समाचारं

हैनन् ब्लॉकबस्टर दस्तावेजान् जारीयति! किं इन्धनवाहनानि वास्तवमेव “म्रियन्ते” ?

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं भवता कदापि चिन्तितम् यत् एकस्मिन् दिने इन्धनवाहनानां स्थाने नूतनाः ऊर्जायानानि भविष्यन्ति?

यात्रीकारसङ्घेन प्रकाशितानां आँकडानां अनुसारं जुलैमासे राष्ट्रिययात्रीकारविपण्ये १७.२ मिलियनं यात्रीकाराः विक्रीताः, येषु ८७८,००० नवीन ऊर्जावाहनानि विक्रीताः, खुदराप्रवेशस्य दरः ५१.१% यावत् आसीत्, यत् ५०% इत्येव अधिकम् आसीत् एकमासे प्रथमवारं जनवरीमासे एतत् आकङ्कणं केवलं ३२.८% आसीत् ।

यद्यपि नूतनाः ऊर्जायानानि अधिकाधिकं लोकप्रियाः भवन्ति तथापि एतत् अवश्यमेव इन्धनवाहनानां विक्रयणं प्रतिबन्धयितुं कारणं नास्ति । नवीन ऊर्जावाहनानां चार्जिंगवेगः पर्याप्तं द्रुतगतिः नास्ति तथा च ऊर्जापुनर्पूरणसुविधाः पर्याप्तं परिपूर्णाः न सन्ति एतौ बिन्दुद्वयं पूर्वमेव पारम्परिकइन्धनवाहनानां कृते "सुवर्णपदकं" अस्ति किं च, यूरोपीयसङ्घः, यः गतवर्षे घोषितवान् यत् सः २०३५ तमे वर्षे नूतनानां आन्तरिकदहनइञ्जिनकारानाम् विक्रयणं प्रतिषिद्धं करिष्यति, अस्मिन् वर्षे स्वस्य रुखं परिवर्तयति नवीनतममसौदे दर्शयति यत् सः २०२५ तमे वर्षे शून्य-उत्सर्जन-वैकल्पिक-इन्धनस्य उपयोगं अनुमन्यते , इत्यादि।

मम देशे ईंधनवाहनानां विक्रयणं प्रतिबन्धस्य स्पष्टं "समयसूची" नास्ति, परन्तु अद्यैव हैनान् प्रान्तीयउद्योगसूचनाप्रौद्योगिकीविभागेन "नवीनऊर्जायाः विकासं प्रवर्तयितुं विधायीपरामर्शसेवापरियोजनायाः जाँचपत्रम्" जारीकृतम् हैनान् मुक्तव्यापारबन्दरे वाहनम्", यस्मिन् स्पष्टतया उक्तं यत् एतत् "२०३० तमे वर्षे ईंधनवाहनानां विक्रयणस्य निलम्बनं क्रमेण अग्रे सारयिष्यति" तथा च "विकासस्य प्रवर्धनार्थं हैनान् मुक्तव्यापारबन्दरस्य नियमानाम् विषये विधायीसंशोधनस्य योजनां करोति नवीन ऊर्जावाहनानां ।"

वस्तुतः "हैनान् २०३० तमे वर्षे ईंधनवाहनानां विक्रयणं प्रतिबन्धयिष्यति" इति किमपि नवीनं नास्ति "हैनान् प्रान्तीयस्वच्छ ऊर्जावाहनविकासयोजनायां" मार्च २०१९ तमे वर्षे अधिकारिभिः पूर्वमेव प्रस्तावः कृतः यत् "हैनान् प्रान्तः 2030 तमे वर्षे ईंधनवाहनानां विक्रयणं प्रतिबन्धयिष्यति २०३०." वाहनानि, तथा च प्रान्ते स्वच्छ ऊर्जावाहनानां कृते अन्तर्राष्ट्रीयमापदण्डस्तरं प्राप्तुं प्रयतन्ते।"

