समाचारं

अचलसम्पत्विकासस्य नूतनं प्रतिरूपं कथं निर्मातव्यम्? आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन चत्वारि प्रमुखाणि बिन्दवः निर्धारिताः सन्ति- १.

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिचयः- सुन्दरजीवनस्थानानां, उत्तमगृहाणां च आवश्यकताः अद्यापि न पूरिताः ।
२३ अगस्तदिनाङ्के राज्यपरिषद्सूचनाकार्यालयेन आयोजिते "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलने दलनेतृत्वसमूहस्य सचिवः आवासनगरीयग्रामीणविकासमन्त्रालयस्य च मन्त्री नी हाङ्गस्य उल्लेखः कृतः अचलसम्पत्विकासस्य नूतनं प्रतिरूपं निर्माय, तदर्थं च अवधारणानां, प्रणालीनां, तथा च दृष्ट्या व्यवस्थायाः तत्त्वानां च सामान्यव्याख्या दत्ता
अवधारणानां, प्रणालीनां, संस्थानां, तत्त्वानां च दृष्ट्या नूतनप्रतिरूपस्य व्याख्यां कुर्वन्तु
अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं अचलसम्पत्विकाससमस्यानां समाधानार्थं तथा च अचलसम्पत्विकासस्य स्थिरस्वस्थविकासस्य प्रवर्धनार्थं मौलिकरणनीतिः अस्ति।
अचलसम्पत्त्याः, निर्माणोद्योगस्य, उच्चगुणवत्तायुक्तस्य नगरविकासस्य च प्रगतेः परिचयं कुर्वन् नी हाङ्गः अवदत् यत् आवासस्य, अचलसम्पत्त्याः च दृष्ट्या अचलसम्पत्त्याः नीतयः निरन्तरं अनुकूलिताः भविष्यन्ति, आवाससुरक्षाव्यवस्थायां सुधारः भविष्यति, प्रयत्नाः च भविष्यन्ति सर्वेषां जनानां निवासस्थानं भवतु इति सुनिश्चितं कृतम्।
अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणस्य दृष्ट्या नी हाङ्गः चतुर्णां पक्षेषु तस्य सारांशं दत्तवान् प्रथमं, दर्शनस्य दृष्ट्या वयं "गृहाणि निवासार्थं भवन्ति, न तु अनुमानार्थं" इति स्थितिं गभीरतया अवगच्छामः तथा च सत्गृहाणि निर्मामः ये मिलन्ति जनानां नवीनाः अपेक्षाः। द्वितीयं, व्यवस्थायाः दृष्ट्या, सर्वकारस्य उपयोगः मुख्यतया कठोरगृहाणां आवश्यकतानां पूर्तये भवति, तथा च विपण्यस्य उपयोगः मुख्यतया विविधसुधारितानां आवासानाम् आवश्यकतानां पूर्तये भवति तृतीयम्, व्यवस्थायाः दृष्ट्या, अचलसम्पत्विकासस्य, लेनदेनस्य, उपयोगस्य च व्यवस्थायां सुधारं कृत्वा सुधारं कृत्वा अचलसम्पत्त्याः परिवर्तनस्य विकासस्य च ठोससंस्थागतमूलं स्थापयितुं शक्यते। चतुर्थं कारकविनियोगे "जनाः, आवासः, भूमिः, धनं च" इति कारकानाम् सम्बद्धतायै नूतनं तन्त्रं स्थापनम् ।
