समाचारं

चिन्ताक्रान्त! इरान् एकदा एव २७ कॅमेरा-विच्छेदनं कृतवान्, संयुक्तराष्ट्रसङ्घः : विश्वे अन्यत् परमाणुशक्तिः अस्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा वयं सर्वे जानीमः, मध्यपूर्वः सर्वदा "समीचीन-अनुचितयोः" स्थानं आसीत् । अतः मध्यपूर्वदेशः सैन्यरणनीतिज्ञानाम् युद्धक्षेत्रं जातम् । द्वितीयविश्वयुद्धात् परं मध्यपूर्वदेशे वास्तविकशान्तिः न प्राप्ता, मध्यपूर्वस्य विभिन्नाः देशाः तोप-अग्निना प्लाविताः सन्ति । यथा अफगानिस्तान, इराक, लीबिया इत्यादिषु पूर्वयुद्धानि। एतेषां युद्धानां पृष्ठतः एकः उपद्रवकारकः अस्ति, सः च अमेरिकादेशः अस्ति ।

अन्तिमेषु वर्षेषु यदि कोऽपि अस्ति यः अमेरिका-देशेन सह प्रायः युद्धाय आगतः तर्हि सः इरान्-देशः एव । इराणस्य परमाणुविषयः सर्वदा अमेरिकादेशस्य हृदये कण्टकः एव अस्ति, रात्रौ च तत् दूरीकर्तुं न शक्यते । वर्षेषु द्वयोः देशयोः परस्परं युद्धं भवति । स्रोतः २०१५ तमे वर्षे इरान् परमाणुसौदाः अस्ति । अमेरिकी-ईरान-वार्तालापः २० मासाधिकं यावत् अभवत् तदानीन्तनः अमेरिकीराष्ट्रपतिः अद्यापि ट्रम्पः आसीत् सः असहमतेः प्रथमचिह्ने एव समूहात् निवृत्तः अभवत्, येन वार्ता कठिना अभवत् । अनेकपक्षेभ्यः प्रयत्नानन्तरं अन्ततः अनेके सम्झौताः कृताः अर्थात् इरान् स्वस्य यूरेनियम-समृद्धि-गैस-अपकेन्द्र-यन्त्राणि समर्पयिष्यति, परमाणु-शस्त्राणि न निर्मास्यति