समाचारं

सर्वेभ्यः सुझावः- यदि भवतः धनस्य अभावः नास्ति तर्हि जीवने भवतः सुखं वर्धयितुं भवतः गृहे एतानि ३ उत्तमवस्तूनि क्रीणीत।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाओ झाङ्गः तस्य पत्नी च विवाहितौ १० वर्षाणि यावत् यद्यपि तौ परिश्रमं कुर्वतः तथापि तौ सर्वदा मितव्ययपूर्वकं जीवनं यापितवन्तौ ।

अधुना एव मम पत्नी दृष्टवती यत् स्वमित्राणां वासगृहाणि सुन्दरं अलङ्कृतानि सन्ति, अतः सा लाओ झाङ्ग इत्यस्मै कतिपयानि अधिकानि वस्तूनि योजयितुं पृष्टवती ।

यद्यपि लाओ झाङ्गः स्वपत्न्याः बालकानां च उत्तमं जीवनानुभवं दातुम् इच्छति स्म तथापि सः स्वस्य मितव्ययस्य आदतं नाशयितुम् इच्छति स्म, अतः सः स्वपत्न्याम् अवदत् यत्, "वयं वासगृहस्य कृते कानिचन वस्तूनि क्रीतुम् अर्हति, परन्तु तानि न भवेयुः" इति अतिमहत्त्वपूर्णम्।



लाओ झाङ्ग इत्यस्य वचनं श्रुत्वा तस्य पत्नी अतीव क्रुद्धा उच्चैः अवदत्, "वयं एतावता वर्षाणि यावत् एकत्र स्मः, किं भवन्तः अधिकाधिकं कंजूसाः भवन्ति?

सर्वे धनसम्पन्नाः सन्ति।

अपि च एतानि वस्तूनि क्रेतुं महत् न भवन्ति।

यद्यपि लाओ झाङ्गः स्वपत्न्याः वचनं श्रुत्वा दुःखितः अभवत् तथापि सः पारिवारिकसौहार्दस्य कृते अधिकं किमपि न अवदत् ।

परन्तु सत्यं वक्तुं शक्यते यत् बहुवारं वयं पश्यामः यत् ये जनाः सुखी जीवनं यापयन्ति ते वासगृहे अनेकानि सद्वस्तूनि योजयितुं प्रवृत्ताः भवन्ति, येन सम्पूर्णस्य अन्तरिक्षस्य सुखं वर्धते



अतः अद्य अवलोकयामः यत् गृहे किं किं त्रीणि उत्तमवस्तूनि योजयितुं सुखं वर्धयितुं शक्नुवन्ति?

भवतः गृहे सद्वस्तूनि योजयितुं मूल्यम्

वस्तुतः लाओ झाङ्गस्य पत्न्याः दृष्ट्या यदि वासगृहे केचन उत्तमवस्तूनि योजयितुं शक्यन्ते तर्हि परिवारस्य सुखं वर्धयितुं जनान् अधिकं सुरुचिपूर्णं अनुभवितुं च शक्नोति

अतः गृहे केचन सद्वस्तूनि योजयितुं मूल्यस्य विषये निम्नलिखितपक्षाः सन्ति।

प्रथमं तु अधिकं महत्त्वपूर्णं मूल्यं यत् एतत् आन्तरिकशैलीं वर्धयितुं शक्नोति।



अस्माकं जीवने यदि वयं आन्तरिकस्य शैलीं सुधारयितुम् इच्छामः तर्हि अस्माकं सामान्यपद्धतयः सन्ति यत् आन्तरिकस्य समग्रशैल्याः उन्नयनार्थं पुनः रङ्गं कर्तुं वा नूतनं फर्निचरं क्रेतुं वा।

परन्तु एतदर्थं प्रायः बहु धनं ऊर्जां च आवश्यकं भवति वस्तुतः केवलं वासगृहे केचन उत्तमवस्तूनि योजयित्वा सम्पूर्णं स्थानं नवीनं अधिकं स्टाइलिशं च दृश्यते ।

अधुना बहवः युवानः गृहे काश्चन कलाकृतयः स्थापयितुं रोचन्ते, अथवा भित्तिषु कानिचन तैलचित्रं लम्बयितुं रोचन्ते एषा सरलः, द्रुतगतिः, प्रभावी च पद्धतिः ।

येषां धनस्य विशेषतः अभावः नास्ति तेषां कृते ते वस्तुतः केवलं अधिकं परिष्कृतं जीवनं जीवितुं इच्छन्ति, आध्यात्मिकसन्तुष्टेः भावः प्राप्तुम् इच्छन्ति, यस्य आर्थिकस्थित्या सह किमपि सम्बन्धः नास्ति

