समाचारं

सदैव सैनिकस्य यथार्थगुणाः रक्षन्तु-शाण्डोङ्ग ऊर्जा शाओझाई कोयला खननम् गेङ्ग हौजी सेवानिवृत्तेः अनन्तरं कदापि फीका न भवति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेनायाम् आसीत् तदा सः सैन्यशिबिरे मूलं कृतवान्, वाहनचालनकौशलस्य कठिनं अभ्यासं कृतवान्, देशस्य सेवायां च समर्पितवान्, ततः परं सः खानिं स्वगृहं कृतवान्, स्वकार्यं प्रेम्णा, परिश्रमं च कृतवान्, परिश्रमं च कृतवान् तस्य महत्त्वाकांक्षा निवृत्तेः अनन्तरं न क्षीणा भविष्यति, सः स्वस्य लोहवस्त्रधारिणां सैन्यभावनाम् उद्यमस्य स्वस्थविकासे सघनीकरणं कृत्वा स्वस्य चकाचौंधं जनयति तेजः दर्शयिष्यति सः शेण्डोङ्ग ऊर्जा उत्तरपश्चिमखननस्य शाओझाई कोयलापरिवहनविपणनकेन्द्रस्य दिग्गजः गेङ्ग हौजी अस्ति ।
पूर्णतया व्रणयुक्तं लोलकम्
१९९० तमे वर्षे गेङ्ग हौजी सेनायाम् नामाङ्कनं कृतवान् । यदा एकः व्यक्तिः सैनिकरूपेण कार्यं करोति तदा समग्रं परिवारं सम्मानितं भविष्यति सः मातापितृणां आग्रहेण अपि सेनायाः सदस्यतां प्राप्तुं यात्रां प्रारब्धवान् । सेनायां सः आदेशान् पालयित्वा स्वकौशलस्य अभ्यासार्थं परिश्रमं करोति स्म । सः वाहनसैनिकः अस्ति सः वाहनानां यांत्रिकसंरचनायाः कार्यसिद्धान्तानां च अध्ययनं करोति सः न केवलं चालनं जानाति, अपितु मरम्मतं कर्तुं अपि जानाति । हरितसैन्यशिबिरेण गेङ्गहौजी इत्यस्य कष्टानि सहितुं कठिनयुद्धानि च युद्धं कर्तुं इच्छाशक्तिः संवर्धितः यतः सः १९९२ तमे वर्षे सैन्यरसदविभागेन बहुवारं पुरस्कृतः अभवत् नवम्बर् २०२० तमे वर्षे सः मूलशुचाङ्गकोयलाखानात् शाओझाई कोयलाखननकम्पन्योः वितरणकेन्द्रे कार्यं कर्तुं आगतः । "अहं एकदा सैनिकः, दलस्य सदस्यः च आसम्। प्रथमं कष्टं सहितुं, अन्तिमे आनन्दं प्राप्तुं, आत्मप्रेरितः आत्म-अनुशासितः च भवितुम् अर्हति स्म, गेङ्ग हौजी प्रायः एतत् स्मरणं करोति स्म।"
शाओझाई कोयला उद्योगः गन्लोङ्ग-पठारे स्थितः अस्ति, यत्र उच्चैः भूभागाः, परस्परं सम्बद्धाः पर्वताः, पठाराः च सन्ति २०२३ तमस्य वर्षस्य फेब्रुवरीमासे लिङ्गताई-नगरे प्रचण्डः हिमपातः अभवत् । अन्यः कोऽपि उपायः नास्ति यत् सामान्योत्पादनं न प्रभावितं कर्तुं अङ्गारपरिवहनविपणनकेन्द्रं गोदामात् अङ्गारं अस्थायीरूपेण एव बहिः आनेतुं शक्नोति । दिनद्वयानन्तरं आकाशः स्वच्छः जातः एव निर्देशकः अङ्गारपरिवहनमार्गे लवणं प्रसारयितुं जनान् संगठितवान्, "मृतः आदेशः" च निर्गतवान् यत् भूमौ पतितं सर्वं अङ्गारं ट्रकेषु भारयित्वा त्रयः दिवसाः अन्तः बहिः निर्यातितव्यम् . गेङ्ग हौजी इत्यनेन गणना कृता यत् अवतरितानि सर्वाणि अङ्गार-उत्पादाः १५,००० टन-अधिकं यावत् योजिताः भवन्ति, सामान्यदूरस्थ-नियन्त्रित-भारस्य अतिरिक्तं, कार्यं पूर्णं कर्तुं लोडर-यंत्रेण प्रतिदिनं न्यूनातिन्यूनं ५,००० टन-भारः कर्तव्यः भविष्यति "गम्भीरक्षणेषु भवतः रक्षकं न त्यजन्तु। एकः दिग्गजः इति नाम्ना मया अग्रणीत्वं ग्रहीतव्यम्।" सः त्रयः दिवसाः यावत् पङ्क्तिबद्धरूपेण स्वसहकारिणः क्षुधार्ते वाष्पयुक्तौ बन्न्-द्वयम् आनेतुं पृष्टवान्, तृष्णायां च शीतलजलस्य एकं गिलासं पिबति स्म सः प्रतिदिनं १२ घण्टाभ्यः अधिकं समयं याने व्यतीतवान् दिनत्रयानन्तरं अङ्गार-अङ्गणं स्वच्छं जातम्, परन्तु तस्य मेखलायां द्वौ बटन-छिद्रौ निवृत्तौ आस्ताम् ।
