समाचारं

तालिबान् पुनः वाखान-गलियारस्य प्रस्तावम् अयच्छत् चीन-अफगानिस्तान-सीमापर्यन्तं मार्गः निर्मितः अस्ति इति आशासे चीनदेशः शीघ्रमेव त्यजति।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तालिबान्-सङ्घः सीमायाः मार्गस्य निर्माणस्य उपक्रमं कृतवान्, यावत् चीनदेशः स्वस्य अनुमोदनं शिरः न्यस्यति तावत् तत्क्षणमेव वाखान्-गलियारं उद्घाटयितुं शक्नोति स्म । परन्तु चीनस्य मुखं न्यस्तं दातुं पूर्वं तालिबान्-सङ्घस्य अद्यापि स्वस्य आतङ्कवादविरोधि-आदि-प्रतिबद्धतानि पूर्णानि कर्तव्यानि सन्ति, येन सिद्धं भवति यत् एषः गलियारा चीनस्य सुरक्षायाः कृते प्रमुखं खतरा न भविष्यति |.

[तालिबान्-सङ्घः पूर्वसर्वकारेण त्यक्ताः मार्गपरियोजनानि पुनः आरब्धवन्तः] ।

अफगानिस्तानस्य अन्तरिमसर्वकारस्य ग्रामीणपुनरुत्थानविकासमन्त्रालयस्य अधिकारिभिः प्रकटितं यत् पूर्वोत्तराफगानिस्तानस्य बदाखशानप्रान्तस्य बुजाईगोम्बार्डक्षेत्रात् चीन-अफगानिस्तानसीमापर्यन्तं कुलदीर्घतायाः नूतनमार्गस्य प्रारम्भिकनिर्माणकार्यं भवति समाप्तम् अस्ति।

अफगानिस्तानस्य अधिकांशजना: अस्य मार्गस्य समाप्तेः समर्थनं कुर्वन्ति, विशेषतः अफगानिस्तानस्य औद्योगिकव्यापारिकवृत्तानां सामान्यतया तेषां मतं यत् अस्य मार्गस्य समाप्तेः कारणात् तालिबान्-अधिकारिणः यथाशीघ्रं वाखान-गलियारा-व्यापार-मार्गं उद्घाटयितुं साहाय्यं करिष्यन्ति, येन अफगानिस्तानस्य खनिज-आदि-निर्यातस्य अनुमतिः भविष्यति निर्यातनीयाः वस्तूनि स्थलमार्गेण प्रत्यक्षतया चीनदेशं प्रति निर्यातयितुं शक्यन्ते।

तालिबान्-अधिकारिणः अद्यापि धन-निवेशस्य आग्रहं कुर्वन्ति स्म यद्यपि देशस्य सितम्बर-मासे पूर्वसर्वकारेण न सम्पन्नं मार्गनिर्माणकार्यं पुनः आरब्धम् वखान गलियारे इति । तालिबान्-अधिकारिणः चीनदेशाय एकवारादधिकं प्रासंगिकानि सुझावानि दत्तवन्तः।

[तालिबान्-दलेन पुनः वाखान-गलियारस्य विषये वार्ता प्रकाशिता]।