायां सुधारं कृत्वा सुधारं कृत्वा अचलसम्पत्त्याः परिवर्तनस्य विकासस्य च ठोससंस्थागतमूलं स्थापयितुं शक्यते। चतुर्थं कारकविनियोगे "जनाः, आवासः, भूमिः, धनं च" इति कारकानाम् सम्बद्धतायै नूतनं तन्त्रं स्थापनम् ।
आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयस्य उपमन्त्री डोङ्ग जियाङ्गुओ इत्यनेन उक्तं यत् आवास-नगर-ग्रामीण-विकास-मन्त्रालयः पूर्व-कालस्य प्रासंगिक-पायलट्-प्रथानां सारांशं दत्त्वा शीर्ष-स्तरीय-निर्माणं अधिकं सुदृढं कर्तुं सम्बन्धित-विभागैः सह निकटतया कार्यं करिष्यति | , जनान् शान्तिपूर्वकं जीवितुं दत्तुं मूलभूतं बिन्दुं दृढतया गृह्णन्तु, तथा च विक्रयणं, भूमिः, वित्तं, वित्तं करं च अन्येषां मूलभूतव्यवस्थानां सुधारं सुधारं च कुर्वन्तु, प्रणाली नवीनतां प्रवर्धयितुं सुधारस्य उपयोगं कुर्वन्ति, सुधारस्य उपयोगं कुर्वन्ति नवीनप्रतिमानानाम् निर्माणं, औद्योगिकविकासस्य प्रवर्धनार्थं सुधारस्य उपयोगः, अचलसम्पत्स्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं च प्रयत्नः करणीयः ।
किफायती आवासस्य निर्माणं आपूर्तिं च वर्धयन्तु
किफायती आवासस्य निर्माणं, आपूर्तिं च वर्धयितुं आवासकठिनतां विद्यमानानाम् नगरीयपरिवारानाम्, नवनागरिकाणां, युवानां च कृते महती चिन्ताजनकः विषयः अस्ति डोंग जियाङ्गुओ इत्यनेन परिचयः कृतः यत् आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयेन तथा च प्रासंगिकविभागैः समग्रनियोजनं सुदृढं कृतम् अस्ति तथा च कार्य-आय-समूहानां आवास-कठिनतानां समाधानं शीघ्रं कर्तुं आवंटन-प्रकारस्य किफायती-आवासस्य निर्माणे ध्यानं दातुं सर्वान् स्थानीयान् मार्गदर्शनं कृतम् अपरपक्षे, ते "एकं ए शय्या, एकं कक्षं, एकं सुइट् इत्यादीनि विविधानि विविधानि च उपायानि नूतननागरिकाणां, युवानां, अन्यसमूहानां च आवाससमस्यानां समाधानार्थं किरायाप्रकारस्य किफायती आवासस्य आपूर्तिं प्रति ध्यानं दातव्यम्।
आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयेन प्रदत्तानां आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमसप्तमासेषु राष्ट्रव्यापीरूपेण किफायती-आवासस्य नगर-ग्राम-पुनर्निर्माणस्य पुनर्वास-आवासस्य च २३.५ लक्ष-इकायानां (इकायानां) आरम्भः, उत्थापितः च, निवेशेन सह ४४० अरब युआन् तः अधिकस्य सम्पन्नम्।
