समाचारं

आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयः : वर्षस्य अन्ते यावत् ३९.६ मिलियन-आवास-एककानां गारण्टीकृत-वितरण-निष्कासन-प्रतिरूपस्य प्रचारः राष्ट्रव्यापिरूपेण भविष्यति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गारण्टीकृतावासस्य कृते "एकः परियोजना, एकः योजना, एकः विशेषवर्गः, एकः बैंकः, एकः लेखापरीक्षकः एकः न्यायाधीशः च" इति निष्कासनप्रतिरूपस्य प्रचारः राष्ट्रव्यापिरूपेण भविष्यति
यांगचेङ्ग इवनिङ्ग् न्यूज सर्वमाध्यम संवाददाता फैन हनुए
राज्यपरिषद् सूचनाकार्यालयेन 23 अगस्तदिनाङ्के "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता।आवास-नगरीय-ग्रामीणविकासमन्त्रालयस्य प्रभारी व्यक्तिः वास्तविकस्य विकासे उष्णविषयेषु प्रतिक्रियां दत्तवान् सम्पत्तिविपणनम् । पत्रकारसम्मेलने ज्ञातं यत् वाणिज्यिक-आवास-परियोजनानां वितरणं सुनिश्चित्य कठिन-युद्धं युद्धं कर्तुं आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयेन वित्तीय-निरीक्षण-राज्य-प्रशासनेन सह मिलित्वा विभिन्नेषु "बृहत् तल-उपरि" आयोजनं कृतम् निर्माणाधीनानां वाणिज्यिक-आवास-परियोजनानां व्यापक-अनुसन्धानं कर्तुं स्थानानि येषां विक्रीतवती किन्तु न वितरिता, तथा च येषां अनुबन्धानुसारं भुक्तिः कर्तव्या, तेषु तालाबद्धाः सन्ति आवासस्य वितरणं सुनिश्चित्य।
आवास-नगर-ग्रामीण-विकास-मन्त्रालयस्य आवास-वितरणं सुनिश्चित्य नवीनतमं लक्ष्यं कथं अवगन्तुं शक्यते? गुआङ्गडोङ्गः आवासवितरणस्य गारण्टीं कथं प्रवर्धयति? अस्मिन् विषये याङ्गचेङ्ग इवनिङ्ग् न्यूज् इत्यस्य एकः संवाददाता गहनं साक्षात्कारं कृतवान् ।
आवासप्रदानं सुनिश्चित्य युद्धं कथं युद्धं कर्तव्यम् ?
आवासस्य वितरणं सुनिश्चित्य युद्धस्य विषये आवासस्य नगरीय-ग्रामीणविकासस्य च मन्त्रालयस्य उपमन्त्री डोङ्ग जियाङ्गुओ इत्यनेन पत्रकारसम्मेलने परिचयः कृतः यत् नीतीनां तालमेलस्य निर्माणं आवश्यकम्, भूमिकायाः ​​पूर्णं नाटकं दातुं नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्रम्, "एकेन परियोजनायाः, एकेन नीतेन" वर्गीकृत-निष्कासनं कर्तुं, परियोजनानां वितरणं समये उच्चगुणवत्तायुक्तं च प्रवर्तयति
तत्र उक्तं यत् योग्यपरियोजनानां कृते "प्रवेशः अवश्यं कर्तव्यः" इति श्वेतसूचीं प्रवर्तयितुं राष्ट्रिय-प्रान्तीय-नगरस्तरयोः त्रिस्तरीयसमन्वय-तन्त्रस्य स्थापना भविष्यति, वाणिज्यिकबैङ्काः यथायोग्यपरिश्रम-मुक्ति-आवश्यकतानां कार्यान्वयनं करिष्यन्ति, "ऋणं ऋणं दातव्यम्" इति च " वित्तपोषणसमर्थनं प्रदातुं । वर्तमान समये वाणिज्यिकबैङ्काः अनुमोदनप्रक्रियाणां अनुसारं ५,३०० तः अधिकानि "श्वेतसूची" परियोजनानि अनुमोदितवन्तः, तथा च प्रायः १.४ खरब युआन् ऋणराशिं अनुमोदितवन्तः एते धनराशिः परियोजनाप्रगतेः अनुरूपं क्रमेण वितरिताः सन्ति, परियोजनानिर्माणस्य वितरणस्य च दृढतया समर्थनं कुर्वन्ति .
