समाचारं

लाई किङ्ग्डे द्वीपे अवतरितुं असफलः अभवत्, अमेरिकादेशः ताइवानदेशं "प्रतिआक्रमणं" कर्तुं प्रोत्साहितवान्, परन्तु तत् ज़ेलेन्स्की इत्यस्य अनुभवात् शिक्षितवान्

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाई किङ्ग्डे मूलतः ताइपिङ्गद्वीपे अवतरितुं योजनां कृतवान् दुर्भाग्येन दक्षिणचीनसागरे चीनस्य फिलिपिन्सस्य च मध्ये जहाजस्य टकरावस्य कारणतः तस्य योजना सम्भवतः अधिकं कर्तुं न दृष्टवान् अन्तर्राष्ट्रीयमञ्चे प्रमुखरूपेण दृश्यमानः सः...सः वस्तुतः फिलिपिन्स्-देशस्य कृते वक्तुं बहिः आगतः, मुख्यभूमिं शान्तं कर्तुं आह्वयन् विवादानाम् शान्तिपूर्वकं निराकरणस्य आवश्यकतायां च बलं दत्तवान् ।

नेत्रनिमिषे एव "विग्रहनिर्माता" "शान्तिदूत" इति परिणमति । मुख्यभूमिः तस्मै प्रत्यक्षं चेतावनीम् अयच्छत्, ताइवानदेशः चीनदेशस्य अभिन्नः भागः इति पुनः उक्तवान् ।दक्षिणचीनसागरस्य विषये ताइवानस्य अधिकारिणः वक्तुं योग्याः न सन्ति।

अस्मिन् समये अमेरिकादेशः अपि विनोदे सम्मिलितः । अधुना एव युक्रेनदेशेन रूसदेशं कठिनतया छूरेण मारयितुं अवसरः गृहीतः: रूसीसेनायाः सैनिकसान्द्रतायाः लाभं गृहीत्वा डोन्बास्-क्षेत्रे, शिथिलपृष्ठरक्षायाः च लाभं गृहीत्वा युक्रेन-सेना कुर्स्क-नगरे आक्रमणं कृत्वा, शीघ्रं ३० किलोमीटर्-पर्यन्तं अग्रे गत्वा, १,००० वर्गकिलोमीटर्-क्षेत्रं जप्तवती .

अस्याः रणनीत्याः सफलतायाः कारणात् अमेरिकादेशे केचन चीनविरोधितत्त्वानि प्रत्यक्षतया प्रेरितानि ।ताइवानदेशं "अनुसरणं कर्तुं" प्रोत्साहयितुं आरभत ।

अमेरिकी रक्षासचिवस्य कार्यालयस्य पूर्वसल्लाहकारः रुबिन् बहिः उत्प्लुत्य अवदत् यत् यतः युक्रेनदेशस्य चोरीप्रहारः सफलः अभवत्,तदा ताइवानदेशः अपि "मुख्यभूमिं प्रतिप्रहारं कर्तुं" एतादृशीनां रणनीतीनां उपयोगं कर्तुं शक्नोति ।

सः प्रस्तावितवान् यत् ताइवानदेशे मुख्यभूमितटीयनगरेषु बमप्रहारार्थं भारी तोपस्य उपयोगः करणीयः, अपि च चीनदेशस्य महत्त्वपूर्णसंरचनानां विस्फोटनस्य सुझावः अपि दत्तः——रेलमार्गाः, परिवहनकेन्द्राणि, थ्री गॉर्ज्स्-जलबन्धः अपि च ।