यदा यदा मम अवकाशः भवति तदा तदा अहं अङ्गारवाहनानां क्रमं निर्देशयामि वा जलं सिञ्चितुं सिञ्चनवाहनं चालयामि वा । यदा लाओ गेङ्गः सिञ्चनवाहनं चालयति स्म तदा सः सर्वदा कैबमध्ये फाल्तुः स्थापयति स्म यदा सः अङ्गारं भूमौ अथवा अशुद्धस्थाने पतति स्म तदा सः तत्क्षणमेव तस्य शोधनार्थं फाल्तुम् बहिः आनयति स्म सहकारिणः सर्वे वदन्ति यत् लाओ गेङ्गः चञ्चलः व्यक्तिः अस्ति।
विचारैः पूर्णं मनःयुक्तः "नवाचारी"
लाओ गेङ्गः अवलोकने कुशलः, मस्तिष्कस्य उपयोगे च यत्नशीलः अस्ति लघुसुधाराः तस्य सामर्थ्यम् अस्ति ।
एकदा लाओ गेङ्गः अङ्गारं भारयति स्म तदा सः आविष्कृतवान् यत् अङ्गारं फाल्तुना पातयन् ट्रकं भारयन् लोडरः १५ मीटर् तः न्यूनं न यावत् आगत्य आगत्य गच्छति स्म किं दूरं लघु कर्तुं शक्यते ? अतः, लाओ गेङ्गः स्वस्य कृते सूचीकृतं विषयं कृत्वा कारात् अवतीर्य पूर्वं भूमौ चिह्नितवान् ततः सः कारं आरुह्य अल्पतमसमये लोडरेण गतः अल्पतमं दूरं च ट्रकं लोड् कर्तुं प्रयतितवान्। अनेकानाम् अग्रे-पश्चात् परीक्षणानां अनन्तरं सः "लोडर-१०-मीटर्-भार-विधिः" सफलतया निर्मितवान् । न केवलं कार्यदक्षतायां सुधारं करोति, अपितु ईंधनस्य उपभोगः अपि न्यूनीकरोति ।
गतवर्षस्य डिसेम्बरमासे कम्पनी केन्द्रस्य कृते सिञ्चनवाहनं क्रीतवती । यदा प्रथमवारं कारः आगतः तदा सावधानः वृद्धः गेङ्गः आविष्कृतवान् यत् सिञ्चनपाइपाः चौराहस्य पारतः बहिः जलं सिञ्चन्ति स्म, एषा सिञ्चनविधिः केवलं मार्गस्य स्वच्छतायै उपयुक्ता अस्ति, १०,००० वर्गमीटर् अधिके अङ्गारस्य प्राङ्गणे सर्वथा व्यावहारिकं नास्ति . यतः स्प्रिंकलर-वाहनः कियत् अपिवारं आगत्य आगत्य धावति चेदपि प्रक्षालितः अङ्गार-रजः, गालः च अत्र वा तत्र वा भवति, येन तैलं जलं च अपव्ययः भवति अतः लाओ गेङ्गः स्वमस्तिष्कस्य उपयोगेन एकं जलनिर्गमपाइपं बन्दं कृत्वा केवलं एकं पाइपं उद्घाट्य एकस्मिन् दिशि जलं सिञ्चितुं नवीनतां कृतवान् फलतः अङ्गारस्य प्राङ्गणं निर्मलतया प्रक्षालितम् फलतः "एकलपाइपलाइन-प्रक्षालनविधिः" लाओगेङ्गस्य नाम्ना अस्तित्वं प्राप्तवती ।
गतवर्षात् आरभ्य लाओ गेङ्ग इत्यनेन प्रस्ताविताः ४० तः अधिकाः सुधाराः लघुसुधाराः च कार्यस्थले प्रयुक्ताः सन्ति । अतः सहकारिणः तस्य प्रशंसाम् कुर्वन्ति यत् सः "नवाचारी" इति विचारैः परिपूर्णः अस्ति ।
एकः बजट-सचेतनः “चेप्सकेट” ।
अङ्गारपरिवहन-विपणन-केन्द्रे २ लोडर-१ स्प्रिंकलर-ट्रकः च अस्ति अनेकवारं जलेन सह। अतः तस्य सहकर्मचारिणः विनोदेन तं "सस्तास्केट्" इति आह्वयन्ति स्म ।
