समाचारं

स्वर्गीयः अनन्यः丨बैडु इत्यस्य मूलदृष्टिनेता हान जुन्यू चङ्गन् स्मार्ट ड्राइविंग् टीम इत्यत्र सम्मिलितः

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



चाङ्गन् यदा हुवावे एडीएस इत्यस्य उपयोगं करोति तदा स्वविकसितस्मार्टड्राइविंग् इत्यत्र निवेशः अपि वर्धयति ।

पाठ丨झांग जियाहाओ
सम्पादक丨चेंग मानकी

अस्माभिः ज्ञातं यत् बैडु इत्यस्य दृष्टिप्रौद्योगिकीविभागस्य पूर्ववरिष्ठप्रबन्धकः हान जुन्युः अद्यैव चङ्गनस्य बुद्धिमान् वाहनचालनदले सम्मिलितः अभवत्, चङ्गनस्य मुख्यबुद्धिमत्वाहनप्रौद्योगिक्याः अधिकारी ताओ जी इत्यस्मै प्रतिवेदनं दत्तवान्।

हान जुन्यू २०१२ तमे वर्षे बैडु-नगरे सम्मिलितः अस्ति तथा च सः बैडु-आईडीएल-गहन-शिक्षण-प्रयोगशालायाः प्रारम्भिकः कर्मचारी अस्ति सः दृश्य-ए.आइ.-अनुसन्धानं विकासं च कुर्वन् अस्ति , तथा दृश्यबुद्धि हार्डवेयर।

चाङ्गन् ज़िजिया इत्यस्य अनुसंधानविकासदलस्य समग्रनेतारः ताओ जी, हान जुन्यु च एकदा बैडु इत्यत्र एकत्र कार्यं कृतवन्तौ । ताओ जी बैडु इत्यस्य मूल इंटेलिजेण्ट् ड्राइविंग् ग्रुप् (IDG) इत्यस्य स्वायत्तवाहनचालनविभागस्य महाप्रबन्धकः आसीत्, अनन्तरं एल४ ट्रककम्पनी किआङ्गु टेक्नोलॉजी इत्यत्र सीईओरूपेण सम्मिलितः गतवर्षस्य उत्तरार्धे ताओ जी चाङ्गन-आटोमोबाइल-इत्यत्र मुख्यबुद्धिमान् वाहनचालन-प्रौद्योगिकी-अधिकारीरूपेण सम्मिलितवान्, चङ्गान्-राष्ट्रपतिं वाङ्ग-जुन्-इत्यस्मै प्रतिवेदनं दत्तवान् ।

चांगन इत्यनेन अस्मिन् वर्षे एप्रिलमासे घोषितं यत् ताओजी इत्यनेन सज्जीकृतेन स्मार्टड्राइविंग एआइ बृहत् मॉडल् प्रौद्योगिकी अनुसन्धानविकासदलेन अधुना "अन्ततः अन्तः" बृहत् मॉडल् "बहुविधा" च आधारितस्य स्मार्टड्राइविंग प्रौद्योगिकी समाधानस्य नूतना पीढी प्रारब्धा अस्ति। बृहत् आदर्शाः । हान जुन्यू इत्यस्य सदस्यतायाः अनन्तरं सः चाङ्गन् स्मार्ट ड्राइविंग् मॉडल् इत्यस्य अनुसन्धानं विकासे च भागं ग्रहीतुं शक्नोति तथा च तत्सम्बद्धानां बहुविधा मॉडल् इत्यस्य अनुसन्धानं विकासं च करिष्यति इति अपेक्षा अस्ति।

सार्वजनिकसूचनानुसारं चांगनस्य सम्पूर्णे स्वविकसितस्मार्टड्राइविंग् आर एण्ड डी दलस्य वर्तमानकाले प्रायः ६०० जनाः सन्ति .इदं NVIDIA Orin X platform इत्यस्य उपयोगं करोति, एतत् उच्चगतियुक्तं NOA प्राप्तुं शक्नोति, भविष्ये च नगरीय NOA इत्यत्र उन्नयनं कर्तुं शक्नोति ।

पारम्परिककारकम्पनयः अधुना अधिकतया एकां रणनीतिं स्वीकुर्वन्ति या आपूर्तिकर्ता एकीकरणे केन्द्रीभूता भवति तथा च स्वसंशोधनस्य पूरकं भवति चंगनः उच्चस्तरीयबुद्धिमान् वाहनचालनस्य स्वसंशोधनस्य संसाधनं निवेशयति इति कतिपयेषु कारकम्पनीषु अन्यतमम् अस्ति।

