समाचारं

नासा-सङ्घस्य अन्तरिक्षयात्रीद्वयं आगामिवर्षस्य फेब्रुवरी-मासपर्यन्तं अन्तरिक्षे तिष्ठति, स्पेसएक्स्-ड्रैगन-अन्तरिक्षयानेन पृथिव्यां पुनः आगमिष्यति च

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २५ दिनाङ्के ज्ञातं यत् संयुक्तराज्यस्य अन्तरिक्षप्रशासनेन (नासा) शनिवासरे स्थानीयसमये घोषितं यत् बोइङ्ग् इत्यस्य नूतनस्य मानवयुक्तस्य अन्तरिक्षयानस्य स्टारलाइनर इत्यस्य समस्यायाः कारणात्अन्तरिक्षयात्रिकद्वयं पुनः पृथिव्यां प्रेषयितुं अतीव खतरनाकं भवति, तेषां कृते स्पेसएक्स्-संस्थायाः क्रू ड्रैगन-अन्तरिक्षयानं प्रति आगन्तुं आगामिवर्षपर्यन्तं प्रतीक्षितव्यं भविष्यति. मूलतः एकसप्ताहं यावत् स्थातुं योजनाकृतं परीक्षणविमानम् अधुना अष्टमासाभ्यधिकं यावत् व्याप्तं भविष्यति।


आईटी हाउस् इत्यनेन अवलोकितं यत् एतौ अनुभविनो अन्तरिक्षयात्रिकौ अस्मिन् वर्षे जूनमासस्य आरम्भात् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटतः सन्ति । अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति गच्छन् बोइङ्ग्-स्टारलाइनर्-विमानस्य प्रोपेलर-विफलता, हीलियम-लीकं च अभवत्, येन तस्य पुनरागमने पुनः पुनः विलम्बः अभवत्

प्रायः त्रयः मासाः मूल्याङ्कनस्य अनन्तरं नासा-सङ्घस्य शीर्ष-पीतले शनिवासरे अन्तिमनिर्णयं कृतवन्तः । बुच् विल्मोर्, सुनी विलियम्स च आगामिवर्षस्य फरवरीमासे स्पेसएक्स् इत्यस्य ड्रैगन-अन्तरिक्षयानस्य सवारः भूमौ पुनः आगमिष्यन्ति । स्टारलाइनर-अन्तरिक्षयानं सेप्टेम्बरमासस्य आरम्भे अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् विरक्तं भविष्यति, मानवरहितं न्यू-मेक्सिको-मरुभूमिं प्रति प्रत्यागन्तुं च प्रयतते । स्टारलाइनर-अन्तरिक्षयानस्य परीक्षणविमानचालकत्वेन एतयोः युगलयोः महत्त्वपूर्णस्य पुनरागमनयात्रायाः निरीक्षणं कर्तव्यम् आसीत् ।

नासा इत्यनेन उक्तं यत्,"स्टारलाइनर" इत्यस्य मानवरहितं पुनरागमनं नासा-बोइङ्ग्-इत्येतयोः पुनरागमनस्य समये प्रासंगिकपरीक्षणदत्तांशसङ्ग्रहणं निरन्तरं कर्तुं शक्नोति, यदा तु अन्तरिक्षयात्रिकाः "अनावश्यकजोखिमात् अधिकं ग्रहणं" कर्तुं न शक्नुवन्ति

नासा-संस्थायाः प्रशासकः बिल् नेल्सनः अवदत् यत् - "परीक्षणविमानयानानि स्वभावतः न सुरक्षितानि न च दिनचर्यायाः" इति । नेल्सनः अवलोकितवान् यत् नासा-संस्थायाः अन्तरिक्षयानदुर्घटनाभ्यां ज्ञाताः पाठाः कार्ये आगताः । अस्मिन् समये मुक्तसंवादः प्रोत्साहितः, न तु दमितः इति सः बोधयति स्म ।

नासा-संस्थायाः सहायकप्रशासकः जिम् फ्री इत्ययं अपि अवदत् यत् - "एषः सुलभः निर्णयः नासीत्, परन्तु निश्चितरूपेण समीचीनः निर्णयः आसीत्" इति ।

