समाचारं

पीत वर्षा तूफान चेतावनी ! बीजिंगनगरे प्रचण्डवृष्टिः, वज्रपातः, प्रचण्डवायुः च भवति!

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [Beijing Traffic Broadcasting] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
प्रातःकाले मन्दं भवति, मध्याह्ने च अतितप्तं भवति ।
प्रत्येकं मध्याह्ने एषः क्रॉचः दृश्यते ततः न बहिः आगच्छति इव ।
स्मर्यतां यत् चुलुतः शरदविषुवपर्यन्तं कालखण्डे
न केवलं दिवारात्रौ तापमानान्तरं महत्,
तापमानस्य उतार-चढावः अपि अधिकः भवति
प्लस्अद्य श्वः च नित्यं शरदऋतुवृष्टिः
सायंकाले आरभ्य सोमवासरस्य दिवसपर्यन्तं वा महती वर्षा भविष्यति
स्थानीयतया अपि प्रचण्डवृष्टेः सम्भावना अस्ति
रक्षणं यात्रासुरक्षा च ध्यानं दातुं स्मारयन्तु
केन्द्रीयमौसमवेधशाला २५ अगस्तदिनाङ्के १०:०० वादने पीतवर्णीयवृष्टितूफानस्य चेतावनी जारीकृतवती यत् -
अपेक्षा अस्ति यत् २५ अगस्तदिनाङ्के १४:०० वादनतः २६ अगस्तदिनाङ्के १४:०० वादनपर्यन्तं आन्तरिकमङ्गोलिया-देशस्य दक्षिणमध्यक्षेत्राणि, उत्तरशान्क्सी, मध्य-उत्तर-शान्क्सी, मध्य-दक्षिण-हेबेई, तथा...बीजिंग-नगरस्य अधिकांशः, २.तियानजिन्, उत्तर हेनान्, पश्चिमे उत्तरे च शाडोङ्गकेषुचित् स्थानेषु प्रचण्डवृष्टिः भविष्यति, येषु, मध्यहेबेइ, दक्षिणतियान्जिन्, पश्चिमे, उत्तरे च शाडोङ्ग् इत्यत्र केषुचित् क्षेत्रेषु प्रचण्डवृष्टिः (१००-२०० मि.मी.) अभवत् । उपर्युक्तेषु केषुचित् क्षेत्रेषु अल्पकालिकं प्रचण्डवृष्टिः (अधिकतमं प्रतिघण्टां २० तः ५० मि.मी. वर्षा, स्थानीयतया च ८० मि.मी.स्थानीयतया वज्रपातः, प्रचण्डवायुः इत्यादयः प्रबलाः संवहनवायुः सन्ति ।
रक्षामार्गदर्शिका : १.
1. सर्वकारः सम्बन्धितविभागश्च स्वकर्तव्यानुसारं प्रचण्डवृष्टिनिवारणकार्यं करिष्यति;
2. यातायातप्रबन्धनविभागेन मार्गस्थित्यानुसारं अधिकवृष्टिखण्डेषु यातायातनियन्त्रणपरिहाराः करणीयाः, जलपूर्णखण्डेषु यातायातमार्गदर्शनं च दातव्यम्;
3. निम्नक्षेत्रेषु खतरनाकानि बहिः विद्युत्प्रदायं कटयन्तु, मुक्तक्षेत्रेषु बहिः कार्याणि स्थगयन्तु, खतरनाकक्षेत्रेषु जनान् खतरनाकभवनानां निवासिनः च वर्षातः आश्रयं प्राप्तुं सुरक्षितस्थानेषु स्थानान्तरयन्तु
4. नगरानां, कृषिभूमिनां, मत्स्यतडागानां च जलनिकासीव्यवस्थानां जाँचं कुर्वन्तु, आवश्यकानि जलनिकासीपरिहाराः च कुर्वन्तु।
नगरपालिकामौसमवेधशाला २५ दिनाङ्के ९:०० वादने घोषितवती यत् अद्य दिने सूर्य्यः मेघयुक्तः यावत्, पश्चिमदक्षिणभागेषु वज्रपातः, उत्तरतः दक्षिणतः २ वा ३ स्तरपर्यन्तं वायुः, अधिकतमं तापमानं ३१°Cमेघयुक्तः रात्रौ मध्यमवृष्टिः, दक्षिणे प्रचण्डवृष्टिः, स्थानीयाधिकवृष्टिः च, दक्षिणवायुस्तरः २ उत्तरवायुस्तरः ३ वा ४ पर्यन्तं, न्यूनतमं तापमानं २२°C भवति । अद्य मुख्यतया दिने सूर्य्यः भविष्यति, अतः अद्य सायंकालात् श्वः दिवसपर्यन्तं महती वर्षा भविष्यति, शीतलं च भवतु, अतः वर्षारक्षणस्य, यातायातस्य च सुरक्षायाः विषये सावधानाः भवन्तु, पर्वतीयक्षेत्रेषु यात्रां च परिहरन्तु
@China Weather श्वः दिवसे बीजिंगनगरे वर्षा निरन्तरं भविष्यति, यत्र हल्कीवृष्टिः, दक्षिणे मध्यमवृष्टिः, स्थानीयतया च प्रचण्डवृष्टिः भविष्यति। तापमानमपि महतीं न्यूनीभवति, अधिकतमं तापमानं २६°C भवति । श्वः रात्रौ मेघयुक्तं सूर्य्यमयं च भविष्यति, न्यूनतमं तापमानं २० डिग्री सेल्सियस भवति ।
सामग्री स्रोतः मौसमविज्ञानं बीजिंग, चीन मौसम
प्रतिवेदन/प्रतिक्रिया