समाचारं

अटन्तः अमेरिकन-अन्तरिक्षयात्रिकाः २०२५ तमस्य वर्षस्य फेब्रुवरी-मासे ड्रैगन-अन्तरिक्षयानेन सह पृथिव्यां पुनः आगमिष्यन्ति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २४ दिनाङ्के स्थानीयसमये राष्ट्रियवायुयानशास्त्र-अन्तरिक्षप्रशासनेन (नासा) उक्तं यत् जूनमासस्य आरम्भात् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटन्तौ अन्तरिक्षयात्रीद्वयं स्पेसएक्स्-ड्रैगन-अन्तरिक्षयानेन २०२५ तमस्य वर्षस्य फरवरी-मासे पृथिव्यां पुनः आगमिष्यति


नासा-संस्थायाः कथनमस्ति यत् बोइङ्ग्-संस्थायाः "स्टारलाइनर्"-विमानं अस्मिन् वर्षे सेप्टेम्बर-मासस्य आरम्भे मनुष्यान् विना पृथिव्यां पुनः आगमिष्यति इति अपेक्षा नास्ति ।

नासा इत्यनेन उक्तं यत् "स्टारलाइनर" इत्यस्य मानवरहितं पुनरागमनेन नासा-बोइङ्ग्-इत्येतयोः पुनरागमनस्य समये प्रासंगिकपरीक्षणदत्तांशसङ्ग्रहणं निरन्तरं कर्तुं शक्यते, यदा तु अन्तरिक्षयात्रिकाः "अनावश्यकजोखिमात् अधिकं न स्वीकुर्वन्ति" इति

अमेरिकन-अन्तरिक्षयात्रिकाः विल्मोर्-विलियम्सः च जून-मासस्य ५ दिनाङ्के बोइङ्ग्-इत्यस्य "स्टार्लाइनर्"-अन्तरिक्षयानेन प्रक्षेपितवन्तौ, यत् प्रथमं मानवयुक्तं परीक्षण-उड्डयनम् आसीत्, ततः जून-मासस्य ६ दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डीयत मूलतः अन्तरिक्षयानं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं त्यक्त्वा जून-मासस्य १४ दिनाङ्के पृथिव्यां प्रत्यागन्तुं निश्चितम् आसीत्, परन्तु प्रोपेलर-विफलता, हीलियम-लीक-इत्यादीनां समस्यानां कारणात् पुनरागमनस्य समयः पुनः पुनः स्थगितः अन्तरिक्षयात्रीद्वयं मासद्वयाधिकं यावत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटतः अस्ति ।

स्रोतः丨CCTV News (प्रतिलिपिधर्मः मूललेखकस्य अस्ति, यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्माभिः सम्पर्कं कुर्वन्तु)