समाचारं

नासा-संस्थायाः निर्णयः अस्ति यत् अन्तरिक्षस्थानके अटन्तः अन्तरिक्षयात्रिकाः आगामिवर्षे ड्रैगन-अन्तरिक्षयानेन पृथिव्यां प्रत्यागन्तुं शक्नुवन्ति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, लॉस एन्जल्स, अगस्त २४ (रिपोर्टरः तान जिंग्जिंग्) नासा इत्यनेन २४ दिनाङ्के घोषितं यत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटन्तौ अमेरिकन-अन्तरिक्षयात्रीद्वयं अमेरिकन-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनीयाः ड्रैगन-अन्तरिक्षयानेन पृथिव्यां प्रत्यागन्तुं अनुमतिं दातुं निर्णयः कृतः आगामिवर्षस्य फेब्रुवरीमासे बोइङ्ग् कम्पनीयाः "स्टारलाइनर्" यत् तान् अन्तरिक्षं प्रति नेष्यति, अस्मिन् वर्षे सेप्टेम्बरमासस्य आरम्भे मनुष्यान् विना पृथिव्यां पुनः आगमिष्यति इति अपेक्षा नास्ति।

नासा इत्यनेन उक्तं यत् "स्टारलाइनर" इत्यस्य मानवरहितं पुनरागमनेन नासा-बोइङ्ग्-इत्येतयोः पुनरागमनस्य समये प्रासंगिकपरीक्षणदत्तांशसङ्ग्रहणं निरन्तरं कर्तुं शक्यते, यदा तु अन्तरिक्षयात्रिकाः "अनावश्यकजोखिमात् अधिकं न स्वीकुर्वन्ति" इति

अमेरिकन-अन्तरिक्षयात्री विल्मोर्, विलियम्स च अस्मिन् वर्षे जून-मासस्य ५ दिनाङ्के बोइङ्ग् स्टारलाइनर्-अन्तरिक्षयानं प्रक्षेपितवन्तौ, यत् प्रथमं मानवयुक्तं परीक्षणविमानम् आसीत्, परदिने अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डीयत मूलतः अन्तरिक्षयानं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं त्यक्त्वा जून-मासस्य १४ दिनाङ्के पृथिव्यां प्रत्यागन्तुं निश्चितम् आसीत्, परन्तु प्रोपेलर-विफलता, हीलियम-लीक-इत्यादीनां समस्यानां कारणात् पुनरागमनस्य समयः पुनः पुनः स्थगितः अन्तरिक्षयात्रीद्वयं मासद्वयाधिकं यावत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटतः अस्ति । (उपरि)