समाचारं

गृहे हरितवनस्पतयः स्थापयित्वा एतानि चत्वारि पद्धतयः न प्रयोक्तव्यानि इति प्रयतन्ते ते अन्धविश्वासाः न सन्ति, तेषां सर्वेषां आधारः अस्ति।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आमुख

अधुना जीवनस्तरस्य उन्नयनेन अधिकाधिकाः जनाः हरितवनस्पतयः गृहे स्थापयितुं रोचन्ते, यतः हरितवनस्पतयः वासगृहे, शय्यागृहे, अध्ययनकक्षे, पाकशालायां, बालकनीयां वा निश्चितां अलङ्कारिकभूमिकां कर्तुं शक्नुवन्ति न केवलं ते कर्तुं शक्नुवन्ति जीवनस्य स्पर्शं योजयित्वा वायुम् अपि शुद्धं कर्तुं शक्नोति, येन गृहस्य वातावरणं अधिकं आरामदायकं, निवासयोग्यं च भवति ।



परन्तु हरितवनस्पतयः स्थापनस्य प्रक्रिया अपि अतीव विशेषा अस्ति भवद्भिः न केवलं वनस्पतयः स्थापनं प्रति ध्यानं दातव्यं, अपितु वनस्पतयः मेलनं, स्थापनं च अवश्यं कर्तव्यं, यतः एतेन न केवलं वनस्पतयः वृद्धिः प्रभाविता भविष्यति, अपितु affect the entire गृहस्य अलङ्कारशैली अपि च केचन स्थापनविधयः अपि जनानां जीवनं प्रभावितं कर्तुं शक्नुवन्ति अतः गृहे हरितवनस्पतयः स्थापयितुं के के उपायाः सन्ति?

टीवी-मन्त्रिमण्डलस्य, सोफायाः च उभयतः एकः विशालः संयंत्रः स्थापितः अस्ति ।

हरितवनस्पतयः स्थापयन्ते सति बहवः जनाः विचारयन्ति यत् एतेन स्थानं ताजाः दृश्यन्ते, वायुः शुद्धः भवति, अलङ्कारिकभूमिका च भवति तथापि बहवः जनाः टीवी-मन्त्रिमण्डलस्य वा सोफायाः वा उभयतः हरित-वनस्पतयः स्थापयिष्यन्ति प्रत्येकं कक्षे हरितवनस्पतयः घटः दृश्यसन्तुलनं प्रदाति इति विश्वासः अस्ति यत् एषा स्थापनपद्धतिः हरितवनस्पतयः, फर्निचराः च मध्ये सामञ्जस्यपूर्णं एकीकृतं च प्रभावं प्राप्स्यति



परन्तु एतत् सर्वदा न भवति, यतः कक्षः गृहे लम्बितः भवति, न तु गृहे स्थापितः तस्य लम्बनस्य एकं निश्चितं कारणं भवति, टीवी-दर्शनस्य सुविधायै च, टीवी-पर्दे च अनिवार्यः भागः अस्ति the home, so it can be seen that the TV मन्त्रिमण्डलस्य स्थापनं विशेषतया महत्त्वपूर्णं भवति, येन अस्माकं कृते टीवीकार्यक्रमं द्रष्टुं सुविधा भवति तथा च स्थानस्य रक्षणं भवति।

अतः हरितवनस्पतयः स्थापयन्ते सति भवद्भिः अपि अस्मिन् विषये ध्यानं दातव्यम् ।



यदि उभयतः हरितवनस्पतयः स्थापिताः भवन्ति तर्हि तत् अन्तरिक्षं जनसङ्ख्यायुक्तं दृश्यते, तथा च गृहोपकरणानाम् तापविसर्जनं विकिरणं च प्रभावितं करिष्यति तदतिरिक्तं अधिकानि हरितवनस्पतयः स्थापयित्वा रात्रौ जीवनपर्यावरणं वर्धते, अतः एवम् अस्ति टीवी-मन्त्रिमण्डले स्थापयितुं न अनुशंसितम् अथवा सोफायाः उभयतः हरित-वनस्पतयः विशालं घटं स्थापयन्तु।

परन्तु सोफायाः उभयतः वनस्पतिघटं स्थापयितुं वयं न निराकरोमः, परन्तु केचन लघु हरितवनस्पतयः चिन्वन्तु, ये पर्यावरणं सुन्दरं कर्तुं शक्नुवन्ति, दृश्यं न प्रभावितं कर्तुं शक्नुवन्ति



मेजस्य उपरि, खिडकीपार्श्वे च समानोच्चतायाः लघुकुण्डवृक्षाः स्थापयन्तु ।

डेस्कटॉप् अपि हरितवनस्पतयः स्थापयितुं उत्तमं स्थानम् अस्ति, अपितु भवन्तं उत्तमं अनुभवितुं अपि शक्नोति तथापि हरितवनस्पतयः स्थापयितुं वास्तविकस्थित्यानुसारं अपि स्थापनीयम् तान् डेस्कटॉप् अथवा खिडकी-पार्श्वे स्थापयितुं समान-उच्चतायाः हरित-वनस्पतयः एकत्र स्थापिताः भवन्ति ।

एतेन पदानुक्रमस्य कोऽपि भावः नास्ति तथा च अव्यवस्थितः अपि दृश्यते, अतः तान् स्थापयति समये भवन्तः वास्तविकस्थित्यानुसारं स्वस्य प्राधान्यानुसारं च आकारस्य मेलनं कुर्वन्तु मेजस्य खिडकस्य च उपरि भिन्न-भिन्न-उच्चतायाः हरित-वनस्पतयः भवितुं सर्वोत्तमम् sill, यत् अधिकं सुन्दरं दृश्यते सुन्दरं च परिष्कृतं च दृश्यते।

