समाचारं

किमपि दुष्टं भवति! २७ देशेषु पूर्वमेव द्वन्द्वः अभवत्, सर्वसम्मत्या चीनदेशस्य विरुद्धं गताः अप्रत्याशितरूपेण विदेशमन्त्रालयेन स्थले एव प्रतिहत्या कृता ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्लोबल टाइम्स् इति पत्रिकायाः ​​अनुसारं विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः अद्यैव नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् । सभायां एकः संवाददाता पृष्टवान् यत् - यूरोपीय-आयोगेन अद्यैव चीनीय-विद्युत्-वाहनेषु ३६% पर्यन्तं शुल्कं स्थापयितुं योजना अस्ति इति घोषितवान्, चीनस्य समाधानं श्रोतुं च स्वस्य इच्छां प्रकटितवान् अस्मिन् विषये चीनस्य किं मतम् ? तस्य प्रतिक्रियारूपेण माओ निङ्गः अवदत् यत् वाणिज्यमन्त्रालयस्य प्रवक्ता कालमेव चीनस्य गम्भीरं स्थितिं स्पष्टतया व्यक्तवती, चीनस्य उद्योगव्यापारसङ्घैः अपि दृढविरोधः प्रकटितः। सा अग्रे बोधितवती यत् एषा अन्वेषणं संरक्षणवादस्य राजनैतिक-हेरफेरस्य च विशिष्टं कार्यम् अस्ति, वस्तुनिष्ठतथ्यानां अवहेलनां करोति, ऐतिहासिकविकासप्रवृत्तीनां विरुद्धं गच्छति, यूरोपीयसङ्घस्य हरितरूपान्तरणप्रक्रियायाः क्षतिं करोति, जलवायुपरिवर्तनप्रयत्नानाम्, एषः दृष्टिकोणः च वैश्विकप्रतिक्रियां दुर्बलं करोति अन्ते अन्येषां हानिं करिष्यति न तु स्वस्य लाभं करिष्यति।

प्रायः एकवर्षं यावत् बहुवारं परामर्शस्य अनन्तरं यूरोपीय-आयोगः अन्ततः चीनीय-विद्युत्-वाहनानां विषये अनुदान-विरोधी अन्वेषणस्य विषये सम्झौतां कर्तुं असफलः अभवत् ग्लोबल नेटवर्क् इत्यनेन उद्धृतानां विदेशीयमाध्यमानां समाचारानुसारं यूरोपीयआयोगेन अद्यैव चीनदेशात् आयातितानां शुद्धविद्युत्वाहनानां अन्तिमप्रतिकारशुल्कं आरोपयितुं निर्णयस्य मसौदे घोषितम्। मसौदे BYD इत्यस्य करदरः १७%, Geely इत्यस्य कृते १९.३%, SAIC इत्यस्य कृते ३६.३%, अन्येषां संयुक्तोद्यमानां कृते करदरः २१.३% अस्ति । ज्ञातव्यं यत् यद्यपि टेस्ला चीनदेशे उत्पाद्यते तथा च "चीनीनिर्यातकः" इति मन्यते तथापि तस्य शुल्कदरः पृथक् गण्यते, अस्थायीरूपेण च ९% इति निर्धारितः भवति तदतिरिक्तं पूर्वं आयातितानां वाहनानां उपरि पूर्ववर्तीरूपेण प्रतिकारशुल्कं न आरोपयितुं यूरोपीय-आयोगेन अपि निर्णयः कृतः ।