समाचारं

C919 विमानं प्रथमवारं पञ्चतारकं रक्तध्वजं "धारयति"! सम्पूर्णस्य चित्रकलाप्रक्रियायाः विमर्शात्मकः अनुभवः

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [CCTV News Client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
एयर चाइना इत्यस्य प्रथमं स्वदेशीयरूपेण निर्मितं बृहत् विमानं C919 नूतनानि वस्त्राणि धारयति तस्य "परिवर्तन" प्रक्रियां अवलोकयामः↓↓↓
सम्पूर्णं यन्त्रचित्रणप्रक्रिया यथा कल्पितं तथा सरलं नास्ति ।
सम्पूर्णं यन्त्रं वालुकीकरणं चित्रीकरणात् पूर्वं महत्त्वपूर्णा प्रक्रिया अस्ति । सर्वप्रथमं "हरितयन्त्रे" सर्वाणि क्षतिग्रस्तानि रङ्गस्तराः निष्कासयितुं आवश्यकाः, विमानस्य अन्ये रङ्गस्तराः सम्यक् वालुकया कृत्वा प्रविष्टाः भवेयुः, एषा एव विमानस्य उत्तमस्प्रे-रङ्गस्य मूलभूतः शर्तः वालुकाकरणं समाप्तं कृत्वा चित्रस्य समयः आसीत् ।
C919 विमानस्य धडविन्यासे बहुविधाः वक्रपृष्ठाः कोणाः च सन्ति । चित्रकाराः विमानस्य वक्रपृष्ठस्य कोणस्य च अनुसारं स्प्रे-चित्रणस्य कोणं तीव्रताम् च समीचीनतया समायोजयितुं प्रवृत्ताः भवन्ति येन रङ्गपृष्ठं समानरूपेण आच्छादयितुं शक्यते तथा च विषममोटाईं लीकेजं च परिहरितुं शक्यते
केषाञ्चन मॉडल्-द्वारा प्रयुक्तस्य "प्राइमर + टॉपकोट्" इत्यस्य द्विस्तरीयलेपनपद्धत्याः भिन्नं C919 "प्राइमर + टॉपकोट्" इत्यस्य आधारेण वार्निशस्य स्तरं अपि योजयति वार्निशस्य योजनेन न केवलं रङ्गपृष्ठस्य आसंजनं, कान्तिं च सुधरति, विमानस्य रूपेण अधिकं चकाचौंधं जनयति, अपितु रङ्गपृष्ठस्य मौसमप्रतिरोधं, जंगप्रतिरोधं च वर्धयति प्रक्रिया-तकनीकाः सम्पूर्णस्य विमानस्य द्वि-आयामी-चित्रणं त्रि-आयामी-डिजिटल-प्रतिरूपे परिवर्तयितुं लेजर-प्रक्षेपण-प्रौद्योगिक्याः उपयोगं कुर्वन्ति स्म लेजरद्वारा विमानस्य उपरि, यत् सुनिश्चितं करोति यत् स्प्रे रङ्गः कार्यस्य गुणवत्ता, कार्यक्षमता च।
सर्वाणि चित्रकलाप्रक्रियाः सम्पन्नं कृत्वा एयर चाइना इत्यस्य प्रथमं C919 विमानं इतिहासे प्रथमं घरेलुनिर्मितं C919 विमानम् अपि अस्ति यस्य चित्रणं पञ्चतारकं रक्तध्वजं कृतम् अस्ति
(सीसीटीवी संवाददाता काओ दान)
प्रतिवेदन/प्रतिक्रिया