डोङ्ग जियाङ्गुओ इत्यनेन उक्तं यत् किफायती आवासनियोजनं आवासविकासनियोजनस्य महत्त्वपूर्णः भागः अस्ति। आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयः सर्वान् स्थानीयान् मार्गदर्शनं करोति यत् ते स्थानीय-आर्थिक-क्षमता, अचल-सम्पत्त्याः-बाजारस्य स्थितिः, विभिन्नानां वंचित-समूहानां आवास-आवश्यकता च आधारीकृत्य किफायती-आवासस्य पञ्चवर्षीय-योजनानि वार्षिक-योजनानि च सज्जीकर्तुं शक्नुवन्ति, आधारेण आवास-निर्माणस्य, क्रयणस्य च आग्रहं करोति आवश्यकतासु, स्थानीयस्थितीनां अनुकूलनं च।
प्रणालीसुधारस्य दृष्ट्या आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयः सर्वान् स्थानीयान् मार्गदर्शनं कुर्वन् अस्ति यत् ते राष्ट्रिय-शीर्ष-स्तरीय-निर्माणस्य स्थानीय-वास्तविकतानां च आधारेण स्वस्य सर्वोत्तम-कार्यं कर्तुं स्व-क्षमतायाः अन्तः च कुर्वन्तु, तथा च शीघ्रं विशिष्ट-कार्यन्वयन-मताः, प्रबन्धन-विधयः, गारण्टीवस्तूनाम् अधिकं परिष्कृत्य सुधारयितुम् नीतयः समर्थयन्ति , गारण्टीविधयः, गारण्टीमानकाः, वितरणप्रबन्धनम् अन्यविशिष्टानि आवश्यकतानि च।
डोङ्ग जियाङ्गुओ इत्यनेन उक्तं यत् अस्मिन् वर्षे निर्माणार्थं योजनाकृतानां परियोजनानां कृते राजकोषीय-कर-भूमि-वित्तीय-आदि-सहायक-नीतयः कार्यान्वितुं, परियोजना-प्रारम्भस्य निर्माणस्य च प्रगतेः गतिं कर्तुं, परियोजनायाः गुणवत्तां सुरक्षा-निरीक्षणं च सुदृढं कर्तुं, पट्टे-निरीक्षणं च कर्तुं आवश्यकम् अस्ति तथा यथाशीघ्रं आवंटनम्। परियोजनानां योजनां आरक्षणं च सुदृढं कर्तुं, आगामिवर्षे परियोजनानां प्रारम्भिककार्य्ये उत्तमं कार्यं कर्तुं, "एकं बैचं कार्यान्वितुं, बैचस्य आरक्षणं, बैचस्य योजनां च" इति रोलिंग परियोजना प्रचारतन्त्रं निर्मातुं आवश्यकम्। . तत्सह, स्थानीय-अचल-सम्पत्-बाजार-स्थितीनां आधारेण, वयं किफायती-आवास-रूपेण उपयोगाय विद्यमानस्य वाणिज्यिक-आवासस्य अधिग्रहणं सक्रियरूपेण प्रवर्धयिष्यामः, तथा च अधिग्रहणस्य समाप्ति-समाप्ति-त्वरयितुं परिपक्व-शर्तैः सह परियोजनानां प्रचारं करिष्यामः, तथा च पट्टे-विक्रयणस्य समये आवंटनं करिष्यामः |.
तदतिरिक्तं “उत्तमगृहाणि” इति उदाहरणानि अन्वेष्टव्यानि । वर्तमान समये, विभिन्नस्थानीयैः किफायती आवासस्य गुणवत्तायां निरन्तरं सुधारं कर्तुं "हरित, न्यून-कार्बन-, स्मार्ट, सुरक्षित च" इति आवश्यकतानुसारं "उत्तमगृहाणां" निर्माणं कर्तुं कतिपयानां किफायती-आवास-प्रदर्शन-परियोजनानां पहिचानः कृतः अस्ति .
