समाचारं

चार्जिंग् कारपोर्ट् कथं कुञ्जी “अग्निप्रावरणम्” विना भवितुम् अर्हति?

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : विद्युत्वाहनेषु अग्निः किमर्थं भवति, "विशालं क्षेत्रं दह्यते" इति एकस्य संवाददातुः अन्वेषणेन ज्ञातं यत् - (उद्धरणम्)?
चार्जिंग् कारपोर्ट् "अग्निप्रावरणम्" (विषयः) कुञ्जी विना कथं भवितुम् अर्हति ।
बीजिंग दैनिक संवाददाता झाङ्ग यू चेन् जिएक्सिन् इत्यस्य प्रशिक्षणं करोति
अधुना बीजिंग-नगरे विद्युत्-साइकिल-शालायाः बहवः अग्नयः अभवन् ।
एकदा विद्युत्वाहनं अग्निम् आदाय द्रुतगत्या विकसितं भवति तदा एकः सरलः प्रभावी च विधिः अस्ति यत् पश्चात् अग्निम् अनिवारयितुं न अपितु पूर्वमेव तस्य "पृथक्करणं" अर्थात् अग्निप्रसारं निवारयितुं विभाजनभित्तिस्थापनम्
यथार्थतः चार्जिंगकारपोर्ट्-मध्ये अग्निरोधकभित्तिः भवति वा ? संवाददाता किञ्चित् शोधं कृतवान्।
स्थले एव
कारपोर्टस्य भागे विभाजनभित्तिः नास्ति
संवाददातुः जिज्ञासायां ज्ञातं यत् एकस्य निश्चितपरिमाणस्य विद्युत्साइकिलचार्जिंगशेडस्य कृते विभाजनभित्तिनिर्माणम् अनिवार्यम् अस्ति। २०१९ तमे वर्षे बीजिंग-संस्थायाः निर्मितस्य "विद्युत्-साइकिल-पार्किङ्ग-स्थानानां कृते अग्नि-संरक्षण-निर्माण-मानकानां" आवश्यकता अस्ति यत् विद्युत्-साइकिल-पार्किङ्ग-स्थानानां कृते पार्किङ्ग-स्थानानि समूहेषु व्यवस्थितानि भवेयुः, प्रत्येकस्य समूहस्य दीर्घता २० मीटर्-तः अधिका न भवेत्, तथा च, ऊर्ध्वता न भवेत् समूहानां मध्ये १.५ मीटर् तः न्यूनं स्थापयितव्यम् ।
फेङ्गताई-मण्डलस्य यूआन्मेन्-वीथिकायां एकस्मिन् समुदाये एकस्मिन् कारपोर्ट्-मध्ये विभाजन-भित्तिः नास्ति । बीजिंग दैनिकस्य संवाददाता झाङ्ग यू इत्यस्य चित्रम्
कति चार्जिंग् कारपोर्ट् अस्य नियमस्य अनुपालनं कुर्वन्ति ? “न जानामि”, “न जानामि”... साक्षात्कारे संवाददाता अवाप्तवान् यत् अधिकांशः सम्पत्तिस्वामिनः कारस्वामिनः च “चार्जिंगकारपोर्ट्-मध्ये विभाजनभित्तिस्थापनम्” इति नियमानाम् विषये बहु न जानन्ति
फेङ्गताई-मण्डलस्य यूआन्मेन्-वीथिकायां उच्च-उच्च-आवासीय-समुदाये समुदायस्य प्रायः ४०० काराः समान-आकारस्य चार्जिंग्-कारपोर्ट्-द्वये निरुद्धाः सन्ति एकस्मिन् कारपोर्ट्-मध्ये संवाददाता दृष्टवान् यत् चार्जिंग्-राशिषु चत्वारि पङ्क्तयः सन्ति, परन्तु पार्किङ्ग-स्थानानां मध्ये विभाजन-भित्तिः नासीत्
अनेकेषां पुरातनसमुदायानाम् कृते २० मीटर् अधिकदीर्घतायाः कारपोर्टस्य निर्माणार्थं विशालं स्थानं प्राप्तुं कठिनं भवति परन्तु यदि २० मीटर् तः न्यूनं भवति तर्हि विभाजनभित्तिषु आवश्यकता नास्ति? क्षिचेङ्ग-मण्डलस्य चुन्शु-वीथिकायां एकस्मिन् पुरातनसमुदाये विविध-आकारस्य एकदर्जनाधिकाः चार्जिंग्-कारपोर्ट्-स्थानानि सन्ति, येषु सर्वेषु विभाजन-भित्तिः नास्ति अस्मिन् वर्षे जूनमासे प्रायः १० मीटर् दीर्घस्य चार्जिंग्-राशिषु एकस्मिन् अग्निः प्रज्वलितः, १४ वाहनानि दग्धानि, केवलं वाहनस्य प्रायः ३०,००० युआन्-रूप्यकाणां हानिः अभवत्
कारणं अन्वेष्यताम्
स्थानं लघु अस्ति, कः दास्यति ?