हैनान्-नगरे "दहनप्रतिबन्धस्य" प्रचारार्थं मुख्यं चालकशक्तिः पर्यावरणसंरक्षणम् इति द्रष्टुं शक्यते ।एकः प्रमुखः पर्यटनप्रान्तः इति नाम्ना हैनान्-नगरे प्रतिवर्षं क्रमिकरूपेण आन्तरिकविदेशीयपर्यटकानाम् वृद्धिः भवति, २०२३ तमे वर्षे ९ कोटिभ्यः अधिकाः पर्यटकाः प्राप्नुयुः वर्धमानस्य पर्यटकजनसंख्यायाः पर्याप्तपरिवहनस्य आवश्यकताभिः सह मेलनं करणीयम् केवलं नूतनानां ऊर्जावाहनानां कृते अधिकसम्पदां समर्प्य एव पर्यावरणसंरक्षणसम्बद्धानां विषयाणां सम्यक् निवारणं कर्तुं शक्यते।

अतः यदा अन्याः कारकम्पनयः अथवा प्रासंगिकाः विभागाः ये प्रासंगिकाः योजनाः प्रस्तावितवन्तः ते क्रमेण ईंधनवाहनविपण्यस्य परिचर्यायै ईंधनवाहनानां विक्रयणं प्रतिबन्धयितुं समयरेखां पश्चात् कृतवन्तः तदा हैननस्य मनोवृत्तिः अत्यन्तं दृढः आसीत् इन्धनवाहनानां विक्रयणं प्रतिबन्धयितुं कदापि सुलभं कार्यं न भवति, पञ्चवर्षेभ्यः नूतनशक्तिं प्रबलतया विकसितं कुर्वतः हैनान् इत्यस्य अपि तथैव भवति

"दहनप्रतिबन्धस्य" मुख्यं बाधकं ऊर्जापूरकव्यवस्था अस्ति

नेटिजनानाम् दृष्टिकोणात् न्याय्यं चेत्, ईंधनवाहनानां विक्रयप्रतिबन्धस्य विषये तेषां मुख्यचिन्ता अपर्याप्तचार्जिंगसुविधाः, तथैव बैटरीसुरक्षायाः नूतनशक्तिबैटरीजीवनस्य च हार्डवेयरविषयाः सन्ति

अद्यतनस्य अति-द्रुत-चार्जिंग-प्रौद्योगिक्याः कृते शुद्ध-विद्युत्-वाहनानि २० निमेषेषु पूर्णतया चार्जं कर्तुं क्षमता अस्ति, यदा तु पारम्परिक-इन्धन-पूरण-पद्धत्या Xiaotong-इत्येतत् सम्पूर्ण-चालान-प्रक्रियायाः अनन्तरं प्रायः त्रयः निमेषेषु पूरयितुं, चेक-आउट्-करणं, भुक्तिं च कर्तुं शक्यते किञ्चित् जलपानं कतिपयानि पेयपुटकानि च क्रेतुं समयः।

यद्यपि अति-द्रुत-चार्जिंग-वेगः विगत-अर्ध-घण्टे ३०% तः ८०% पर्यन्तं चार्ज-करणात् बहु द्रुततरः अस्ति तथापि "अल्पविश्रामं कृत्वा पूर्णशक्त्या पुनरुत्थानम्" इति अवस्थां खलु प्राप्तुं शक्नोति सैद्धान्तिकरूपेण सुपरचार्जिंग-ढेरस्य प्रबलतया निर्माणं कृत्वा, चार्जिंग-सुविधानां कवरेजं वर्धयित्वा, चालकानां यथासम्भवं चार्जं कर्तुं प्रतीक्षायाः समयं न्यूनीकर्तुं च प्रौद्योगिक्याः उपयोगेन ईंधनवाहनानां विक्रयणं प्रतिबन्धयितुं सर्वथा सम्भवम्

परन्तु हैनान् प्रान्ते नूतन ऊर्जाकारस्वामिनः कृते चार्जिंगवेगात् अधिकं चार्जिंगप्रणाल्याः विस्तारस्य घनत्वस्य च आवश्यकता भवितुम् अर्हति ।आँकडा दर्शयति यत् २०२३ तमे वर्षे हैनन् प्रान्ते यात्रीकारानाम् विक्रयस्य मात्रा १६७,५०४ यूनिट् भविष्यति as Tesla and Ideal एकः उच्चस्तरीयः नूतनः ऊर्जा ब्राण्ड्।