जीवितुं योग्यं, लचीलां, स्मार्टं च नगरं निर्मायताम्
नगरनवीकरणक्रियाणां कार्यान्वयनम् नगरविकासपद्धतीनां परिवर्तनार्थं उच्चगुणवत्तायुक्तविकासं प्राप्तुं च महत्त्वपूर्णः उपायः अस्ति । आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयस्य उपमन्त्री किन् हैक्सियाङ्ग् इत्यनेन उक्तं यत् "चतुर्णां उत्तमानाम्" भवनानां, उत्तमानाम् आवासीयक्षेत्राणां, उत्तमसमुदायानाम्, उत्तमनगरीयक्षेत्राणां च निर्माणं व्यवस्थितरूपेण प्रवर्तयितुं आवश्यकम् अस्ति।
"अस्माभिः नगरेषु नगरेषु च पुरातन-आवासीयक्षेत्राणां नवीनीकरणं निरन्तरं करणीयम्, तथा च लिफ्ट-स्थापनं, पार्किङ्गं, चार्जिंग् इत्यादीनां समस्यानां समाधानार्थं परिश्रमं कर्तव्यम्। अस्मिन् वर्षे अस्माकं योजना अस्ति यत् ५०,००० तः अधिकानां पुरातन-आवासीयक्षेत्राणां नवीनीकरणं सम्पन्नं कर्तव्यम्। अस्य आधारेण , वयं निर्माणं प्रवर्धयिष्यामः सम्पूर्णसमुदायस्य एकः समूहः पुरातनपरिसरस्य पुरातनकारखानक्षेत्राणां च नवीनीकरणं प्रवर्धयिष्यति” इति किन् हैक्सियाङ्गः अवदत्।
तस्मिन् एव काले आवास-नगर-ग्रामीण-विकास-मन्त्रालयः नगरस्य "लिजी"-परियोजनायाः निर्माणस्य प्रचारं निरन्तरं करिष्यति, भूमिगत-व्यापक-पाइपलाइन-गलियारस्य निर्माणं सुदृढं करिष्यति तथा च पुरातन-पाइपलाइनस्य नवीनीकरणं उन्नयनं च करिष्यति, अधिकं परिवर्तनं च कर्तुं प्रयतते | अस्मिन् वर्षे एकलक्षकिलोमीटर्-पर्यन्तं विविधपुराणपाइपलाइन्-मार्गेभ्यः अधिकम् अस्ति । नगरीयजीवनरेखासुरक्षापरियोजनानां निर्माणं प्रबलतया प्रवर्तयन्तु, तथा च शीघ्रं पत्ताङ्गीकरणं, पूर्वचेतावनीं, शीघ्रं निष्कासनं च प्राप्तुं वास्तविकसमये नगरस्य जलप्रदायस्य, जलनिकासी, गैसस्य, तापनस्य, सेतुस्य, पाइपगलियारस्य अन्यनगरपालिकासुविधानां च निरीक्षणार्थं डिजिटलसाधनानाम् उपयोगं कुर्वन्तु potential safety hazards to ensure नगरं सुरक्षितरूपेण कार्यं करोति। वयं नगरीयजलप्रवणतायाः नियन्त्रणं सुदृढं करिष्यामः अस्मिन् वर्षे वयं १०० नगरेषु सहस्राधिकजलप्रवणस्थानानां उपचारं सम्पन्नं करिष्यामः।
नी हाङ्गः अवदत् यत् अस्माभिः "जननगराणि जनानां कृते निर्मिताः सन्ति, जनानां नगराणि च जनानां कृते सन्ति" इति सिद्धान्तस्य पालनम् कर्तव्यम्, नगरनवीकरणस्य चरणे प्रवेशं कुर्वन् नगरविकासस्य नूतनानां आवश्यकतानां अनुकूलनं कर्तव्यम्, नगरनियोजनस्य सुधारं अधिकं गभीरं कर्तव्यम् तथा निर्माणशासनं, स्थायिनगरनवीकरणप्रतिमानं, नीतयः, नियमाः च स्थापयन्ति, "प्रथमं "शारीरिकपरीक्षा, ततः अद्यतनं" इति पालनम्, भौतिकपरीक्षायाः समये प्राप्ताः समस्याः जीवनयोग्यं, लचीलं, स्मार्टनगरं च निर्मातुं अद्यतनस्य केन्द्रबिन्दुः भवन्ति , येन जनाः नगरे अधिकसुलभतया, अधिकसुखदतया, उत्तमतया च निवसितुं शक्नुवन्ति।
(सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त २३)
प्रतिवेदन/प्रतिक्रिया