अस्मिन् विषये गुआङ्गडोङ्ग प्रान्तीयनगरीयग्रामीणनियोजनसंस्थायाः आवासनीतिसंशोधनकेन्द्रस्य मुख्यशोधकः ली युजिया इत्यस्य मतं यत् अचलसंपत्तिविकासस्य नूतनं प्रतिरूपं कथं निर्मातव्यम्? पूर्वं अभ्यासकाले अहं बहु भ्रमितः आसम् । परन्तु अस्मिन् समये मन्त्री नी हाङ्गः नूतनस्य प्रतिरूपस्य विषयवस्तुविषये विस्तरेण अवदत्, यत् अवधारणा, प्रणाली, प्रणाली, तत्त्वानि च इति चतुर्भिः आयामैः अवगन्तुं युक्तम्। आपूर्ति-माङ्गस्य विपर्ययस्य अभावेऽपि नगरीकरणं अद्यापि प्रगच्छति । वस्त्र-भोजन-आवास-यान-क्षेत्रे "भोजनं, वस्त्रं, परिवहनं च" इति पूर्णतया विकसितम् अस्ति, परन्तु आवासस्य समाधानं बहु उत्तमं नास्ति निवासिनः सुन्दरजीवनस्थानानां, उत्तमगृहाणां च आवश्यकताः अद्यापि न पूरिताः । अचलसंपत्तिविकासस्य नूतनप्रतिरूपस्य निर्माणस्य कुञ्जी निवासिनः नूतनानां अपेक्षाणां पहिचानं, आवासआपूर्तिपक्षतः सुधारं प्रवर्धयितुं, आवासस्य, सहायकसुविधानां, गुणवत्तायाः, पर्यावरणस्य, किफायतीत्वस्य च दृष्ट्या उत्तमं आवासं कार्यान्वितुं च अस्ति।
नी हाङ्ग इत्यनेन उक्तं यत् सम्प्रति अचलसम्पत्-विपण्ये आपूर्ति-माङ्ग-सम्बन्धे प्रमुखाः परिवर्तनाः अभवन्, तथा च विपण्यं अद्यापि समायोजन-कालस्य मध्ये अस्ति, यतः विपण्यां सकारात्मकं परिवर्तनं दृष्टम्। मम देशस्य नगरीकरणविकासप्रक्रियायाः, उत्तमगृहाणां विषये जनानां नूतनानां अपेक्षाणां च आधारेण न्याय्यं चेत्, अचलसम्पत्विपण्ये अद्यापि महती सम्भावना, स्थानं च अस्ति यावत् वयं स्वविश्वासं सुदृढां कुर्मः, नगरविशिष्टनीतयः कार्यान्विताः भवेम, कार्यान्वयनस्य विषये च निकटतया ध्यानं दद्मः तावत् वयं स्थावरजङ्गमविपण्यस्य स्थिरं स्वस्थं च विकासं प्रवर्तयितुं शक्नुमः।
अस्मिन् वर्षे आरभ्य अचलसम्पत्विषये प्रत्येकस्य महत्त्वपूर्णसमागमस्य वक्तव्यं स्थावरजङ्गमविकासाय नूतनप्रतिरूपस्य निर्माणस्य त्वरितीकरणात् अविभाज्यम् अस्ति राष्ट्रीय "द्वितीयसत्र" इत्यस्मिन् सर्वकारीयकार्यप्रतिवेदने आच्छादिता अचलसम्पत्सामग्री अस्मिन् वर्षे अचलसम्पत्बाजारस्य फलकम् अस्ति। अस्मिन् वर्षे सर्वकारीयकार्यप्रतिवेदने उल्लिखितः महत्त्वपूर्णः सन्देशः अस्ति यत् नूतननगरीकरणस्य विकासप्रवृत्तेः अनुकूलतां प्राप्तुं तथा च अचलसम्पत्बाजारे आपूर्तिमागधासम्बन्धे परिवर्तनं करणीयम्, तथा च अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरितम्।
२१ जुलै दिनाङ्के "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनस्य च निर्णयः" ("निर्णयः" इति उच्यते) २० तमे केन्द्रीयस्य तृतीयपूर्णसत्रेण समीक्षां कृत्वा अनुमोदितः चीनस्य साम्यवादीदलस्य समितिः किराया-क्रयण-नीतियोः स्थापनां शीघ्रं कर्तुं प्रस्तावम् अयच्छत्, आवासव्यवस्थायां सुधारं कर्तुं, अचल-सम्पत्-विकासस्य नूतन-प्रतिरूपस्य निर्माणं च त्वरितम् अयच्छत्