आवास-नगरीय-ग्रामीणविकासमन्त्रालयः "एकः परियोजना, एकः योजना, एकः विशेषवर्गः, एकः बैंकः, एकः लेखापरीक्षकः एकः न्यायाधीशः च" इति निपटानप्रतिरूपं कार्यान्वितुं विविधस्थानीयानां मार्गदर्शनं करिष्यति। एतत् प्रतिरूपं प्रथमवारं झेङ्गझौ-नगरे प्रायोगिकरूपेण अन्वेषणं च कृतम्, तस्य प्रचारः राष्ट्रव्यापिरूपेण भविष्यति । दिवालियापनपरियोजनानां कृते परियोजनानिर्माणं वितरणं च सुनिश्चित्य वित्तपोषणसमर्थनं प्रदातुं योग्याः परियोजनाः "श्वेतसूचौ" समाविष्टाः भविष्यन्ति, परियोजनाविकास उद्यमानाम् दिवालियापनपुनर्गठनं वा परिसमापनं वा त्वरितं भविष्यति, सर्वोच्चजनानाम् अनुसारं प्राथमिकता दीयते ऋणनिपटानविनियमानाम् न्यायालयस्य आदेशः गृहक्रेतृणां वैधाधिकारस्य हितस्य च रक्षणं कुर्वन्तु।
आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन राष्ट्रिय-गारण्टीकृत-आवास-सूचना-प्रणाली स्थापिता अस्ति गृहे गृहक्रेता च एकः सेट् वितरितः भवति, संख्या च विक्रीयते।
तदतिरिक्तं प्राकृतिकसंसाधनमन्त्रालयेन गारण्टीकृतगृहपरियोजनानां प्रमाणपत्राणां विषये समर्थनदस्तावेजाः अपि निर्गताः, तथा च गारण्टीकृतगृहपरियोजनानां कृते अचलसम्पत्प्रमाणपत्राणि "आवश्यकतानुसारं निर्गताः" इति सुनिश्चित्य प्रयतते
गुआङ्गडोङ्गः आवासवितरणस्य गारण्टीं कथं प्रवर्धयति?
गुआङ्गडोङ्गस्य आवासवितरणस्य गारण्टीयाः प्रगतेः प्रतिक्रियारूपेण संवाददाता गुआङ्गडोङ्गप्रान्तीय आवासनगरीय-ग्रामीणविकासविभागात् ज्ञातवान् यत् जुलाईमासस्य अन्ते यावत् गुआङ्गडोङ्ग-नगरस्य ४२१ परियोजनासु १७५.५ अरब-ऋणरेखायाः सह बैंक-ऋणं प्राप्तम् अस्ति युआन्, तथा ३०० बैंकऋणपरियोजनानि वित्तपोषणं च प्राप्तवती आसीत् एषा राशिः ८५.६ अरब युआन् अस्ति । तेषु निजी-मिश्र-स्वामित्व-आवास-उद्यमानां विकास-परियोजनानां ऋणरेखाः कुलस्य ८१% भागं भवन्ति स्म, तथा च बङ्कैः निर्गतस्य ऋणस्य राशिः कुलस्य ८८.३% भागं भवति स्म
अगस्तमासस्य आरम्भे गुआङ्गडोङ्ग-प्रान्तीय-आवास-नगरीय-ग्रामीण-विकास-विभागः अपि बहुभिः विभागैः सह मिलित्वा प्रान्तस्य गारण्टीकृत-आवास-नगरीय-अचल-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्रस्य विषये कार्य-निर्धारण-समागमं कृतवान् सभायां सर्वेभ्यः स्थानीयेभ्यः नीतिषु व्यापकतया सटीकतया च ग्रहणं कर्तुं, समग्रनियोजनं एकीकरणं च प्राप्तुं, गारण्टीकृतावासस्य कृते "1+N+X" कार्ययोजनां कार्यान्वितुं, अधिकानि गारण्टीकृतानि आवासपरियोजनानि प्रवर्तयितुं च आवश्यकम् आसीत् सर्वेषां पक्षानाम् उत्तरदायित्वं, परियोजनायाः वास्तविकस्थित्यानुसारं परियोजनां कार्यान्वितुं च परिस्थित्यानुसारं परियोजनानिष्कासनमार्गाः एकैकं निरन्तरनिर्माणं, स्थगितनिर्माणं, निर्माणस्य निलम्बनं, प्रवेशः इत्यादीनां प्रकारानुसारं कार्यान्विताः भविष्यन्ति न्यायिकप्रक्रियासु परियोजनायाः केन्द्रत्वेन सह, निगमजोखिमाः परियोजनाजोखिमाः च मुख्यनिकायरूपेण भेदिताः भविष्यन्ति, परियोजनावित्तपोषणसमस्यानां समाधानार्थं " श्वेतसूची" कार्यस्य उन्नतिं समन्वययितुं बहुपक्षाः मिलित्वा कार्यं करिष्यन्ति।
गारण्टीकृतगृहस्य गारण्टीकृतगृहस्य च मध्ये किं भेदः अस्ति ?