समानोच्चतायाः लघुहरितवनस्पतयः यादृच्छिकान्तरेण रोपिताः भवेयुः, येन गृहे स्थापनं अधिकं व्यवस्थितं भविष्यति, सम्पूर्णं स्थानं च नवीनं भविष्यति

तत्सह हरितवनस्पतयः स्थापयन्ते सति समानोच्चतायाः अधिकानि हरितवनस्पतयः भवितुं न प्रशस्तं, यतः एतेन न केवलं सहजतया परिदृश्यं आच्छादितं भविष्यति, अपितु पोषकद्रव्याणि इत्यादीनि अपि उपभोक्तव्यानि, अतः वनस्पतयः स्थापयन्ते सति सर्वेषां कृते अवश्यं भवति वनस्पतयः ऊर्ध्वतानुसारं ऊर्ध्वतानुसारं तेषां वृद्धि-अभ्यासेन स्थापनं श्रेयस्करम् ।



अध्ययनकक्षे हरितवनस्पतयः बहु सन्ति ।

अध्ययनं एकं शान्तं सुरुचिपूर्णं च स्थानम् अस्ति यत् हरितस्य एकीकरणं करोति तथा च जनान् ज्ञानस्य समुद्रे निमज्जितुं शक्नोति तथापि वास्तविकजीवने आवाससम्पदां निरन्तरसंकोचनेन जनानां उपरि महत् प्रतिबन्धं जनयति गृहं सीमितम् अस्ति ।अध्ययनकक्षः अपि अपवादः नास्ति ।

अतः हरितवनस्पतिस्थापनसमये उत्तमहरिद्रायुक्तानां वनस्पतयः स्थापनं श्रेयस्करम् ।



यदि भवन्तः हरितवनस्पतयः स्थापयन्ति ये सम्यक् हरिताः न सन्ति तर्हि अध्ययने स्थानं संकीर्णं दृश्यते तथा च सहजतया चिन्ता जनयितुं शक्नोति अतः हरितवनस्पतयः स्थापयन् अतिशयेन लसत् हरितवनस्पतयः न स्थापयितुं प्रयतन्ते, विशेषतः ये वनस्पतयः सुलभाः प्रसारिताः सन्ति, एतादृशाः as ivy. , पवित्रजलवृक्षाः इत्यादयः, ये बहु लघुकीटाः, केचन अन्धकारमयाः आर्द्राः च वातावरणाः आनयिष्यन्ति, ये जनानां जीवनाय अनुकूलाः न सन्ति।

अतः अध्ययने अत्यधिकं हरितवनस्पतयः स्थापयितुं न प्रशस्तं, परन्तु अध्ययने हरितवनस्पतयः स्थापयित्वा स्थानस्य सजीवता वर्धयितुं शक्यते, जनाः अधिकं सहजतां अनुभवितुं शक्नुवन्ति अतः सुपरमार्केट्-मध्ये क्रीताः केचन लघु-हरित-वनस्पतयः चिन्वितुं शक्नुवन्ति तेषां स्थापनसमये कैमेलिया, वर्बेना इत्यादीनां हरितीकरणस्य डिग्री तुल्यकालिकरूपेण अधिका भवति ।



बालकोनीयां लघुवनस्पतयः बहु सन्ति ।

बालकोनीयां वनस्पतयः स्थापयितुं अतीव सुखदं वस्तु अस्ति, परन्तु बालकोनीयां वनस्पतयः स्थापयितुं पूर्वापेक्षा अस्ति यत् बालकनीस्थानं तुल्यकालिकरूपेण विशालं भवति यदि बालकनीस्थानं अतिलघुं भवति तर्हि अत्यधिकं लघुवनस्पतयः स्थापयित्वा न केवलं जनाः जनसङ्ख्यां अनुभविष्यन्ति , तथा च, तत्सह, वनस्पतयः पालनम् अपि अतीव कष्टप्रदं कार्यं न केवलं भवन्तं आरम्भं कर्तुं असमर्थं करिष्यति, अपितु तत्सह, केचन वनस्पतयः न परिपालिताः भविष्यन्ति, येन ते शुष्काः भविष्यन्ति।

अतः वनस्पतयः स्थापयित्वा वास्तविकस्थित्यानुसारं स्थापयितव्याः द्वितीयशय्याकक्षे अपि स्थानं सीमितं भवति । तथा च दुर्बलप्रकाशः सहजतया कारणं भवितुम् अर्हति कीट-आक्रमणेन वायुः दीर्घकालं यावत् बासी भविष्यति, यत् आन्तरिक-वायु-सञ्चारार्थं अनुकूलं न भवति



निगमन

यद्यपि हरितवनस्पतयः स्थापयितुं बहवः उपायाः सन्ति तथापि तेषां सर्वेषां वास्तविकस्थित्यानुसारं स्थापनस्य आवश्यकता वर्तते येषां परिचर्या सुलभा भवति तेषां चयनं न केवलं अलङ्कारिकं भवति, अपितु पर्यावरणस्य सौन्दर्यीकरणे अपि भूमिकां निर्वहति अस्माकं जीवने प्रभावः।

यतः वनस्पतिजगति हरितवनस्पतिः सुन्दरः वर्णः अस्ति, गृहे स्थापनम् अपि एकप्रकारं सुन्दरं जीवनं भवति यदा तान् स्थापयति सति सर्वे स्वकीयान् इष्टानुसारं गृहे वास्तविकस्थित्यानुसारं च सुन्दरं जीवनं निर्मान्ति।