समाचारं

नासा-संस्थायाः निर्णयः अस्ति यत् अन्तरिक्षस्थानके अटन्तः अन्तरिक्षयात्रिकाः आगामिवर्षे पृथिव्यां प्रत्यागन्तुं दद्युः

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नासा-संस्थायाः २४ तमे स्थानीयसमये घोषितं यत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटन्तौ अमेरिकन-अन्तरिक्षयात्रिकौ आगामिवर्षस्य फरवरी-मासे स्पेस-एक्स्-ड्रैगन-अन्तरिक्षयानेन पृथिव्यां पुनरागमनस्य अनुमतिं दत्तवान् इति "अस्मिन् वर्षे सेप्टेम्बरमासस्य आरम्भे पृथिव्यां मानवयुक्तं पुनरागमनं न भविष्यति इति अपेक्षा अस्ति।"

नासा इत्यनेन उक्तं यत् "स्टारलाइनर" इत्यस्य मानवरहितं पुनरागमनेन नासा-बोइङ्ग्-इत्येतयोः पुनरागमनस्य समये प्रासंगिकपरीक्षणदत्तांशसङ्ग्रहणं निरन्तरं कर्तुं शक्यते, यदा तु अन्तरिक्षयात्रिकाः "अनावश्यकजोखिमात् अधिकं न स्वीकुर्वन्ति" इति

अमेरिकन-अन्तरिक्षयात्री विल्मोर्, विलियम्स च अस्मिन् वर्षे जून-मासस्य ५ दिनाङ्के बोइङ्ग् स्टारलाइनर्-अन्तरिक्षयानं प्रक्षेपितवन्तौ, यत् प्रथमं मानवयुक्तं परीक्षणविमानम् आसीत्, परदिने अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डीयत मूलतः अन्तरिक्षयानं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं त्यक्त्वा जून-मासस्य १४ दिनाङ्के पृथिव्यां प्रत्यागन्तुं निश्चितम् आसीत्, परन्तु प्रोपेलर-विफलता, हीलियम-लीक-इत्यादीनां समस्यानां कारणात् पुनरागमनस्य समयः पुनः पुनः स्थगितः अन्तरिक्षयात्रीद्वयं मासद्वयाधिकं यावत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटतः अस्ति ।

सम्पादकः लियू शेङ्गताओ

सम्पादक : झोउ युकियन