हैनान् प्रान्ते प्रमुखनगरेषु विशिष्टकारमाडलस्य विक्रयदत्तांशं विशेषतया दृष्ट्वा अस्माभिः ज्ञातं यत् हैनानप्रान्ते सर्वोत्तमकारविक्रयप्रदर्शनयुक्तं नगरं हैकोउनगरम् अस्ति। आँकडा दर्शयति यत् विगतषड्मासेषु हैकोउनगरे १,००० तः अधिकानां वाहनानां संचयीविक्रययुक्तानि दशमाडलाः सन्ति, मुख्यतया BYD Song PLUS New Energy, Yuan PLUS, Qin PLUS, Nissan Sylphy इत्यादीनि वाहनानि सन्ति येषां स्पष्टगृहगुणाः सन्ति, तथा च the mid-to-high-end Toyota RAV4 Models यथा Rongfang, Model Y, Toyota Asia Dragon च विगतषड्मासेषु अन्यनगरेषु 1,000 अधिकं मॉडल् न विक्रीतवान्

तकनीकीदृष्ट्या उपर्युक्तानां सर्वोत्तमविक्रयितानां नवीन ऊर्जावाहनानां द्रुतचार्जिंगशक्तिः बहु अधिका नास्ति, यस्य द्रुतचार्जिंगशक्तिः २५०किलोवाट् अस्ति शुद्धविद्युत्स्य चार्जिंगशक्तिः vehicle Yuan PLUS अधिकतमं 140- यावत् प्राप्तुं शक्नोति- 150kW परिधिमध्ये तथापि, Song PLUS EV तथा Qin PLUS EV इत्यादीनां लोकप्रियमाडलानाम् द्रुतचार्जिंगशक्तिः 100kW अधिकं न भवति, तथा च द्रुतचार्जिंगवेगः मूलतः "30 तः चार्जिंग्" भवति % to 80% in half an hour." उपभोक्तृणां आवश्यकता पूर्णतया चार्जं कर्तुं एकघण्टायाः समयः भवति।

व्ययस्य बाधायाः कारणात् कारकम्पनयः 200,000 युआनतः न्यूनमूल्येन नूतनानां ऊर्जावाहनानां कृते अतिचार्जिंगप्रौद्योगिकीम् स्थानान्तरयिष्यन्ति इति एतस्य अपि अर्थः अस्ति यत् केवलं चार्जिंगवेगं वर्धयित्वा ऊर्जापुनर्पूरणानुभवं सुधारयितुम् तकनीकीसीमाः सन्ति। आधिकारिकदत्तांशैः ज्ञायते यत् २०२३ तमस्य वर्षस्य नवम्बरमासस्य अन्ते हैनान्-नगरस्य नूतनानां ऊर्जावाहनानां समग्रं वाहन-पाइल-अनुपातः प्रायः २.५:१ अस्ति, तथा च कुलम् ११६,८०० चार्जिंग्-पिल्स् निर्मिताः सन्ति, येन सूचितं यत् एतेन कृते शर्ताः पूरिताः सन्ति "द्वीपं पारं गन्तुं विद्युत्वाहनानि" इति सर्वदा वाहनानां उपयोगं कृतवान् अस्ति ।

एकदा क्षियाओटोङ्गः हैनान्-प्रान्तं गत्वा अपश्यत् यत् सान्या-नगरं, हैको-नगरं च इत्यादिषु तुल्यकालिकरूपेण अधिकमानवप्रवाहयुक्तेषु क्षेत्रेषुसंचालनवाहनानि मूलतः नवीन ऊर्जावाहनानि सन्ति, वाहन-ढेर-अनुपातं २.५:१ तः न्यूनं कृत्वा "द्वीपे विद्युत्-वाहन-यात्रायाः" माङ्गं पूरयितुं समर्थाः भवितुम् अर्हन्ति तथापि संचालन-वाहनानि समय-चरणीयानि सन्ति, चालकाः च सामान्यतया ध्यानं ददति कस्मिंश्चित् समये वाहनानां पुनः पूरणं कर्तुं समर्थः।