ग्वाङ्गडोङ्ग प्रान्तीयनगरनियोजनसंस्थायाः आवासनीतिसंशोधनकेन्द्रस्य मुख्यसंशोधकः ली युजिया इत्यनेन उक्तं यत् आवासनगरीयग्रामीणविकासमन्त्रालयस्य लक्ष्यं यत् अस्मिन् समये “बृहत्तलस्य” माध्यमेन ३.९६ मिलियनं वितरणस्य गारण्टीकृतगृहाणि सन्ति गारण्टी-टू-डिलिवरी आवासस्य पूर्वसंकल्पनातः किञ्चित् भिन्नम्।
गारण्टीकृतवितरणं तान् आवासीयपरियोजनान् निर्दिशति ये विक्रीताः, अतिक्रान्ताः, वितरितुं च कठिनाः सन्ति दुरुपयोगं कृतवन्तः, यस्य परिणामेण वितरणं कर्तुं असमर्थता अभवत्। सार्वजनिकप्रतिवेदनानुसारं २०२३ तमस्य वर्षस्य अन्ते ३५ लक्षं गारण्टीकृतवितरणपरियोजनया ३० लक्षं यूनिट् अधिकानि वितरितानि, यत्र वितरणदरः ८६% अधिकः अस्ति
आवासस्य गारण्टीकृतवितरणस्य व्याप्तिः व्यापकः भवति तथा च विशेषऋणानां अतिरिक्तं वितरणपरियोजनानां उल्लेखः भवति, मुख्यतया तादृशाः परियोजनाः येषां वितरणं सामान्यरूपेण कर्तव्यं किन्तु २०२४ तः तेषां वितरणं कठिनम् अस्ति गारण्टीकृतावासः सामग्रीयाः विस्तृतपरिधिं कवरयति तथा च गारण्टीकृतावासस्य अपेक्षया अधिककार्यस्य आवश्यकताः सन्ति । परियोजनास्तरस्य गारण्टीड् आवासस्य उच्चवितरणदरं प्राप्तस्य अनन्तरं गारण्टीकृत आवासः आवासस्तरस्य पूर्णप्रक्रियायाः, पूर्णकार्यस्य वितरणस्य विषये अधिकं ध्यानं ददाति। अस्मात् दृष्ट्या, गारण्टीकृत-आवास-वितरणस्य नीतिः स्पष्टतया वितरण-दरस्य, वितरण-दरस्य, आवास-सङ्ग्रह-दरस्य, अधिवास-दरस्य च मध्ये अन्तरं पूरयितुं साहाय्यं करिष्यति, येन गृहक्रयण-विश्वासस्य अधिक-पुनर्प्राप्तिः प्रवर्धयिष्यति, अचल-सम्पत्-विपण्यं च स्थिरं करिष्यति |.
अपि च, गारण्टीकृत आवासस्य वित्तपोषणसमन्वयतन्त्रं, स्थानीयप्रादेशिकदायित्वं, विकासकमुख्यदायित्वं च अधिकसख्तीपूर्वकं कार्यान्वितं भविष्यति, यत्र विपणनीकरणं स्थानीयसरकारानाम् सक्रियकार्याणि च अधिकं बलं दत्तं भविष्यति, तथा च नवीनवितरणसमस्यानां पूर्णतया समाधानं समाप्तुं च।
वित्तीयसमर्थनपद्धतीनां दृष्ट्या बाओजिया भवनकार्यस्य मुख्यं वित्तीयसमर्थनं विशेषऋणयोजना अस्ति बाओजिया भवनस्य ऋणपरियोजनानि ९९.९% यावत् अभवन् ।
गारण्टीकृत-आवास-परियोजना-निधिः मुख्यतया नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्रस्य माध्यमेन उपयुज्यते, यत् दुरुपयोगित-बजट-निधिं पुनः प्राप्तुं शक्नोति तथा च सम्पत्ति-सक्रिय-निष्कासनं करोति अस्मिन् वर्षे जनवरीमासे आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयेन वित्तीयक्षेत्रे च प्रस्तावः कृतः यत् नगरसर्वकारैः "श्वेतसूची" इत्यस्य आवश्यकतां पूरयन्तः परियोजनाः प्रवर्धिताः भवेयुः तथा च वाणिज्यिकबैङ्काः तादृशानां परियोजनानां कृते "सर्वऋणानां वित्तपोषणं" कुर्वन्तु ये परियोजनानां अनुपालनं कुर्वन्ति निर्माणाधीनपरियोजनानां आवश्यकतानां पूर्तये "श्वेतसूची" इति उचितवित्तपोषणस्य आवश्यकताः।
प्रतिवेदन/प्रतिक्रिया