"यदा विशालः क्षेत्रः दग्धः भवति तदा क्षतिपूर्तिः कष्टप्रदः विषयः" इति बहवः निवासी चिन्ताम् अव्यक्तवन्तः ।
मानवनिर्मितं अग्निप्रकोपं, अप्रत्याशितबलं च विहाय प्रथमस्य विद्युत्साइकिलस्य स्वामी प्रायः क्षतिपूर्तिं दातुं उत्तरदायी भवति बीजिंगनगरे बहवः प्रकरणाः अभवन् यत्र स्वामिनः क्षतिपूर्तिः कृता अस्ति व्यक्तिगतप्रकरणेषु एतादृशाः प्रकरणाः भविष्यन्ति यत्र “दुर्घटनायाः उत्तरदायी वाहनस्य” स्वामिनः क्षतिपूर्तिं कर्तुं नकारयन्ति वा क्षतिपूर्तिं दातुं न शक्नुवन्ति वा केषाञ्चन अन्वेषणपरिणामेषु आक्षेपाः सन्ति, तेषां समीक्षायाः आवश्यकता वर्तते, केचन च “वाहनस्य उत्तरदायी” इति दावान् न कुर्वन्ति दुर्घटनायाः कृते”, यस्य परिणामेण “कारः किन्तु स्वामिः नास्ति” इति स्थितिः यत्र क्षतिपूर्तिं दातुं कोऽपि नास्ति ।
अस्मिन् समये चार्जिंगकारपोर्ट् विभाजनभित्तिः भूमिका स्पष्टा अस्ति । पूर्वं चाङ्गपिङ्ग-मण्डले एकस्मिन् चार्जिंग-शालायां अग्निः प्रज्वलितः आसीत् तदतिरिक्तं तस्य पार्श्वे एकं वाहनम् एव अग्नि-प्रकोपः अभवत् ।
यतः विभाजनभित्तिः प्रभावी भवति, अतः किमर्थम् एतावन्तः अल्पाः सन्ति ?
"चार्जिंगकारपोर्ट्-निर्माणकाले प्रथमा प्राथमिकता आसीत् यत् बहिः चार्जिंग्-करणे निवासिनः कष्टं प्राप्नुवन्ति स्म यथा, वयं इच्छामः यत् प्रथमं अन्नं अस्ति वा इति समस्यायाः समाधानं कुर्वन्तु, ततः अन्नं उत्तमम् अस्ति वा न वा इति समस्यायाः समाधानं कुर्वन्तु” इति ।
यद्यपि केचन आवासीयसम्पत्त्याः स्वामिनः मन्यन्ते यत् विभाजनभित्तिस्थापनं साधु वस्तु अस्ति तथापि वास्तविकपरिस्थितयः तत् न अनुमन्यन्ते "कारस्थानकं निर्मातुं स्थानं निपीडयितुं साधु! स्थानं पूर्वमेव लघु अस्ति, अतः विभाजनभित्तिं योजयित्वा न भविष्यति।" केवलं चार्जिंगस्थानं धारयन्ति, परन्तु निवासिनः शकटं अन्तः बहिः च धक्कायितुं दुष्करं कुर्वन्ति।" It’s not convenient either.”
तदतिरिक्तं विभाजनभित्तिं स्थापयितुं जनानां, धनस्य, सामग्रीयाः च विषयाः सन्ति, कः दास्यति, कः तत् स्थापयिष्यति, कः मार्गदर्शनं करिष्यति च । अनेके आवासीयसमुदायाः असहायः सन्ति।
नामपत्र
डैक्सिङ्ग्-नगरस्य ४९२ कारपोर्ट्-मध्ये विभाजन-भित्तिः स्थापिता
पूर्वमेव निर्मितस्य चार्जिंगकारपोर्ट् मध्ये विभाजनभित्तिः योजयितुं शक्यते वा? संवाददाता ज्ञातवान् यत् डक्सिङ्ग्, मियुन् इत्यादिभिः मण्डलैः अतिरिक्तस्थापनकार्यक्रमाः कृताः, ते च "२० मीटर्" नियमस्य पालनम् न कुर्वन्ति, अपितु कारपोर्टस्य वास्तविकस्थितेः उपरि निर्भराः सन्ति
"गली वित्तपोषणं कृतवती तथा च अनेकानां तुलनानां अनन्तरं वयं काचस्य मैग्नीशियमफलकानां चयनं कृतवन्तः। एषा सामग्री अग्निरोधी जलरोधी च अस्ति, उच्चशक्तियुक्ता अस्ति तथा च लघुः, निर्माणं सुलभं, दीर्घसेवाजीवनं च अस्ति..." डक्सिङ्गमण्डलस्य आवासीयक्षेत्रे , श्रमिकाः चार्जिंग कारपोर्ट् स्थापयन्ति। क्षिङ्गफेङ्ग-वीथिस्य सुरक्षाविभागस्य प्रमुखः गाओ जुन् एकां स्थापितां विभाजनभित्तिं प्रबलतया थपथपितवान्, "इदं अतीव प्रबलम् अस्ति!"
