बीजिंग-नगरस्य अधिकांशक्षेत्रेषु प्रचण्डवृष्टिः अभवत्
2024-08-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग-मौसम-वेधशाला २५ दिनाङ्के ९:०० वादने विमोचितवान् : अद्य दिवा सूर्य्यस्य मेघयुक्तः च भविष्यति, पश्चिमदक्षिणभागेषु वज्रपातः, उत्तरतः दक्षिणपर्यन्तं वायुस्तरः २ वा ३, अधिकतमं तापमानं ३१ डिग्री सेल्सियसं च भविष्यति रात्रौ मध्यमवृष्ट्या सह मेघयुक्तं भविष्यति, दक्षिणे अधिकवृष्टिः, स्थानीयवायुस्तरः २ उत्तरवायुः ३ वा ४ श्रेणीं प्रति परिवर्तते, यत्र न्यूनतमं तापमानं २२°C भविष्यति अद्य मुख्यतया दिने सूर्य्यः भविष्यति, अतः अद्य सायंकालात् श्वः दिवसपर्यन्तं महती वर्षा भविष्यति, शीतलं च भवतु, अतः वर्षारक्षणस्य, यातायातस्य च सुरक्षायाः विषये सावधानाः भवन्तु, पर्वतीयक्षेत्रेषु यात्रां च परिहरन्तु
प्रातः सायं च मौसमः
अद्य प्रातः : सूर्य्यमयतः मेघयुक्तः स्तरः १ वा २ वा;
अद्य सायंकाले : मेघयुक्तः तः मेघगर्जनात्मकः वर्षा दक्षिणवायुस्तरः २ वा ३ वा;
७ दिवसस्य पूर्वानुमानम्
केन्द्रीयमौसमवेधशाला २५ अगस्तदिनाङ्के १०:०० वादने पीतवर्णीयवृष्टितूफानस्य चेतावनी जारीकृतवती यत् -
अपेक्षा अस्ति यत् २५ अगस्तदिनाङ्के १४:०० वादनतः २६ अगस्तदिनाङ्के १४:०० वादनपर्यन्तं आन्तरिकमङ्गोलियादेशस्य दक्षिणमध्यभागे, उत्तरे शान्क्सी, मध्य-उत्तर-शान्क्सी, मध्य-दक्षिण-हेबेइ-नगरे अधिकांशतः अधिकवृष्टिः भविष्यति बीजिंग, तियानजिन्, उत्तर हेनान्, पश्चिमे उत्तरे च शाण्डोङ्ग्-नगरस्य च तेषु मध्य-हेबेई, दक्षिणतियान्जिन्, पश्चिमे, उत्तरे च शाण्डोङ्ग्-देशेषु केषुचित् क्षेत्रेषु प्रचण्डवृष्टिः (१००-२०० मि.मी.) अभवत् । उपर्युक्तेषु केषुचित् क्षेत्रेषु अल्पकालिकं प्रचण्डवृष्टिः (अधिकतमं प्रतिघण्टावृष्टिः २० तः ५० मि.मी., तथा च स्थानीयतया ८० मि.मी. अधिकं भवितुम् अर्हति), तथा च स्थानीयवज्रपाताः, प्रचण्डवायुः च अन्ये च प्रबलाः संवहनवायुः च भवति
रक्षामार्गदर्शिका : १.
1. सर्वकारः सम्बन्धितविभागश्च स्वकर्तव्यानुसारं प्रचण्डवृष्टिनिवारणकार्यं करिष्यति;
2. यातायातप्रबन्धनविभागेन मार्गस्थित्यानुसारं अधिकवृष्टिखण्डेषु यातायातनियन्त्रणपरिहाराः करणीयाः, जलपूर्णखण्डेषु यातायातमार्गदर्शनं च दातव्यम्;
3. निम्नक्षेत्रेषु खतरनाकानि बहिः विद्युत्प्रदायं कटयन्तु, मुक्तक्षेत्रेषु बहिः कार्याणि स्थगयन्तु, खतरनाकक्षेत्रेषु जनान् खतरनाकभवनानां निवासिनः च वर्षातः आश्रयं प्राप्तुं सुरक्षितस्थानेषु स्थानान्तरयन्तु
4. नगरानां, कृषिभूमिनां, मत्स्यतडागानां च जलनिकासीव्यवस्थानां जाँचं कुर्वन्तु, आवश्यकानि जलनिकासीपरिहाराः च कुर्वन्तु।
व्यापक : मौसम विज्ञान बीजिंग, केन्द्रीय मौसम विज्ञान वेधशाला
स्रोतः - बीजिंग रेडियो तथा दूरदर्शनस्थानकम्