एषः बोइङ्ग्-कम्पन्योः कृते आघातः अस्ति, कम्पनीयाः विमानस्य सुरक्षाचिन्तानां च वृद्धिं करोति । बोइङ्ग् इत्यनेन आशा कृता आसीत् यत् स्टारलाइनर् इत्यस्य प्रथमं चालकदलयुक्तं विमानं वर्षाणां विलम्बस्य, वर्धमानस्य व्ययस्य च अनन्तरं व्याकुलं अन्तरिक्षयानकार्यक्रमं पुनः सजीवं करिष्यति इति ।कम्पनी इत्यस्य मतं यत् अन्तरिक्षे भूमौ च सर्वेषां हाले कृतानां थ्रस्टरपरीक्षणानाम् आधारेण स्टारलाइनर्-अन्तरिक्षयानं सुरक्षितम् अस्ति ।

बोइङ्ग् नासा-संस्थायाः शनिवासरे पत्रकारसम्मेलने भागं न गृहीतवान् किन्तु एकस्मिन् वक्तव्ये अवदत् यत् - "बोइङ्ग्-संस्था चालकदलस्य, अन्तरिक्षयानस्य च सुरक्षायाः विषये निरन्तरं ध्यानं ददाति

सम्प्रति अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके स्थापितं स्पेस-एक्स्-अन्तरिक्षयानं अस्मिन् वर्षे मार्च-मासात् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके ये चतुर्णां निवासिनः सन्ति, तेषां कृते आरक्षितम् अस्ति ते सेप्टेम्बरमासस्य अन्ते पुनः आगमिष्यन्ति, तेषां नियमितषड्मासस्य वासः स्टारलाइनर-अन्तरिक्षयानस्य समस्यायाः कारणात् एकमासपर्यन्तं विस्तारितः । नासा कथयति यत् यावत् आपत्कालः न भवति तावत् अन्यद्वयं जनं शिल्पे निपीडयितुं सुरक्षितं नास्ति।

गोदीकृतं रूसी-सोयुज्-अन्तरिक्षयानं ततोऽपि अधिकं जनसङ्ख्यायुक्तं भवति, केवलं त्रयः अन्तरिक्षयात्रिकाः एव वहितुं शक्नोति, येषु द्वौ वर्षव्यापिनस्य अभियाने रूसीजनाः सन्ति ।

अतः विल्मोर् विलियम्स च स्पेसएक्स् इत्यस्य अग्रिमस्य चालकदलयुक्तस्य वाहनस्य प्रतीक्षां करिष्यन्ति, यत् सेप्टेम्बरमासस्य अन्ते प्रक्षेपणं करिष्यति, सामान्यचतुर्णां स्थाने द्वौ अन्तरिक्षयात्रिकौ वहति च । फरवरीमासे अन्ते विल्मोर्-विलियम्सयोः पुनरागमनाय स्थानं कल्पयितुं नासा-संस्था द्वयोः अन्तरिक्षयात्रिकयोः निष्कासनं करिष्यति ।

शनिवासरस्य निर्णयस्य अभावेऽपि नासा-संस्था बोइङ्ग्-कम्पनीं न त्यजति । नील्सेन् इत्यनेन उक्तं यत् सः "शतप्रतिशतम्" विश्वसिति यत् स्टारलाइनर् अन्तरिक्षयानं पुनः उड्डीयते इति।

एकदशकपूर्वं नासा-संस्थायाः वाणिज्यिकचालकदलकार्यक्रमः आरब्धः यत् अन्तरिक्षयानयुगस्य समाप्तेः अनन्तरं अमेरिकीकम्पनीद्वयं अन्तरिक्षयात्रिकान् उड्डीयेत इति आशायाम् । बोइङ्ग् इत्यनेन बृहत्तरः अनुबन्धः प्राप्तः : स्पेसएक्स् इत्यस्य २.६ बिलियन डॉलरस्य तुलने ४ अरब डॉलरात् अधिकं ।

अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति मालवाहक-परिवहन-मिशनं सम्पन्नं कृत्वा स्पेसएक्स्-कम्पनी २०२० तमे वर्षे प्रथमं मानवयुक्तं विमानं सफलतया सम्पन्नवान्, अधुना नव मानवयुक्तानि उड्डयनं कृतवान्, यदा तु बोइङ्ग्-इत्येतत् डिजाइन-दोषेषु डुबत्, येन कम्पनी १० अरब-डॉलर्-अधिकं हानिम् अकरोत् . नासा-अधिकारिणः आशावान् एव तिष्ठन्ति यत् स्टारलाइनर-अन्तरिक्षयानस्य समस्याः एकवर्षद्वयेन वा सम्यक् कर्तुं शक्यन्ते येन पुनः चालकदलयुक्ताः उड्डयनं कर्तुं शक्यते ।