द्वितीयं, स्थानिकपदानुक्रमस्य भावः अपि वर्धयितुं शक्नोति ।

स्तरीकरणस्य शैल्याः च वस्तुतः कश्चन सम्बन्धः अस्ति, परन्तु तयोः मध्ये भेदाः अपि सन्ति ।



यथा, अधुना विपण्यां वयं प्रायः वासगृहे बहवः बृहत्पर्दे टीवी-इत्येतत् द्रष्टुं शक्नुमः, परन्तु केचन जनाः अद्यापि वासगृहे प्रोजेक्टर्-इत्येतत् आनयन्ति ।

यद्यपि बृहत्पर्दे टीवी-इत्यस्य उपयोगेन चलचित्रं द्रष्टुं क्रीडां वा कर्तुं शक्यते तथापि ते प्रोजेक्टर्-इत्यस्य समानं श्रेणीक्रमस्य भावः प्राप्तुं न शक्नुवन्ति ।

यदा वयं प्रोजेक्टरं भित्तिषु प्रक्षेपयामः तदा यदि वयं तस्य मेलनं उपयुक्तेन सोफेन सह कुर्मः अथवा भित्तिस्थाने केचन पुष्पपदार्थाः स्थापयामः तर्हि सम्पूर्णं स्थानं स्तरितं अधिकं त्रिविमं च दृश्यते



अन्तिममूल्यं यत् एतेन परिवारस्य सदस्यानां अधिकं बन्धनसमयः भवति ।

यतः यदि भवान् जीवनस्य सुखं वर्धयितुम् इच्छति तथा च सम्पूर्णं स्थानं अधिकं सुरुचिपूर्णं दृश्यं कर्तुम् इच्छति तर्हि भवान् स्वगृहे कलाकृतिं स्पष्टस्थाने स्थापयति।

एतानि कलाकृतयः प्रायः अत्यन्तं अलङ्कारिकाः भवन्ति यदा परिवारस्य सदस्याः विश्रामं कुर्वन्ति तदा मोबाईलफोने अथवा डेस्कटॉप् इत्यत्र डिजिटल-उत्पादानाम् अवलोकनस्य अतिरिक्तं ते एतासां कलाकृतीनां प्रशंसाम् अपि कर्तुं शक्नुवन्ति

वस्तुतः परिवारस्य सदस्यानां मध्ये वेषरूपेण संवादसमयः अपि वर्धयति, परस्परं समीपं करोति, तत्सह जीवनप्रेमं च वर्धयति

अतः एतादृशं प्रभावं प्राप्तुं वासगृहे कीदृशानि वस्तूनि योजयितव्यानि?

एतानि ३ उत्तमवस्तूनि क्रीणीत

1.HD प्रोजेक्टर

प्रथमं यत् अहं भवद्भ्यः क्रेतुं सुझावमिदं ददामि यद्यपि बहुषु गृहेषु टीवी-सेट् इदानीं ६० इञ्च् अधिकं यावत् प्राप्तवन्तः तथापि ते ७५ इञ्च् अधिकं अपि प्राप्तुं शक्नुवन्ति।

परन्तु अद्यापि प्रोजेक्टर् इत्यस्मात् किञ्चित् न्यूनं भवति, यतः प्रोजेक्टर् इत्यनेन प्रक्षेपितं चित्रं न केवलं अन्धबिन्दुं विना ३६० डिग्री-दृश्यं आनेतुं शक्नोति, अपितु सम्पूर्णस्य चित्रस्य स्पष्टतां सम्पूर्णतया नूतनस्तरं प्रति आनेतुं शक्नोति

अपि च, अधुना मार्केट्-मध्ये प्रोजेक्टर्-मूल्यानां विस्तृत-परिधिः अपि अस्ति



यदा वयं प्रोजेक्टरं क्रीणामः तदा उच्चपरिभाषायुक्तं विशालपर्दे च चयनं कर्तुं ध्यानं दातव्यम्, येन अस्माकं जीवने अधिकं आनन्दः आनेतुं शक्नोति।

तथा च अधुना बहवः युवानः प्रायः चलच्चित्रं वा टीवी-श्रृङ्खलां वा द्रष्टुं अतिरिक्तं विविधप्रदर्शनानि क्रीडाक्रीडां च द्रष्टुं प्रोजेक्टर्-उपयोगं कुर्वन्ति यदि भवतः गृहे एतादृशाः मनोरञ्जन-क्रियाकलापाः रोचन्ते ये जनाः सन्ति तर्हि भवन्तः प्रोजेक्टर्-इत्येतत् अवश्यं क्रीणन्ति |.

