समाचारं

फूजियान्-संस्थायाः प्लास्टिक-उत्पाद-निर्यासे प्रथमसप्तमासेषु आशाजनक-वृद्धि-गतिः दर्शिता अस्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : प्रथमसप्तमासेषु फुजियान्-नगरस्य प्लास्टिक-उत्पाद-निर्यासे आशाजनक-वृद्धि-गतिः दर्शिता अस्ति
पारम्परिकप्लास्टिक-उत्पादानाम् उत्पादनस्य प्रमुखः प्रान्तेः इति नाम्ना फुजियान्-प्रान्ते प्लास्टिक-उत्पादानाम् उन्नयनं परिवर्तनं च अन्तिमेषु वर्षेषु प्लास्टिक-उत्पादानाम् प्रतिस्पर्धां अधिकं वर्धिता, निर्यातस्य च तीव्र-वृद्धिः निरन्तरं वर्तते फुझोउ सीमाशुल्क-आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमसप्तमासेषु फुजियान् प्रान्ते कुलम् २९.३४ अरब युआन् प्लास्टिक-उत्पादानाम् निर्यातः अभवत्, यत् वर्षे वर्षे ३३% वृद्धिः अभवत्
फूजियान् प्रान्ते प्लास्टिकस्य उत्पादानाम् निर्यातस्य मुख्यशक्तिः निजी उद्यमाः सन्ति अस्मिन् वर्षे प्रथमसप्तमासेषु तेषां निर्यातः २४.६ अरब युआन् प्लास्टिक उत्पादानाम् अभवत्, यत् वर्षे वर्षे ३८.४% वृद्धिः अभवत्, यस्य भागः ८३.८% अस्ति तस्मिन् एव काले फुजियान् प्रान्ते प्लास्टिकस्य उत्पादानाम् कुलनिर्यातमूल्यं भवति ।
“एकमेखला एकः मार्गः च” इति सहनिर्माणं कुर्वन्तः देशाः फुजियान्-प्रान्ते प्लास्टिक-उत्पादानाम् मुख्यानि निर्यात-विपण्यानि सन्ति । अस्मिन् वर्षे प्रथमसप्तमासेषु फुजियान् प्रान्ते “बेल्ट् एण्ड् रोड्” इत्यस्य सहनिर्माणं कुर्वतां देशेभ्यः १५.६६ अरब युआन् निर्यातितम्, यत् वर्षे वर्षे ५४.४% वृद्धिः अभवत्, यत् फुजियान् प्रान्तस्य कुलनिर्यातमूल्यस्य ५३.४% भागः अस्ति तस्मिन् एव काले प्लास्टिकस्य उत्पादानाम्।
प्लास्टिक-उत्पादानाम् निर्यात-वर्गाः समृद्धाः सन्ति, यत्र लघु-प्लास्टिक-मूर्तयः, मेज-पात्राणि, पाकशाला-पात्राणि च, अन्ये गृह-उपकरणाः, स्वच्छता-अथवा प्रसाधन-उपकरणाः च शीर्षत्रयेषु स्थानं प्राप्नुवन्ति, यत्र निर्यातः क्रमशः ३.८२ अरब, २.६४ अरब, २.४३ अरब युआन् च भवति, यत् वर्ष- वर्षे क्रमशः २०.५%, १९.२%, २ च वृद्धिः अभवत्, तथा च त्रयः मिलित्वा फूजियान् प्रान्ते प्लास्टिकस्य उत्पादानाम् कुलनिर्यातमूल्यानां ३०.३% भागं कृतवन्तः । (लिउ जिओयु) ९.
स्रोतः - जनानां दैनिकग्राहकः फुजियान् चैनलः
प्रतिवेदन/प्रतिक्रिया