क्षियाओटोङ्गः यत् चिन्तितः अस्ति तत् अस्ति यत् चार्जिंग् ढेराः उच्चसञ्चालनदबावेन एतेषु क्षेत्रेषु निश्चितसमये अधिकांशचालकानाम् ऊर्जापुनर्पूरणस्य आवश्यकतां पूरयितुं शक्नुवन्ति वा इति। अतः पर्याप्तं न्यूनं वाहन-ढेर-अनुपातं सुनिश्चित्य केषुचित् क्षेत्रेषु चार्जिंग-ढेरस्य घनत्वं अपि तस्य अनुरूपं भवितुं आवश्यकम्

बैटरीसुरक्षायाः नूतन ऊर्जाबैटरीजीवनस्य च दृष्ट्या हार्डवेयरविषयेषु, उपभोक्तृणां रूढिवादं क्रमेण परिवर्तयितुं नूतन ऊर्जावाहनानां दुर्घटनानां सम्भावनां न्यूनीकर्तुं कारकम्पनीभिः परिश्रमं निरन्तरं कर्तव्यम्

सम्पूर्णः "दाहनिषेधः" कठिनः भविष्यति, परन्तु असम्भवः नास्ति ।

दृढं "दहनं नास्ति" इति मनोवृत्तिः, ऊर्जापुनर्पूरणयोजना च प्रबलं कृत्वा हैनान् प्रान्ते ईंधनवाहनानां विक्रयणं प्रतिबन्धयितुं सम्भवं जातम् । केचन नेटिजनाः मन्यन्ते यत् यतः हैनान् प्रान्ते पूर्वमेव एतादृशी योजना अस्ति, अतः देशे सर्वत्र अन्ये प्रदेशाः अपि तस्य अनुसरणं कृत्वा समानानि "दाहनिषेध" अथवा "दाहसीमा" नीतयः कार्यान्विताः वा?

क्षियाओटोङ्ग इत्यनेन ज्ञातं यत् २०१९ तमे वर्षे प्रकाशितेन "चीनदेशे पारम्परिक-ईंधनवाहनानां निर्गमनस्य समयसूचीविषये शोधः" (अतः परं "अनुसन्धानम्" इति उच्यते) ईंधनवाहनानां निष्कासनसमयस्य विश्लेषणं कृत्वा प्रस्तावम् अयच्छत् यत् पारम्परिक-इन्धनवाहनानां पूर्णतया भवितुं अपेक्षा अस्ति withdrawn before 2050. , केषुचित् प्रथमस्तरीयनगरेषु निजीकाराः २०३० तमवर्षपर्यन्तं नूतन ऊर्जास्रोतैः पूर्णतया चालिताः भविष्यन्ति ।

२०५० तमस्य वर्षस्य समयबिन्दुः यूरोपीयसङ्घेन निर्धारितस्य "दाहनिषेधस्य" समयसूचनायाः पूर्ण १५ वर्षाणाम् अनन्तरं दृश्यते यत् "दाहप्रतिबन्धे" अतिशयेन कष्टानि दूरीकर्तुं शक्यन्ते, ते च सर्वे "कठोराः अस्थिः" सन्ति "" ।

ज़ियाओटोङ्गः चार्जिंग-अन्तर्गत-संरचनायाः अपर्याप्तं/असमान-वितरणं/असङ्गत-तकनीकी-मानकानि, नवीन-ऊर्जा-उत्पादानाम् प्रौद्योगिकी-सुरक्षा इत्यादिषु विषयेषु विस्तरेण न गमिष्यति एतेषां विषयाणां समाधानार्थं बहुकालं यावत् समयः स्यात्।तदतिरिक्तं, एकः अधिकः महत्त्वपूर्णः बिन्दुः अस्ति यत् देशस्य प्रत्येकस्मिन् प्रान्ते प्रशासनिकक्षेत्रे च आधारभूतसंरचनायाः, विपण्यमागधायाः च महत् अन्तरं वर्तते उदाहरणार्थं, सिचुआन्-तिब्बत-देशयोः, ये पठारक्षेत्रेषु स्थिताः सन्ति, अथवा विशालः सिन्जियांग-प्रदेशः, स्थायित्वं भवति तथा चिन्तारहिताः ईंधनवाहनानि सर्वदा अधिकं लोकप्रियाः भवन्ति।