डक्सिङ्ग-मण्डलस्य क्षिङ्गफेङ्ग-वीथिकायां प्रायः १० मीटर्-दीर्घे कार-स्थानके चत्वारि विभाजन-भित्तिः स्थापिताः आसन् । बीजिंग दैनिकस्य संवाददाता झाङ्ग यू इत्यस्य चित्रम्
संवाददाता क्षिंगफेङ्ग-वीथिं गत्वा अवाप्तवान् यत् यावत्कालं यावत् चार्जिंग्-कारपोर्ट्-स्थानम् अनुमन्यते तावत् काच-मैग्नीशियम-बोर्ड-विभाजन-भित्तिः स्थापिता भवति, प्रत्येकं विभाजन-भित्तिः च ६ वा ८ चार्जिंग-पोर्ट्-द्वारा पृथक् भवति कारपोर्टस्य ऊर्ध्वतायाः विस्तारस्य च आधारेण विभाजनभित्तिस्य ऊर्ध्वता १.५ मीटर् तः २ मीटर् यावत् भवति, विस्तारः १.२ मीटर् तः २.४ मीटर् यावत् भवति यदि कारपोर्टस्य पार्श्वे मोटरवाहनानां कृते पार्किङ्गस्थानं भवति तर्हि अतिरिक्तं परिधिविभाजनं योजितं भविष्यति ।
ज्ञातं यत् डैक्सिङ्ग-मण्डले १५६ समुदायेषु ४९२ चार्जिंग-कारपोर्ट्-स्थानानां कृते विभाजन-भित्तिः स्थापिता अस्ति “अग्निशामक-विभागः प्रत्येकं समुदायाय तकनीकी-मार्गदर्शनं प्रदाति तथा च स्थानीय-स्थितौ उपायान् अनुकूलयति, यथा साधारण-मृत्तिका-इष्टकाः, सीमेण्ट-फाइबर-दबावयुक्ताः बोर्ड-भित्तिः, शिला-ऊनानि च sandwich color steel plates.
मियुन् मण्डले चार्जिंग कारपोर्ट् कृते विभाजनभित्तिस्थापनस्य अतिरिक्तं सरलस्प्रिंकलर, अग्निशामकहुक् इत्यादीनां सम्बन्धितसमर्थनसुविधानां निर्माणस्य अपि युगपत् प्रचारः क्रियते पूर्वं समीपस्थेन अग्निपाइपेन अथवा नगरपालिकाजलस्रोतेन सह सम्बद्धं भवति यत् जलस्य दाबः अग्निशामकप्रभावं प्राप्नोति इति सुनिश्चितं भवति उत्तरार्द्धस्य उपयोगः अग्निप्रकोपस्य सन्दर्भे पार्किङ्ग-शालायाः बहिः ई-बाइकं आकर्षयितुं भवति, तस्मात् अग्निप्रसरणं न भवति ।
संवाददाता टिप्पणी
सुविधासुविधासु नित्यं मरम्मतस्य आवश्यकता भवति
व्यावहारिकस्थित्याः कारणात् विद्युत्साइकिलचार्जिंगसुविधानां निर्माणं रात्रौ एव सम्पादयितुं न शक्यते । अधुना अधिकाधिकाः कारस्वामिनः नियमानाम् अनुपालनं कुर्वन्ति, बहिः चार्जिंगं च कुर्वन्ति, तेषां कृते बहिः चार्जिंगस्य सुरक्षायाः कृते अपि अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति, एतदर्थं स्थापितानां चार्जिंगसुविधानां समये "मरम्मतं" करणीयम् अस्ति तथा च पूर्वं गम्यमानानां सुरक्षापरिपाटानां क्रमेण सुधारः करणीयः भवति तथा च सुविधाः निवासिनः चिन्ता विना बहिः शुल्कं ग्रहीतुं शक्नुवन्ति ।
स्रोतः - बीजिंग दैनिक
प्रतिवेदन/प्रतिक्रिया