2.ठोसकाष्ठकफीमेजः

द्वितीयः सुझावः अस्ति यत् भवान् ठोसकाष्ठकफीमेजं क्रीणातु अधुना गृहविपण्ये सर्वाधिकं लोकप्रियाः कॉफीमेजः वस्तुतः काचस्य अथवा धातुस्य निर्मिताः सन्ति यद्यपि ते अतीव सुन्दराः फैशनयुक्ताः च दृश्यन्ते तथापि तेषां सेवाजीवनं तुल्यकालिकरूपेण अल्पम् अस्ति।

तथा च जनानां कृते उष्णतायाः भावः दातुं ठोसकाष्ठस्य काफीमेजः नास्ति।

अधुना बहवः जनानां गृहशैल्याः वस्तुतः नॉर्डिक्शैल्याः प्रति पक्षपातपूर्णाः सन्ति, नॉर्डिक्शैल्याः महत्त्वपूर्णः तत्त्वः ठोसकाष्ठः अस्ति, अतः यदि तस्य युग्मीकरणं ठोसकाष्ठस्य कॉफी टेबलेन सह भवति तर्हि सम्पूर्णं स्थानं अधिकं समन्वितं एकीकृतं च करिष्यति



तत्सह, ठोसकाष्ठस्य काफीमेजस्य चयनेन अस्माकं बहु सुविधा अपि आनेतुं शक्यते यथा, तस्य उपरि प्रत्यक्षतया चायं पिबितुं वा खादितुं वा स्थापयितुं शक्यते, अथवा बालानाम् अध्ययनमेजरूपेण अपि उपयोक्तुं शक्यते।

अवश्यं, अधिकं महत्त्वपूर्णं बिन्दुः अस्ति यत् यदि भवान् उत्तमसामग्रीयुक्तं सूक्ष्मप्रक्रियायुक्तं ठोसकाष्ठकॉफीमेजं चिन्वितुं शक्नोति तर्हि न केवलं दीर्घकालं यावत् स्थास्यति, अपितु मूल्यवर्धित-अनुभवस्य आनन्दं लप्स्यते, यत् अतीव व्यय-प्रभावी भवति

3. अलङ्कारिकचित्रकला अथवा अलङ्कारिक चित्रफलकम्

तृतीयः सुझावः अस्ति यत् भवान् अलङ्कारिकचित्रं वा अलङ्कारिकं चित्रफलकं वा क्रीणातु अपि च, देशः अधुना सांस्कृतिक-उद्योगानाम् विकासस्य वकालतम् करोति।

अद्यापि पारम्परिकार्थे अलङ्कारिकचित्रकलायां तैलचित्रकलायां च केचन भेदाः सन्ति यथा, विपण्यां विक्रीयमाणानां अधिकांशसज्जाचित्रेषु वर्तमाननॉर्डिकशैल्याः केनचित् लक्षणेन शूटिंग् वा चित्रितं वा भवति, यथा संक्षिप्तरेखाः, सरलवर्णाः च तैलचित्रणात् अपि भिन्नः अस्ति बृहत्तमः अन्तरः।

अतः यदि भवान् स्वस्य वासगृहे किञ्चित् जीवनशक्तिं योजयितुम् इच्छति तथा च सम्पूर्णं स्थानं अधिकं आरामदायकं उष्णं च दृश्यते तर्हि अलङ्कारिकचित्रेषु विचारं कर्तुं शक्नोति।



अन्यः उपायः अस्ति यत् अलङ्कारिकं चित्रफलकं चित्वा अस्माकं वासगृहे अलङ्कारिकं चित्रफलकं स्थापयित्वा, ततः भिन्नशैल्याः वा विशेषतानां भिन्नवर्णानां च अलङ्कारिकचित्रफलकं अलम्बरे स्थापयितुं शक्यते, यथा लघुसङ्ग्रहालयः, अतीव भावुकः अतीव उष्णः च

उपर्युक्तानि त्रीणि वस्तूनि सम्पादकेन सर्वाधिकं क्रेतुं योग्यानि इति सारांशितानि वस्तूनि सन्ति, ते न केवलं अस्माकं जीवने सुविधां आरामं च आनेतुं शक्नुवन्ति, अपितु अस्माकं सुखं अपि वर्धयितुं शक्नुवन्ति।

अवश्यं, एतस्य अतिरिक्तं, अस्माभिः एतदपि ध्यानं दातव्यं यत् एतेषां त्रयाणां वस्तूनाम् भिन्न-भिन्न-प्रकार-शैल्या-गृहेषु मेलनं कथं करणीयम् इति

विभिन्नप्रकारस्य जनानां कृते तेषां सुखस्य द्विगुणीकरणाय के के मेलनविधयः उपयुक्ताः इति अवलोकयामः ।