गतवर्षे चाङ्गन्-अध्यक्षः झू हुआरोङ्ग् इत्यनेन उक्तं यत् चङ्गन्-आटोमोबाइल-संस्था २०३० तमे वर्षे कुलम् २०० अरब-युआन्-रूप्यकाणां निवेशं करिष्यति, अस्मिन् वर्षे जुलै-मासे एकस्मिन् प्रेस-सम्मेलने चङ्गान्-आटोमोबाइल-इत्यस्य अध्यक्षः वाङ्ग-जुनः अवदत् यत् सर्वे Changan Qiyuan उत्पाद चतुर्थे त्रैमासिके मानकरूपेण प्रायः L3 स्तरस्य स्वायत्तचालनक्षमताभिः सुसज्जितः भविष्यति।

अपरपक्षे चङ्गन् पारम्परिककारकम्पनीषु अन्यतमः अस्ति यस्य हुवावे इत्यनेन सह गहनतमः सहकार्यः अस्ति । अस्मिन् एव सप्ताहे अविटा इत्यनेन ११.५ अरब युआन् निवेशः कृतः, हुवावे इत्यस्य स्मार्टकारसॉल्यूशन्स् कम्पनी यिनवाङ्ग टेक्नोलॉजी इत्यस्य द्वितीयः बृहत्तमः भागधारकः अभवत्, यस्य १०% भागः अस्ति

चङ्गन् इत्यनेन उक्तं यत् तस्य स्वयमेव विकसितं स्मार्टड्राइविंग्, हुवावे समाधानं च भिन्न-भिन्न-माडल-मध्ये स्थापितं भविष्यति ।

ताओ जी, हान जुन्यु च द्वौ अपि बैडुतः आगतवन्तौ अस्मिन् वर्षे आरभ्य अनेके पूर्ववरिष्ठाः बैडु स्मार्टड्राइविंगप्रतिभाः अन्येषु कम्पनीषु प्रवहन्ति:

- Baidu इत्यस्य मूलबुद्धिमान् चालन L2+ व्यवसायस्य तकनीकीनेतृषु अन्यतमः Luo Qi एनवीडिया इत्यस्य वाहनविभागे अभियांत्रिकीनिदेशकरूपेण सम्मिलितः, यः भविष्यवाणीं, योजनां, नियन्त्रणं च उत्तरदायी आसीत् इति

- बैडु इत्यस्य मूलकेबिन-ड्राइविंग् एकीकृत-स्मार्ट-ड्राइविंग्-प्रौद्योगिक्याः प्रमुखः झोउ पेङ्गः BYD-इत्यत्र सम्मिलितः अस्ति तथा च अन्त्यतः अन्तः बृहत्-माडल-नियोजनस्य नियन्त्रण-एल्गोरिदम्-विकासस्य उत्तरदायी अस्ति

- बैडु इत्यस्य IDG (Intelligent Driving Group) Automotive Business विभागस्य पूर्वमहाप्रबन्धकः Su Tan Microsoft Cloud इत्यत्र सम्मिलितः अभवत्, Microsoft China इत्यस्य अध्यक्षाय Yuan Xin इत्यस्मै प्रतिवेदनं दत्तवान्। सु इत्यस्य सदस्यतायाः अनन्तरं माइक्रोसॉफ्ट् इत्यनेन पृथक् वाहनदलस्य स्थापना कृता । वाहनक्षेत्रे माइक्रोसॉफ्ट क्लाउड् मुख्यतया कारकम्पनीनां स्मार्टड्राइविंग् कम्पनीनां च कृते क्लाउड् सेवाः उच्चप्रदर्शनकम्प्यूटिंग् मञ्चाः च प्रदाति



बैडु चीनस्य बुद्धिमान् वाहनचालनस्य "वम्पोआ सैन्य अकादमी" इति नाम्ना प्रसिद्धः अस्ति ।

अवगम्यते यत् विगतवर्षद्वये बैडु इत्यस्य बुद्धिमान् वाहनचालनविभागस्य व्यापारकेन्द्रीकरणं मुख्यतया पूर्णतया चालकरहितसमाधानं प्रति झुकितम् अस्ति तथा च रोबोटाक्सी (मानवरहितटैक्सी) समर्थनं प्रति झुकितम् अस्ति। अस्मिन् वर्षे एप्रिलमासपर्यन्तं मुक्तमार्गेषु बैडु-नगरस्य गाजर-कुआइशौ-इत्यत्र आदेशानां सञ्चितसंख्या ६० लक्षं अधिका अस्ति । बैडु इत्यस्य L2+ समाधानं क्रियमाणाः कारब्राण्ड्-संस्थाः सम्प्रति मुख्यतया जियुए इति सन्ति, यत् बैडु-गीली-योः संयुक्तोद्यमः, जीली-संस्थायाः नियन्त्रणं च अस्ति ।

शीर्षक चित्रस्य स्रोतः : Changan Qiyuan