आर्थिकलाभान् स्थायिविकासं च गृहीत्वा नूतना ऊर्जा वाहनविपण्यस्य विकासप्रवृत्तिः भवितुमर्हति।अतः "अध्ययनस्य" अनिवार्यं महत्त्वं नास्ति, परन्तु तत्र प्रासंगिकविभागानाम्, कारकम्पनीनां च सन्दर्भः प्रदत्तः अस्ति, तदनुरूपाः नीतयः च कार्यान्विताः सन्ति

"संशोधनम्" "प्रदेशान्, प्रकारान्, चरणान् च विभज्य" इति सुझावः ददाति प्रथमं प्रथमस्तरीयनगराणि "दहननिषेधस्य" लक्ष्यं प्राप्तुं अग्रणीः भवेयुः, तदनन्तरं बसयानानि, टैक्सी, ऑनलाइन सवारी-हेलिंग्, स्वच्छतावाहनानि च अन्ये च क्षेत्राणि प्रथमं निर्गच्छन्ति स्म, निजीयानानि च अन्तिमानि आगच्छन्ति स्म ।

अतः, अनेकनगरेषु बसानां टैक्सीणां च "पूर्णविद्युत्करणं" आरब्धम् अस्ति Taiyuan City इत्यनेन 2016 तमे वर्षे टैक्सीनां तथा बसयानानां विद्युत्करणं सम्पन्नम्; सार्वजनिकयानस्य क्रमेण इतिहासस्य मञ्चात् निवृत्ताः भवन्ति।

तस्मिन् एव काले नूतन ऊर्जा प्रायः सर्वेषां कारकम्पनीनां सामरिकं केन्द्रबिन्दुः अभवत् तुल्यकालिकरूपेण सशक्तपूञ्जीसञ्चययुक्ताः समूहाः व्यय-प्रभाविणः उच्चस्तरीयाः च नवीन-ऊर्जा-ब्राण्ड्-प्रक्षेपणं करिष्यन्ति BYD तुल्यकालिकरूपेण अधिकं आक्रामकः अस्ति तथा च प्रथमः निर्माता अभवत् विश्वं ईंधनवाहनानां उत्पादनं आधिकारिकतया स्थगयितुं। "बर्न् बैन्" इति कार्यक्रमस्य घोषणां कृतवन्तः घरेलुब्राण्ड्-मध्ये BAIC Group, Changan Automobile, Great Wall Haval इत्यादयः सन्ति ।

नीतयः वा, कारकम्पनयः वा, प्रासंगिकविभागाः वा, ते सर्वे विद्युत्करणस्य दिशि परिवर्तनं कुर्वन्ति, ईंधनवाहनानां सूचीविच्छेदनं केवलं कालस्य विषयः अस्ति।अवश्यं, व्यापकः "दहनप्रतिबन्धः" अद्यापि स्वप्नः एव, चार्जिंगसुविधाः, नूतन ऊर्जा-उत्पादानाम् सुरक्षा च इत्यादयः विषयाः अद्यापि विद्यन्तेवयं चिन्तिताः भवेयुः, संशयस्य स्वराः यावन्तः उच्चैः भवन्ति, तावत् अधिकानि कारकम्पनयः उत्तमगुणवत्तायुक्तानि उत्पादनानि उत्पादयितुं बाध्यन्ते, अपर्याप्तचार्जिंगसुविधानां वर्तमानस्थितौ च सुधारः कर्तुं शक्यते

एवं एव "इन्धनवाहनानां स्थाने नूतनाः ऊर्जायानानि" इति विषयः सार्थकरूपेण चर्चां कर्तुं शक्यते ।