उद्योगः - आवासव्यवस्थासुधारस्य नीति-अनुकूलनस्य च गतिः त्वरिता भविष्यति इति अपेक्षा अस्ति
वस्तुतः अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं अचलसम्पत्विकाससमस्यानां समाधानार्थं अचलसम्पत्विकासस्य स्थिरस्वस्थविकासं च प्रवर्धयितुं मौलिकरणनीतिः अस्ति। किफायती आवासस्य निर्माणं आपूर्तिं च वर्धयितुं, आवासस्य आपूर्तिव्यवस्थायां सुधारः, कठोरस्य उन्नतस्य च आवासस्य माङ्गल्याः उत्तमरीत्या पूर्तिः च अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणे महत्त्वपूर्णतत्त्वानि सन्ति
ली युजिया इत्यस्य दृष्ट्या अचलसम्पत्स्य नूतनविकासप्रतिरूपस्य कुञ्जी "बाजार + सुरक्षा" आवासप्रदायव्यवस्थायाः निर्माणं भवति तदतिरिक्तं मूलभूतं सुधारयितुम् अपि आवश्यकम् वाणिज्यिक आवासस्य प्रणाली, यत्र भूमिआपूर्तिव्यवस्था, विकासव्यवस्था, विक्रयव्यवस्था, वितरणं तथा अनुरक्षणम् इत्यादयः सन्ति।
चीनसूचकाङ्कसंशोधनसंस्थायाः विपण्यसंशोधननिदेशकः चेन् वेन्जिङ्ग् इत्यनेन उक्तं यत् उपर्युक्तेन "निर्णयेन" अचलसंपत्तिविकासस्य नूतनप्रतिरूपस्य निर्माणस्य त्वरिततायै समग्रविचाराः सिद्धान्ताः च स्पष्टीकृताः, तथा च विशिष्टानि उपायानि दर्शितानि, यथा अनुकूलनं तथा च आपूर्तिव्यवस्थायां सुधारं कृत्वा, किफायती आवासस्य निर्माणं आपूर्तिं च वर्धयन्, नगरीयग्रामीणनिवासिनां विविधानां सुधारितानां च आवासानाम् आवश्यकतानां समर्थनं, विद्यमानव्यापारिक आवासस्य विक्रयं सशक्ततया व्यवस्थिततया च प्रवर्तयितुं, विक्रयपूर्वनिधिनां पर्यवेक्षणं सुदृढं कर्तुं, सख्तपूर्व- विक्रयदहलीजं, नियन्त्रणनीतिषु सुधारं च सामान्यदिशा स्पष्टा अभवत्, भविष्ये च विशिष्टसमर्थनपरिहाराः क्रमेण कार्यान्विताः भविष्यन्ति।
समग्रतया, "आवासव्यवस्थासुधारस्य नीति-अनुकूलनस्य च गतिः अधिकं त्वरिता भविष्यति इति अपेक्षा अस्ति। अल्पकालीनरूपेण नगरविशिष्टनीतयः अधिकं कार्यान्विताः भविष्यन्ति, स्थानीयसरकाराः अधिकां नियामकस्वायत्ततां प्राप्नुयुः, अद्यापि च आपूर्तिं तथा च भविष्ये कोरनगरेषु नीतयः माङ्गल्यः अग्रिमः यथा यथा वर्षस्य प्रथमार्धे उच्चाधारस्य प्रभावः दुर्बलः भवति तथा तथा राष्ट्रव्यापिरूपेण नूतनगृहविक्रये वर्षे वर्षे न्यूनता संकुचिता भविष्यति" इति चेन् वेन्जिङ्ग् अवदत्।
