समाचारं

मोदी कीवनगरं गच्छति, परन्तु मास्कोनगरस्य मूकः Coptis chinensis इति खादति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतीयप्रधानमन्त्री नरेन्द्रमोदी २३ अगस्तदिनाङ्के स्थानीयसमये कीवनगरम् आगतः तस्य यात्रायाः प्रथमः स्थलः ४५ वर्षेभ्यः परं भारतीयप्रधानमन्त्री पोलैण्डदेशस्य प्रथमः भ्रमणः आसीत् ३० वर्षेषु युक्रेनदेशं प्रति प्रधानमन्त्री। अवश्यं, यद्यपि मोदी-महोदयस्य पोलैण्ड-भ्रमणः प्रथमः विरामः, तथापि वस्तुतः एतत् तुल्यकालिकं लघु, अथवा पन्नी-नगरं मास्को-नगरं अधिकं मनसि न स्थापयितुं अपि भवितुम् अर्हति, यूक्रेन-देशः मम कृते केवलं ड्रॉप्-इन्-भ्रमणम् एव |. अस्य अर्थः अस्ति यत् भारतं अद्यापि स्वस्य संतुलनपुञ्जं भ्रमितुम् इच्छति तथा च स्वस्य तृतीयपक्षस्य सर्वं ग्रहीतुं दृष्टिकोणं अद्यापि रूस-युक्रेन-पश्चिमयोः मध्ये उभयपक्षं क्रीडितुं अर्हति |.

बहवः जनाः वदन्ति यत् एतत् प्रथमं युक्रेनदेशं गमनात् पूर्वं पोलैण्ड्-देशस्य, यस्य देशस्य सर्वाधिकं समर्थनं करोति, तस्य भावः प्राप्तुं भवति वस्तुतः एतत् अतिचिन्तनम् अस्ति, ते च राज्यप्रमुखस्य कूटनीतिस्य यथार्थं अर्थं न अवगच्छन्ति। स्वरः पूर्वमेव निर्धारितः भवति, मुद्देषु च चर्चा भवति बहुविधाः विवर्ताः च न भवितुम् अर्हन्ति।

मोदी, ज़ेलेन्स्की च भारतीयप्रधानमन्त्री कीव-नगरस्य यात्रां ऐतिहासिकं आयोजनम् इति उक्तवन्तौ संयुक्त-पत्रकारसम्मेलने मोदी-महोदयः अवदत् यत्, "द्वन्द्वस्य निराकरणस्य मार्गः केवलं संवाद-कूटनीति-द्वारा एव प्राप्यते । अस्मिन् विषये अस्माभिः कार्यं कर्तव्यम्" इति । शीघ्रं कार्यं कुर्वन्तु।उभयपक्षः उपविश्य संकटात् बहिः गन्तुं मार्गं अन्वेष्टुं वार्तालापं कुर्वन्तु।"

"अहं भवन्तं आश्वासयितुम् इच्छामि यत् शान्तिं प्रवर्तयितुं यत्किमपि प्रयत्ने भारतं सक्रियभूमिकां कर्तुं इच्छति। यदि अहं व्यक्तिगतरूपेण किमपि भूमिकां कर्तुं शक्नोमि तर्हि अहं तत् करिष्यामि, मित्ररूपेण च आश्वासयामि।