एकदा, अहं लोडर चालकं Xiao Hu इत्यस्मै मम साहाय्यं कर्तुं पृष्टवान् यदा अहं भूविक्रयदलस्य लाओ ली, लाओ वाङ्ग इत्येतयोः कृते क्रमाङ्कस्य मञ्चपरिमाणे प्लवमानं अङ्गारं स्वच्छं करोमि स्म। "लोडरस्य 'तैलं पिबितुं' धनं न व्ययः भवति किम्? केवलं एतान् दश-अष्ट-प्लवमान-अङ्गार-फाल्तुः परिवहनार्थं ट्राली-प्रयोगं कुर्वन्तु।" "लोडरस्य कृते तैलस्य उपयोगाय भवतः धनं न भवति। तत् न अन्वेष्टुं भवतः कष्टं रक्षति।" "खानम् आन्तरिकं विपण्य-उन्मुखं प्रबन्धनं कार्यान्वितं करोति, वयं यत् किमपि रक्षामः तत् अस्माकं स्वकीयं भवति। गतमासे भवतः वेतनस्य अतिरिक्तं ३५० युआन् कुतः आगतं? भवन्तः न जानन्ति यत् वृद्धस्य गेङ्गस्य वचनेन जिओ हू कथं लज्जितः अभवत्, मौनं च कृतवान् .अधरेषु ।
अङ्गारविपणेन प्रभावितः गतवर्षस्य समाप्तेः पूर्वं अङ्गारस्य मूल्येषु निरन्तरं न्यूनता अभवत् । अङ्गारस्य मूल्यं न्यूनीकृतम्, मालवाहनस्य दराः अपि स्वाभाविकतया न्यूनाः अभवन् अधिकं मालवाहनं अर्जयितुं अङ्गारं आकर्षयन्तः चालकाः अङ्गारं आकर्षयन्ते सति केबिनतः एव मुक्तं जलं बहु धनहानिम् अनुभवति इति अनुभवन्ति, अतः तेषां प्रतीक्षा कर्तव्या भवति अङ्गारस्य आकर्षणात् पूर्वं जलं नियन्त्रयितुं प्लेट् बहिः आगन्तुं कृते। लाओ गेङ्गः चिन्तितवान् यत् "चीन अङ्गारं गोदामात् प्लेट् कृत्वा बहिः भारितव्यं भवति। एतत् अग्रे-पश्चात् क्षेपणं न केवलं कार्यभारं वर्धयति, अपितु वाहनस्य तैलस्य अपव्ययः अपि दुगुणं करोति अतः लाओ गेङ्गः चालकान् एकैकशः पृष्टवान्। कार्यम्, "मध्यम अङ्गारः अतीव सघनः अस्ति। अङ्गारस्य बङ्करात् बहिः निष्कासितः अपि त्रिपञ्चदिनान्तरे बहु जलं वाष्पीकरणं न भविष्यति। यदि भवन्तः जलस्य नियन्त्रणार्थं खाने एकं दिवसं प्रतीक्षन्ते तर्हि भवन्तः द्विवारं आकर्षितुं शक्नुवन्ति।" यदि भवान् खानिसमीपे अस्ति तर्हि कृपया गणितं सावधानीपूर्वकं कुरुत किं वयं खातानि बन्दं कर्तुं एकं यात्रां कुर्मः वा जलनियन्त्रणस्य कृते प्रतीक्षां कुर्मः?" यदा अङ्गारकर्षकस्य चालकः तस्य सारांशं दत्तवान् तदा लाओ गेङ्गः वास्तवमेव अर्थं कृतवान्,। अतः ते सर्वे अङ्गारस्य बङ्करतः अङ्गारं उद्धर्तुं त्वरितम् आरब्धवन्तः। लाओ गेङ्गः परिश्रमं कृत्वा गणनां कृतवान्, एकस्मिन् वर्षे एव कम्पनी केवलं लोडर-तैले प्रायः ४०,००० युआन्-रूप्यकाणां रक्षणं कृतवती ।
कालः उड्डीयते, अधुना लाओ गेङ्गः पञ्चाशत् वर्षीयः अस्ति यद्यपि वर्षैः तस्य रूपं प्राचीनं जातम्, तथापि सैनिकानाम् अद्वितीयः लोह-रक्त-गर्वः सर्वथा न्यूनीकृतः नास्ति । तस्य दृढनिश्चयः मुखं गभीराणि नेत्राणि च सर्वाणि तस्य धैर्यं, संयमं च प्रतिबिम्बयन्ति सः एकस्य दिग्गजस्य निष्कपटभावनानां, मिशनस्य च व्याख्यानार्थं व्यावहारिकक्रियाणां उपयोगं कुर्वन् अस्ति, यः कदापि निवृत्तितः क्षीणः अभवत्।
लेखकः चेन चाओ तथा पेई यी
प्रतिवेदन/प्रतिक्रिया