अस्मिन् वर्षे प्रथमसप्तमासेषु राष्ट्रिय-अचल-सम्पत्-विकास-निवेश-विक्रय-आँकडानां आधारेण, नीतीनां श्रृङ्खलायाः प्रभावेण, केषुचित् अचल-सम्पत्-सम्बद्धेषु सूचकेषु न्यूनता निरन्तरं संकुचिता अभवत् परन्तु तत्सह, अस्माभिः एतदपि ज्ञातव्यं यत् अधिकांशः स्थावरजङ्गमसूचकाः अद्यापि न्यूनाः सन्ति तथा च समग्ररूपेण स्थावरजङ्गमविपण्यं अद्यापि समायोजनं प्रचलति। अस्मिन् विषये राष्ट्रियसांख्यिकीयब्यूरो-संस्थायाः राष्ट्रिय-आर्थिक-व्यापक-सांख्यिकीय-विभागस्य प्रवक्ता, मुख्य-अर्थशास्त्री, निदेशकः च लियू ऐहुआ एकदा अवदत् यत् अग्रिमे चरणे वयं स्टॉकस्य पचनस्य, वृद्धि-अनुकूलनस्य च संयोजनस्य पालनं करिष्यामः, तथा सक्रियरूपेण किफायती आवासरूपेण उपयोगाय स्टॉक वाणिज्यिक आवासस्य अधिग्रहणस्य समर्थनं कुर्मः, अपि च अग्रे वयं आवासस्य वितरणस्य गारण्टीं दातुं, अचलसंपत्तिविकासस्य नूतनस्य प्रतिरूपस्य निर्माणे त्वरिततां दातुं, स्थिरं स्वस्थं च विकासं प्रवर्धयितुं च उत्तमं कार्यं करिष्यामः अचलसम्पत्विपणनम्।
जियान्चेङ्ग थिंक टैंकस्य मुख्यशोधकः हे तियानः अपि अवदत् यत् अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं "जनाः, आवासः, भूमिः, धनं च" इति कारकानाम् सम्बद्धतां त्वरितुं च उद्योगस्य विकासाय मौलिकाः सन्ति। क्रमेण अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य स्थापनायाः सङ्गमेन अचलसम्पत् उद्योगः अपि विकासस्य नूतनपदे प्रविशति।
अग्रिमे चरणे “वयं आवासस्य नगर-ग्रामीणनिर्माणस्य च उच्चगुणवत्तायुक्तविकासं प्रतिबन्धयन्तः उत्कृष्टविरोधाः केन्द्रीकुर्मः, ठोसमूलं स्थापयितुं सुधारं च गभीरं कर्तुं मुख्यरेखारूपेण गृह्णीमः, तथा च तन्त्राणां, प्रणालीनां, तथा च कानूनस्य शासनं, येन जनाः हरितेषु, न्यून-कार्बन-युक्तेषु, स्मार्ट-सुरक्षितेषु च गृहेषु निवसितुं शक्नुवन्ति, आधाररूपेण उत्तमगृहाणि कृत्वा, वयं आवासस्य, नगरीय-ग्रामीण-निर्माणस्य च क्षेत्रे विविध-सुधारानाम् समन्वयं करिष्यामः, प्रवर्धयिष्यामः च | अचलसंपत्तिविकासस्य नूतनप्रतिरूपस्य निर्माणं, नगरनवीकरणक्रियाणां गहनतया कार्यान्वयनम्, निर्माणोद्योगस्य परिवर्तनं उन्नयनं च अधिकं प्रवर्धयितुं, तथा च व्यवस्थितरूपेण "उत्तमगृहाणि, उत्तमसमुदायाः, उत्तमसमुदायाः, उत्तमनगरीयजिल्हेषु च" निर्वाहः चत्वारि सद्विषयाणि "निर्माणं, निवासयोग्यं, लचीलां, स्मार्टं च नगरं निर्माणं च" इति नी हाङ्गः अवदत्।
बीजिंग न्यूजस्य संवाददाता युआन् ज़्युली
प्रूफरीडर चेन दियाँ
प्रतिवेदन/प्रतिक्रिया